શ્રીમદ્‌ભાગવતપુરાણ

श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

द्वितीयः स्कन्धः

 

अथ प्रथमोऽध्यायः

ॐ नमो भगवते वासुदेवाय

श्रीशुक उवाच

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप

आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः १

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः

अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् २

निद्र या ह्रियते नक्तं व्यवायेन च वा वयः

दिवा चार्थेहया राजन्कुटुम्बभरणेन वा ३

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि

तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ४

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ५

एतावान्साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया

जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ६

प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः

नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ७

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्

अधीतवान्द्वापरादौ पितुर्द्वैपायनादहम् ८

परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया

गृहीतचेता राजर्षे आख्यानं यदधीतवान् ९

तदहं तेऽभिधास्यामि महापौरुषिको भवान्

यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती १०

एतन्निर्विद्यमानानामिच्छतामकुतोभयम्

योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ११

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह

वरं मुहूर्तं विदितं घटते श्रेयसे यतः १२

खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुषः

मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् १३

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः

उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् १४

अन्तकाले तु पुरुष आगते गतसाध्वसः

छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् १५

गृहात्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः

शुचौ विविक्त आसीनो विधिवत्कल्पितासने १६

अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम्

मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् १७

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः

मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया १८

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा

मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत्

पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति १९

रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः

यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् २०

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः

आशु सम्पद्यते योग आश्रयं भद्र मीक्षतः २१

राजोवाच

यथा सन्धार्यते ब्रह्मन्धारणा यत्र सम्मता

यादृशी वा हरेदाशु पुरुषस्य मनोमलम् २२

श्रीशुक उवाच

जितासनो जितश्वासो जितसङ्गो जितेन्द्रि यः

स्थूले भगवतो रूपे मनः सन्धारयेद्धिया २३

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम्

यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् २४

अण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते

वैराजः पुरुषो योऽसौ भगवान्धारणाश्रयः २५

पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम्

महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे २६

द्वे जानुनी सुतलं विश्वमूर्तेरूरुद्वयं वितलं चातलं च

महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति २७

उरःस्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य

तपो वराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः २८

इन्द्रा दयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रममुष्य शब्दः

नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्धः २९

द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च

तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यमापोऽस्य तालू रस एव जिह्वा ३०

छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि

हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ३१

व्रीडोत्तरौष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम्

कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ३२

नाड्योऽस्य नद्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र

अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ३३

ईशस्य केशान्विदुरम्बुवाहान्वासस्तु सन्ध्यां कुरुवर्य भूम्नः

अव्यक्तमाहुर्हृदयं मनश्चस चन्द्र माः सर्वविकारकोशः ३४

विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्तःकरणं गिरित्रम्

अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ३५

वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः

गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः ३६

ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः

नानाभिधाभीज्यगणोपपन्नो द्र व्यात्मकः कर्म वितानयोगः ३७

इयानसावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते

सन्धार्यतेऽस्मिन्वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ३८

स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः

तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ३९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे महापुरुषसंस्थानुवर्णने प्रथमोऽध्यायः १

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः