શ્રીમદ્‌ભાગવતપુરાણ

अथ पञ्चविंशोऽध्यायः

शौनक उवाच

कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया

जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् १

न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम्

विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः २

यद्यद्विधत्ते भगवान्स्वच्छन्दात्मात्ममायया

तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ३

सूत उवाच

द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा

प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ४

मैत्रेय उवाच

पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया

तस्मिन्बिन्दुसरेऽवात्सीद्भगवान्कपिलः किल ५

तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम्

स्वसुतं देवहूत्याह धातुः संस्मरती वचः ६

देवहूतिरुवाच

निर्विण्णा नितरां भूमन्नसदिन्द्रि यतर्षणात्

येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ७

तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम्

सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ८

य आद्यो भगवान्पुंसामीश्वरो वै भवान्किल

लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ९

अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि

योऽवग्रहोऽहं ममेतीत्येतस्मिन्योजितस्त्वया १०

तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम्

जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ११

मैत्रेय उवाच

इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसामपवर्गवर्धनम्

धियाभिनन्द्यात्मवतां सतां गतिर्बभाष ईषत्स्मितशोभिताननः १२

श्रीभगवानुवाच

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे

अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च १३

तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे

ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् १४

चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम्

गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये १५

अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः

वीतं यदा मनः शुद्धमदुःखमसुखं समम् १६

तदा पुरुष आत्मानं केवलं प्रकृतेः परम्

निरन्तरं स्वयंज्योतिरणिमानमखण्डितम् १७

ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना

परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् १८

न युज्यमानया भक्त्या भगवत्यखिलात्मनि

सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये १९

प्रसङ्गमजरं पाशमात्मनः कवयो विदुः

स एव साधुषु कृतो मोक्षद्वारमपावृतम् २०

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्

अजातशत्रवः शान्ताः साधवः साधुभूषणाः २१

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्

मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः २२

मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च

तपन्ति विविधास्तापा नैतान्मद्गतचेतसः २३

त एते साधवः साध्वि सर्वसङ्गविवर्जिताः

सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते २४

सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः

तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति २५

भक्त्या पुमान्जातविराग ऐन्द्रि याद्दृष्टश्रुतान्मद्र चनानुचिन्तया

चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः २६

असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन

योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे २७

देवहूतिरुवाच

काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा

यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम् २८

यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः

कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् २९

तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे

सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ३०

मैत्रेय उवाच

विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः

तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम् ३१

श्रीभगवानुवाच

देवानां गुणलिङ्गानामानुश्रविककर्मणाम्

सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ३२

अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी

जरयत्याशु या कोशं निगीर्णमनलो यथा ३४

नैकात्मतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः

येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ३५

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि

रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ३६

तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः

हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ३७

अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम्

श्रियं भागवतीं वास्पृहयन्ति भद्रां! परस्य मे तेऽश्नुवते तु लोके ३८

न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः

येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ३९

इमं लोकं तथैवामुमात्मानमुभयायिनम्

आत्मानमनु ये चेह ये रायः पशवो गृहाः ४०

विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम्

भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ४१

नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात्

आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ४२

मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात्

वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ४३

ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः

क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ४४

एतावानेव लोकेऽस्मिन्पुंसां निःश्रेयसोदयः

तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ४५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने पञ्चविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः