॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Commands

Showing 1-5 of 227

8

सत्यस्य स्वात्मनः सङ्गः सत्यस्य परमात्मनः।

सत्यस्य च गुरोः सङ्गः सच्छास्त्राणां तथैव च॥८॥

સત્યસ્ય સ્વાત્મનઃ સઙ્ગઃ સત્યસ્ય પરમાત્મનઃ।

સત્યસ્ય ચ ગુરોઃ સઙ્ગઃ સચ્છાસ્ત્રાણાં તથૈવ ચ॥૮॥

Satyasya svātmanah sangah satyasya Paramātmanah ।

Satyasya cha guroh sangah sach-chhāstrāṇām tathaiva cha ॥8॥

સત્ય એવા આત્માનો સંગ કરવો, સત્ય એવા પરમાત્માનો સંગ કરવો, સત્ય એવા ગુરુનો સંગ કરવો અને સચ્છાસ્ત્રનો સંગ કરવો એ સત્સંગનું સાચું લક્ષણ જાણવું. આવો દિવ્ય સત્સંગ કરનાર મનુષ્ય સુખી થાય છે. (૮-૯)

Satya evā ātmāno sang karavo, satya evā Paramātmāno sang karavo, satya evā guruno sang karavo ane sachchhāstrano sang karavo e satsangnu sāchu lakṣhaṇ jāṇavu. Āvo divya satsang karanār manuṣhya sukhī thāy chhe. (8-9)

One should know that the true meaning of satsang is to associate with the ātmā, which is true; to associate with Paramatma, who is true; to associate with the guru, who is true; and to associate with true shastras. One who practices this divine satsang becomes blissful. (8–9)

सत्यस्वरूप आत्मा का संग करना, सत्यस्वरूप परमात्मा का संग करना, सत्यस्वरूप गुरु का संग करना एवं सच्छास्त्र का संग करना यह सत्संग का यथार्थ लक्षण जानें। ऐसा दिव्य सत्संग करनेवाला मनुष्य सुखी होता है। (८-९)

सत्य अशा आत्म्याचा संग करावा, सत्य अशा परमात्म्याचा संग करावा, सत्य अशा गुरूंचा संग करावा आणि सद्‌ग्रंथांचा संग करावा. हे सत्संगाचे खरे लक्षण जाणावे. असा दिव्य सत्संग करणारा मनुष्य सुखी होतो. (8-9)

ਸਤਿਸੰਗ ਦਾ ਅਸਲ ਲੱਛਣ ਹੈ— ਸੱਚ-ਸਰੂਪ ਆਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਪਰਮਾਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਗੁਰੂ ਨਾਲ ਜੁੜਨਾ ਅਤੇ ਸੱਚੇ ਸ਼ਾਸਤਰਾਂ ਨਾਲ ਜੁੜਨਾ। ਅਜਿਹਾ ਦੈਵੀ ਸਤਿਸੰਗ ਕਰਨ ਵਾਲਾ ਮਨੁੱਖ ਸੁਖੀ ਹੁੰਦਾ ਹੈ। (8-9)

loop
9

विज्ञातव्यमिदं सत्यं सत्सङ्गस्य हि लक्षणम्।

कुर्वन्नेवंविधं दिव्यं सत्सङ्गं स्यात् सुखी जनः॥९॥

વિજ્ઞાતવ્યમિદં સત્યં સત્સઙ્ગસ્ય હિ લક્ષણમ્।

કુર્વન્નેવંવિધં દિવ્યં સત્સઙ્ગં સ્યાત્ સુખી જનઃ॥૯॥

Vignātavyam idam satyam satsangasya hi lakṣhaṇam ।

Kurvan-nevam vidham divyam satsangam syāt sukhī janaha ॥9॥

સત્ય એવા આત્માનો સંગ કરવો, સત્ય એવા પરમાત્માનો સંગ કરવો, સત્ય એવા ગુરુનો સંગ કરવો અને સચ્છાસ્ત્રનો સંગ કરવો એ સત્સંગનું સાચું લક્ષણ જાણવું. આવો દિવ્ય સત્સંગ કરનાર મનુષ્ય સુખી થાય છે. (૮-૯)

Satya evā ātmāno sang karavo, satya evā Paramātmāno sang karavo, satya evā guruno sang karavo ane sachchhāstrano sang karavo e satsangnu sāchu lakṣhaṇ jāṇavu. Āvo divya satsang karanār manuṣhya sukhī thāy chhe. (8-9)

One should know that the true meaning of satsang is to associate with the ātmā, which is true; to associate with Paramatma, who is true; to associate with the guru, who is true; and to associate with true shastras. One who practices this divine satsang becomes blissful. (8–9)

सत्यस्वरूप आत्मा का संग करना, सत्यस्वरूप परमात्मा का संग करना, सत्यस्वरूप गुरु का संग करना एवं सच्छास्त्र का संग करना यह सत्संग का यथार्थ लक्षण जानें। ऐसा दिव्य सत्संग करनेवाला मनुष्य सुखी होता है। (८-९)

सत्य अशा आत्म्याचा संग करावा, सत्य अशा परमात्म्याचा संग करावा, सत्य अशा गुरूंचा संग करावा आणि सद्‌ग्रंथांचा संग करावा. हे सत्संगाचे खरे लक्षण जाणावे. असा दिव्य सत्संग करणारा मनुष्य सुखी होतो. (8-9)

ਸਤਿਸੰਗ ਦਾ ਅਸਲ ਲੱਛਣ ਹੈ— ਸੱਚ-ਸਰੂਪ ਆਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਪਰਮਾਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਗੁਰੂ ਨਾਲ ਜੁੜਨਾ ਅਤੇ ਸੱਚੇ ਸ਼ਾਸਤਰਾਂ ਨਾਲ ਜੁੜਨਾ। ਅਜਿਹਾ ਦੈਵੀ ਸਤਿਸੰਗ ਕਰਨ ਵਾਲਾ ਮਨੁੱਖ ਸੁਖੀ ਹੁੰਦਾ ਹੈ। (8-9)

loop
18

स्वामिनारायणेऽनन्य-दृढपरमभक्तये।

गृहीत्वाऽऽश्रयदीक्षाया मन्त्रं सत्सङ्गमाप्नुयात्॥१८॥

સ્વામિનારાયણેઽનન્ય-દૃઢપરમભક્તયે।

ગૃહીત્વાઽઽશ્રયદીક્ષાયા મન્ત્રં સત્સઙ્ગમાપ્નુયાત્॥૧૮॥

Swāminārāyaṇe’nanya-dṛaḍha-parama-bhaktaye ।

Gṛuhītvā’shraya-dīkṣhāyā mantram satsangam āpnuyāt ॥18॥

સ્વામિનારાયણ ભગવાનને વિષે અનન્ય, દૃઢ અને પરમ ભક્તિ માટે આશ્રયદીક્ષામંત્ર ગ્રહણ કરી સત્સંગ પ્રાપ્ત કરવો. (૧૮)

Swāminārāyaṇ Bhagwānne viṣhe ananya, dṛuḍh ane param bhakti māṭe āshraya-dīkṣhā-mantra grahaṇ karī satsang prāpta karavo. (18)

To offer singular, resolute and supreme devotion to Bhagwan Swaminarayan, one should receive the Ashray Diksha Mantra3 and affiliate with the Satsang. (18)

3. ‘Ashray Diksha Mantra’ refers to a specific mantra recited when one first takes refuge in Satsang.

भगवान श्रीस्वामिनारायण के प्रति अनन्य, दृढ तथा परम भक्ति के लिए आश्रयदीक्षामंत्र ग्रहण करके सत्संग प्राप्त करें। (१८)

स्वामिनारायण भगवंतांविषयी अनन्य, दृढ आणि परम भक्तीसाठी आश्रयदीक्षामंत्र ग्रहण करून सत्संग प्राप्त करावा. (18)

ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਦੇ ਪ੍ਰਤੀ ਵਿਲੱਖਣ, ਦ੍ਰਿੜ੍ਹ ਅਤੇ ਪਰਮ ਭਗਤੀ ਲਈ ਆਸ਼੍ਰਯਦੀਕਸ਼ਾ-ਮੰਤਰ ਗ੍ਰਹਿਣ ਕਰ ਕੇ ਸਤਿਸੰਗ ਪ੍ਰਾਪਤ ਕਰੋ। (18)

loop
20

आश्रयेत् सहजानन्दं हरिं ब्रह्माऽक्षरं तथा।

गुणातीतं गुरुं प्रीत्या मुमुक्षुः स्वात्ममुक्तये॥२०॥

આશ્રયેત્ સહજાનન્દં હરિં બ્રહ્માઽક્ષરં તથા।

ગુણાતીતં ગુરું પ્રીત્યા મુમુક્ષુઃ સ્વાત્મમુક્તયે॥૨૦॥

Āshrayet Sahajānandam Harim Brahmā’kṣharam tathā ।

Guṇātītam gurum prītyā mumukṣhuh svātma-muktaye ॥20॥

મુમુક્ષુ પોતાના આત્માની મુક્તિ માટે સહજાનંદ શ્રીહરિ તથા અક્ષરબ્રહ્મ સ્વરૂપ ગુણાતીત ગુરુનો પ્રીતિએ કરીને આશરો કરે. (૨૦)

Mumukṣhu potānā ātmānī mukti māṭe Sahajānand Shrīhari tathā Akṣharbrahma swarūp guṇātīt guruno prītie karīne āsharo kare. (20)

For the moksha of one’s ātmā, a mumukshu should lovingly take refuge of Sahajanand Shri Hari and the Aksharbrahman Gunatit guru.5 (20)

5. ‘Gunatit guru’ refers to the Aksharbrahman guru, who is beyond māyā.

मुमुक्षु अपनी आत्मा की मुक्ति के लिए सहजानंद श्रीहरि तथा अक्षरब्रह्मस्वरूप गुणातीत गुरु का प्रीतिपूर्वक आश्रय करें। (२०)

मुमुक्षूनी स्वतःच्या आत्म्याच्या मुक्तीसाठी सहजानंद श्रीहरि तथा अक्षरब्रह्मस्वरूप अशा गुणातीत गुरूंचा प्रीतिपूर्वक आश्रय करावा. (20)

ਮੁਮੁਕਸ਼ੁ (ਮੁਕਤੀ-ਜਾਚਕ) ਆਪਣੀ ਆਤਮਾ ਦੀ ਮੁਕਤੀ ਲਈ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੀ ਅਤੇ ਅਕਸ਼ਰਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਣਾਤੀਤ ਗੁਰੂ ਦਾ ਪ੍ਰੇਮ ਨਾਲ ਆਸਰਾ ਲੈਣ। (20)

loop
21

काष्ठजां द्विगुणां मालां कण्ठे सदैव धारयेत्।

सत्सङ्गं हि समाश्रित्य सत्सङ्गनियमांस्तथा॥२१॥

કાષ્ઠજાં દ્વિગુણાં માલાં કણ્ઠે સદૈવ ધારયેત્।

સત્સઙ્ગં હિ સમાશ્રિત્ય સત્સઙ્ગનિયમાંસ્તથા॥૨૧॥

Kāṣhṭha-jām dvi-guṇām mālām kaṇṭhe sadaiva dhārayet ।

Satsangam hi samāshritya satsanga-niyamāns-tathā ॥21॥

સત્સંગનો આશરો કરી સદાય કંઠને વિષે કાષ્ઠની બેવડી માળા ધારણ કરવી તથા સત્સંગના નિયમો ધારણ કરવા. (૨૧)

Satsangno āsharo karī sadāy kanṭhne viṣhe kāṣhṭhnī bevaḍī māḷā dhāraṇ karavī tathā satsangnā niyamo dhāraṇ karavā. (21)

Upon taking the refuge of satsang, one should always wear a double-stranded wooden kanthi around the neck and accept the niyams of satsang. (21)

सत्संग का आश्रय करके गले में सदैव काष्ठ की दोलड़ी कंठी धारण करें तथा सत्संग के नियम धारण करें। (२१)

सत्संगाचा आश्रय करून गळ्यात काष्ठाची दुहेरी माळ सदैव धारण करावी, तसेच सत्संगाचे नियम धारण करावेत. (21)

ਸਤਿਸੰਗ ਦੀ ਸ਼ਰਣ ਲੈ ਕੇ ਗਲੇ ਵਿਚ ਹਮੇਸ਼ਾ ਲੱਕੜ ਦੀ ਦੋਲੜੀ (ਦੋ ਸਤਰੀ) ਕੰਠੀ (ਮਾਲਾ) ਧਾਰਨ ਕਰਨ ਅਤੇ ਸਤਿਸੰਗ ਦੇ ਨਿਯਮਾਂ ਨੂੰ ਅਪਨਾਉਣ। (21)

loop
CATEGORIES

Type: Keywords Exact phrase