॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Commands › Association

Showing 1-4 of 4

134

प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा।

कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥१३४॥

પ્રસઙ્ગઃ પરયા પ્રીત્યા બ્રહ્માઽક્ષરગુરોઃ સદા।

કર્તવ્યો દિવ્યભાવેન પ્રત્યક્ષસ્ય મુમુક્ષુભિઃ॥૧૩૪॥

Prasangah parayā prītyā Brahmā’kṣhara-guroh sadā ।

Kartavyo divya-bhāvena pratyakṣhasya mumukṣhubhihi ॥134॥

મુમુક્ષુઓએ પ્રત્યક્ષ અક્ષરબ્રહ્મ ગુરુનો પ્રસંગ સદા પરમ પ્રીતિ અને દિવ્યભાવથી કરવો. (૧૩૪)

Mumukṣhuoe pratyakṣh Akṣharbrahma guruno prasang sadā param prīti ane divyabhāvthī karavo. (134)

Mumukshus should always associate with the manifest Aksharbrahman guru with supreme love and divyabhāv. (134)

मुमुक्षु प्रत्यक्ष अक्षरब्रह्म गुरु का प्रसंग सदैव परम प्रीति एवं दिव्यभाव से करें। (१३४)

मुमुक्षूंनी प्रत्यक्ष अक्षरब्रह्म गुरूंचा सत्संग सदैव परम प्रीती आणि दिव्यभावाने करावा. (134)

ਮੁਮੁਕਸ਼ੁ (ਮੁਕਤੀ-ਜਾਚਕ) ਪ੍ਰਤੱਖ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦਾ ਪ੍ਰਸੰਗ ਹਮੇਸ਼ਾ ਪਰਮ ਪ੍ਰੇਮ ਅਤੇ ਦੈਵੀ-ਭਾਵ ਨਾਲ ਕਰਨ। (134)

loop
136

ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये।

ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥१३६॥

બ્રહ્મગુણસમાવાપ્ત્યૈ પરબ્રહ્માઽનુભૂતયે।

બ્રહ્મગુરોઃ પ્રસઙ્ગાનાં કર્તવ્યં મનનં સદા॥૧૩૬॥

Brahma-guṇa-samāvāptyai Parabrahmā’nubhūtaye ।

Brahma-guroh prasangānām kartavyam mananam sadā ॥136॥

અક્ષરબ્રહ્મ ગુરુના ગુણો આત્મસાત્ કરવા માટે તથા પરબ્રહ્મની અનુભૂતિ માટે અક્ષરબ્રહ્મ ગુરુના પ્રસંગોનું સદાય મનન કરવું. (૧૩૬)

Akṣharbrahma gurunā guṇo ātmasāt karavā māṭe tathā Parabrahmanī anubhūti māṭe Akṣharbrahma gurunā prasangonu sadāy manan karavu. (136)

To imbibe the virtues of the Aksharbrahman guru and to experience Parabrahman, one should always reflect on the incidents of the Aksharbrahman guru. (136)

अक्षरब्रह्म गुरु के गुणों को आत्मसात् करने के लिए तथा परब्रह्म की अनुभूति के लिए अक्षरब्रह्म गुरु के प्रसंगों का सदैव मनन करें। (१३६)

अक्षरब्रह्म गुरूंचे गुण आत्मसात करण्यासाठी आणि परब्रह्मांची अनुभूती करण्यासाठी अक्षरब्रह्म गुरूंच्या चरित्रांचे सदैव मनन करावे. (136)

ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਗੁਣਾਂ ਨੂੰ ਆਤਮਸਾਤ ਕਰਨ ਲਈ ਅਤੇ ਪਰਬ੍ਰਹਮ ਦੇ ਅਨੁਭਵ ਲਈ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਪ੍ਰਸੰਗਾਂ ਦਾ ਸਦਾ ਚਿੰਤਨ ਕਰੋ। (136)

loop
137

मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा।

कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥१३७॥

મનસા કર્મણા વાચા સેવ્યો ગુરુહરિઃ સદા।

કર્તવ્યા તત્ર પ્રત્યક્ષનારાયણસ્વરૂપધીઃ॥૧૩૭॥

Manasā karmaṇā vāchā sevyo Guruharih sadā ।

Kartavyā tatra pratyakṣha-Nārāyaṇa-svarūpa-dhīhi ॥137॥

મન-કર્મ-વચને ગુરુહરિનું સદા સેવન કરવું અને તેમને વિષે પ્રત્યક્ષ નારાયણસ્વરૂપની ભાવના કરવી. (૧૩૭)

Man-karma-vachane guruharinu sadā sevan karavu ane temane viṣhe pratyakṣh Nārāyaṇswarūpnī bhāvanā karavī. (137)

One should associate with one’s guruhari through thought, word and deed and should realize him as ‘Narayanswarup’ – the manifest form of Narayan [Parabrahman]. (137)

मन-कर्म-वचन से गुरुहरि का सदैव सेवन करें एवं उनके स्वरूप में प्रत्यक्ष नारायणस्वरूप की भावना करें। (१३७)

कायावाचामने करून गुरुहरींचे सदैव सेवन करावे आणि त्यांच्याविषयी प्रत्यक्ष नारायणस्वरुपाचा भाव ठेवावा. (137)

ਮਨ, ਕਰਮ, ਵਚਨ ਤੋਂ ਗੁਰੂ-ਹਰੀ ਦੀ ਸਦਾ ਸੇਵਾ ਕਰੋ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਸਰੂਪ ਵਿਚ ਪ੍ਰਤੱਖ ਨਾਰਾਇਣ-ਸਰੂਪ ਦੀ ਭਾਵਨਾ (ਧਿਆਨ) ਕਰੋ। (137)

loop
150

देहत्रय-त्र्यवस्थातो ज्ञात्वा भेदं गुणत्रयात्।

स्वात्मनो ब्रह्मणैकत्वं प्रतिदिनं विभावयेत्॥१५०॥

દેહત્રય-ત્ર્યવસ્થાતો જ્ઞાત્વા ભેદં ગુણત્રયાત્।

સ્વાત્મનો બ્રહ્મણૈકત્વં પ્રતિદિનં વિભાવયેત્॥૧૫૦॥

Deha-traya-tryavasthāto gnātvā bhedam guṇa-trayāt ।

Svātmano Brahmaṇaikatvam prati-dinam vibhāvayet ॥150॥

પોતાના આત્માને ત્રણ દેહ, ત્રણ અવસ્થા તથા ત્રણ ગુણથી જુદો સમજી તેની અક્ષરબ્રહ્મ સાથે એકતાની વિભાવના પ્રતિદિન કરવી. (૧૫૦)

Potānā ātmāne traṇ deh, traṇ avasthā tathā traṇ guṇthī judo samajī tenī Akṣharbrahma sāthe ekatānī vibhāvanā pratidin karavī. (150)

Realizing one’s ātmā to be distinct from the three bodies,15 the three states,16 and the three qualities,17 one should every day believe oneself as being one with Aksharbrahman. (150)

15. Three bodies: sthul (gross), sukshma (subtle) and kāran (causal).

16. Three states: jāgrat (waking), swapna (dream) and sushupti (deep sleep).

17. Three qualities: sattvagun, rajogun and tamogun – the three qualities of māyā.

अपनी आत्मा को तीनों शरीर, तीनों अवस्था एवं तीनों गुणों से भिन्न समझकर, उसकी अक्षरब्रह्म के साथ एकता की विभावना प्रतिदिन करें। (१५०)

स्वतःच्या आत्म्याला तीन देह, तीन अवस्था तथा तीन गुणांपेक्षा अतीत समजून त्याची अक्षरब्रह्मांसोबत एकतेची विभावना प्रतिदिनी करावी. (150)

ਆਪਣੀ ਆਤਮਾ ਨੂੰ ਤਿੰਨਾਂ ਸਰੀਰਾਂ, ਤਿੰਨਾਂ ਅਵਸਥਾਵਾਂ ਅਤੇ ਤਿੰਨਾਂ ਗੁਣਾਂ ਤੋਂ ਵੱਖ ਸਮਝ ਕੇ, ਉਸਦੀ ਅਕਸ਼ਰਬ੍ਰਹਮ ਨਾਲ ਇਕ ਹੋਣ ਦੀ ਵਿਭਾਵਨਾ (ਚਿੰਤਨ) ਹਰ ਰੋਜ਼ ਕਰੋ। (150)

loop
CATEGORIES

Type: Keywords Exact phrase