Your browser does not support JavaScript or is disabled. Javascript is required for this site to function and you will not be able to select kirtans without it. Please enable Javascript and reload this page.
संस्कृत (देवनागरी लीपी)
સંસ્કૃત (ગુજરાતી લીપી)
Sanskṛuta (Transliteration)
ગુજરાતી (મૂળ સૂત્ર)
Gujarātī (Transliteration)
English (Translation)
हिन्दी (अनुवाद)
मराठी (भाषांतर)
ਪੰਜਾਬੀ (ਭਾਵਾਨੁਵਾਦ)
Language: Sanskrit Vedic Sanskrit Simple Gujarati Hindi
Show audio player
Autoplay on start
Auto advance audio
Auto scroll to audio
Auto advance page
॥ શ્રી સ્વામિનારાયણો વિજયતે ॥
प्रातः प्रतिदिनं सायं सर्वैः सत्सङ्गिभिर्जनैः।
आरार्तिक्यं विधातव्यं सस्तुति गृहमन्दिरे॥८१॥
પ્રાતઃ પ્રતિદિનં સાયં સર્વૈઃ સત્સઙ્ગિભિર્જનૈઃ।
આરાર્તિક્યં વિધાતવ્યં સસ્તુતિ ગૃહમન્દિરે॥૮૧॥
Prātah prati-dinam sāyam sarvaih satsangibhir janaihi ।
Ārārtikyam vidhātavyam sa-stuti gṛuha-mandire ॥81॥
સર્વે સત્સંગી જનોએ પ્રાતઃકાળે તથા સાંજે ઘરમંદિરમાં પ્રતિદિન આરતી કરવી ને સાથે સ્તુતિનું ગાન કરવું. (૮૧)
Sarve satsangī janoe prātahkāḷe tathā sānje ghar-mandirmā pratidin ārtī karavī ne sāthe stutinu gān karavu. (81)
Every morning and evening, all satsangis should perform the ārti and sing the stuti before the ghar mandir. (81)
सभी सत्संगी जन प्रतिदिन प्रातः और सायंकाल घरमंदिर में आरती तथा स्तुतिगान करें। (८१)
सर्व सत्संगी जनांनी प्रातःकाळी तसेच सायंकाळी, घरमंदिरात प्रतिदिन आरती करावी आणि सोबतच स्तोत्रपठण करावे. (81)
ਸਾਰੇ ਸਤਿਸੰਗੀ-ਜਨ ਹਰ ਰੋਜ਼ ਸਵੇਰੇ ਅਤੇ ਸ਼ਾਮ ਨੂੰ ਘਰ-ਮੰਦਰ ਵਿਚ ਆਰਤੀ ਅਤੇ ਜੱਸ-ਗਾਇਨ (ਸਤੁਤੀ) ਕਰਨ। (81)
उच्चैः स्वरैर्जय स्वामि-नारायणेति भक्तितः।
सतालिवादनं गेयं स्थिरेण चेतसा तदा॥८२॥
ઉચ્ચૈઃ સ્વરૈર્જય સ્વામિ-નારાયણેતિ ભક્તિતઃ।
સતાલિવાદનં ગેયં સ્થિરેણ ચેતસા તદા॥૮૨॥
Uchchaih swarair Jaya Swāmi-nārāyaṇeti bhaktitaha ।
Sa-tāli-vādanam geyam sthireṇa chetasā tadā ॥82॥
આરતી સમયે ચિત્તને સ્થિર કરી ભક્તિએ સહિત, તાલી વગાડતાં અને ઉચ્ચ સ્વરે ‘જય સ્વામિનારાયણ જય અક્ષરપુરુષોત્તમ...’ એમ આરતીનું ગાન કરવું. (૮૨)
Ārtī samaye chittane sthir karī bhaktie sahit, tālī vagāḍatā ane uchcha sware ‘Jay Swāminārāyaṇ jay Akṣhar-Puruṣhottam...’ em ārtīnu gān karavu. (82)
While performing the ārti, one should devoutly sing aloud the ārti ‘Jay Swaminarayan, Jay Akshar-Purushottam…’ with a steady mind and while clapping. (82)
आरती के समय स्थिर चित्त से भक्तिपूर्वक ताली बजाते हुए उच्च स्वर से ‘जय स्वामिनारायण जय अक्षरपुरुषोत्तम...’ इस प्रकार आरती का गान करें। (८२)
आरतीच्या समयी चित्त स्थिर करून, भक्तिभावाने, टाळ्या वाजवत आणि उच्च स्वराने ‘जय स्वामिनारायण जय अक्षरपुरुषोत्तम...’ असे आरतीगान करावे. (82)
ਆਰਤੀ ਦੇ ਸਮੇਂ ਅਡੋਲ ਮਨ ਨਾਲ ਭਗਤੀਪੂਰਵਕ ਤਾੜੀ ਵਜਾਉਂਦੇ ਹੋਏ ਉੱਚੀ ਸੁਰ ਨਾਲ ‘ਜਯ ਸੁਆਮੀ-ਨਾਰਾਇਣ ਜਯ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ...’ ਇਸ ਤਰ੍ਹਾਂ ਆਰਤੀ ਦਾ ਗਾਇਨ ਕਰਨ। (82)
Blessings
Commands
Miscellaneous
Association
Avoiding Addictions
Company
Conduct
Daily Routine
Arti
Daily Puja
Thal
Divinity
Familial
General
Addictions
Purity of Food
Theft
Non-violence
Suicide
Purity
Purity of Company
Refuge
Seva
Social
Mantra
Ashray Diksha Mantra
Spiritual Endeavor
Goal
Understanding
Attainment
Bad Company
Detachment
Equality
Liberation
Mandirs
Murti Installation
Satsang
Upasana
Principles
Entities
Guru Parampara
Manifest
Unity
Swarup Nishtha
Aksharbrahman
Parabrahman
🏠 Home
Type: Keywords Exact phrase
This site uses cookies to save site settings. No personal information is collected or shared with any third-parties. ACCEPT