॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Commands › Divinity

Showing 1-3 of 3

131

दृश्यो न मानुषो भावो भगवति तथा गुरौ।

मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥१३१॥

દૃશ્યો ન માનુષો ભાવો ભગવતિ તથા ગુરૌ।

માયાપરૌ યતો દિવ્યાવક્ષરપુરુષોત્તમૌ॥૧૩૧॥

Dṛashyo na mānuṣho bhāvo Bhagavati tathā gurau ।

Māyā-parau yato divyāv-Akṣhara-Puruṣhottamau ॥131॥

ભગવાન તથા ગુરુને વિષે મનુષ્યભાવ ન જોવો. કારણ કે અક્ષર અને પુરુષોત્તમ બંને માયાથી પર છે, દિવ્ય છે. (૧૩૧)

Bhagwān tathā gurune viṣhe manuṣhyabhāv na jovo. Kāraṇ ke Akṣhar ane Puruṣhottam banne māyāthī par chhe, divya chhe. (131)

One should not perceive human traits in Bhagwan or the guru, since both Akshar and Purushottam are beyond māyā and divine. (131)

भगवान एवं गुरु में मनुष्यभाव न देखें। क्योंकि अक्षर और पुरुषोत्तम दोनों माया से परे हैं, दिव्य हैं। (१३१)

भगवान तथा गुरुंविषयी मनुष्यभाव बाळगू नये. कारण की अक्षर आणि पुरुषोत्तम हे दोन्ही मायातीत, दिव्य आहेत. (131)

ਭਗਵਾਨ ਅਤੇ ਗੁਰੂ ਵਿਚ ਮਨੁੱਖੀ-ਭਾਵ ਨਾ ਦੇਖੋ ਕਿਉਂਕਿ ਅਕਸ਼ਰ ਅਤੇ ਪੁਰਸ਼ੋਤਮ ਦੋਨੋਂ ਮਾਇਆ ਤੋਂ ਪਰ੍ਹੇ ਹਨ, ਦੈਵੀ ਹਨ। (131)

loop
140

सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।

अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥१४०॥

સત્સઙ્ગિષુ સુહૃદ્ભાવો દિવ્યભાવસ્તથૈવ ચ।

અક્ષરબ્રહ્મભાવશ્ચ વિધાતવ્યો મુમુક્ષુણા॥૧૪૦॥

Satsangiṣhu suhṛud-bhāvo divya-bhāvas-tathaiva cha ।

Akṣharabrahma-bhāvash-cha vidhātavyo mumukṣhuṇā ॥140॥

મુમુક્ષુએ સત્સંગીઓને વિષે સુહૃદ્‌ભાવ, દિવ્યભાવ તથા બ્રહ્મભાવ રાખવા. (૧૪૦)

Mumukṣhue satsangīone viṣhe suhṛudbhāv, divyabhāv tathā brahmabhāv rākhavā. (140)

Mumukshus should keep suhradbhāv, divyabhāv and brahmabhāv toward satsangis. (140)

मुमुक्षु, सत्संगीजनों में सुहृद्भाव, दिव्यभाव एवं ब्रह्मभाव रखे। (१४०)

मुमुक्षूंनी सत्संगींमध्ये सुहृद्भाव (सौहार्द), दिव्यभाव आणि ब्रह्मभाव ठेवावा. (140)

ਮੁਮੁਕਸ਼ੁ, ਸਤਿਸੰਗੀ-ਜਨਾਂ ਵਿਚ ਸੁਹਿਰਦ-ਭਾਵ, ਦੈਵੀ-ਭਾਵ ਅਤੇ ਬ੍ਰਹਮ-ਭਾਵ ਰੱਖਣ। (140)

loop
168

सुहृद्भावेन भक्तानां शुभगुणगणान् स्मरेत्।

न ग्राह्योऽवगुणस्तेषां द्रोहः कार्यो न सर्वथा॥१६८॥

સુહૃદ્ભાવેન ભક્તાનાં શુભગુણગણાન્ સ્મરેત્।

ન ગ્રાહ્યોઽવગુણસ્તેષાં દ્રોહઃ કાર્યો ન સર્વથા॥૧૬૮॥

Suhṛad-bhāvena bhaktānām shubha-guṇa-gaṇān smaret ।

Na grāhyo’vaguṇas-teṣhām drohah kāryo na sarvathā ॥168॥

સુહૃદયભાવ રાખી ભક્તોના શુભ ગુણોને સંભારવા. તેમનો અવગુણ ન લેવો અને કોઈ રીતે દ્રોહ ન કરવો. (૧૬૮)

Suhṛudaybhāv rākhī bhaktonā shubh guṇone sambhāravā. Temano avaguṇ na levo ane koī rīte droh na karavo. (168)

With suhradaybhāv, recollect the virtues of devotees. One should never view their flaws or offend them in any way. (168)

सुहृदयभाव रखकर भक्तों के शुभ गुणों का स्मरण करें। उनका अवगुण न देखें और न ही किसी भी प्रकार से उनका द्रोह करें। (१६८)

सुहृद्‌भाव (सौहार्द) ठेवून भक्तांच्या शुभ गुणांचे स्मरण करावे, त्यांचे अवगुण घेऊ नये आणि कोणत्याही प्रकाराने द्रोह करू नये. (168)

ਸੁਹਿਰਦ-ਭਾਵ ਰੱਖ ਕੇ ਭਗਤਾਂ ਦੇ ਸ਼ੁੱਭ ਗੁਣਾਂ ਨੂੰ ਚੇਤੇ ਕਰੋ। ਉਨ੍ਹਾਂ ਦਾ ਔਗੁਣ ਨਾ ਦੇਖੋ ਅਤੇ ਨਾ ਹੀ ਕਿਸੇ ਵੀ ਤਰ੍ਹਾਂ ਨਾਲ ਉਨ੍ਹਾਂ ਦਾ ਦ੍ਰੋਹ ਕਰੋ (ਕਸ਼ਟ ਆਦਿ ਪੁਚਾਓ)। (168)

loop
CATEGORIES

Type: Keywords Exact phrase