॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Commands › Familial

Showing 1-5 of 12

78

स्वीयपूजा स्वतन्त्रा तु सर्वै रक्ष्या गृहे पृथक्।

जन्मनो दिवसादेव पूजा ग्राह्या स्वसंततेः॥७८॥

સ્વીયપૂજા સ્વતન્ત્રા તુ સર્વૈ રક્ષ્યા ગૃહે પૃથક્।

જન્મનો દિવસાદેવ પૂજા ગ્રાહ્યા સ્વસંતતેઃ॥૭૮॥

Svīyapūjā svatantrā tu sarvai rakṣhyā gṛuhe pṛuthak ।

Janmano divasād eva pūjā grāhyā sva-santatehe ॥78॥

ઘરમાં પ્રત્યેક સત્સંગીએ પોતાની સ્વતંત્ર પૂજા રાખવી. વળી પુત્ર કે પુત્રીનો જન્મ થાય તે દિવસથી જ સંતાન માટે પૂજા લઈ લેવી. (૭૮)

Gharmā pratyek satsangīe potānī swatantra pūjā rākhavī. Vaḷī putra ke putrīno janma thāy te divasathī ja santān māṭe pūjā laī levī. (78)

Every satsangi in a household should keep their own separate puja. Moreover, one should acquire a puja for a child on the same day that he or she is born. (78)

घर में प्रत्येक सत्संगी अपनी स्वतंत्र पूजा रखे। पुत्र या पुत्री का जन्म हो उसी दिन से अपनी संतान के लिए पूजा-सामग्री ले लें। (७८)

घरातील प्रत्येक सत्संगीनी स्वतःची स्वतंत्र पूजा ठेवावी. तसेच ज्या दिवशी पुत्र किंवा पुत्रीचा जन्म होईल, त्या दिवशीच मुलांसाठी पूजा घेऊन ठेवावी. (78)

ਘਰ ਵਿਚ ਹਰੇਕ ਸਤਿਸੰਗੀ ਆਪਣੀ ਸੁਤੰਤਰ ਪੂਜਾ ਰੱਖੇ। ਪੁੱਤਰ ਜਾਂ ਪੁੱਤਰੀ ਦਾ ਜਨਮ ਹੋਵੇ, ਤਾਂ ਉਸੇ ਦਿਨ ਤੋਂ ਆਪਣੀ ਔਲਾਦ ਲਈ ਪੂਜਾ-ਸਮੱਗਰੀ ਲੈ ਲਓ। (78)

loop
79

भक्तिप्रार्थनसत्सङ्गहेतुना प्रतिवासरम्।

सुन्दरं मन्दिरं स्थाप्यं सर्वैः सत्सङ्गिभिर्गृहे॥७९॥

ભક્તિપ્રાર્થનસત્સઙ્ગહેતુના પ્રતિવાસરમ્।

સુન્દરં મન્દિરં સ્થાપ્યં સર્વૈઃ સત્સઙ્ગિભિર્ગૃહે॥૭૯॥

Bhakti-prārthana-satsanga-hetunā prati-vāsaram ।

Sundaram mandiram sthāpyam sarvaih satsangibhir gṛuhe ॥79॥

નિત્ય પ્રત્યે ભક્તિ, પ્રાર્થના તથા સત્સંગ માટે સર્વે સત્સંગીઓએ ઘરમાં સુંદર મંદિર સ્થાપવું. તેમાં ભક્તિભાવે વિધિવત્ અક્ષર-પુરુષોત્તમ તથા પરંપરામાં આવેલ ગુણાતીત ગુરુઓ પધરાવવા. (૭૯-૮૦)

Nitya pratye bhakti, prārthanā tathā satsang māṭe sarve satsangīoe gharmā sundar mandir sthāpavu. Temā bhakti-bhāve vidhivat Akṣhar-Puruṣhottam tathā paramparāmā āvel guṇātīt guruo padharāvavā. (79-80)

All satsangis should place a beautiful mandir within their homes where they can daily offer devotion, pray and practice satsang. Within the mandir, one should devoutly and ceremonially consecrate the murtis of Akshar-Purushottam and the Gunatit gurus of the tradition. (79–80)

नित्य भक्ति, प्रार्थना तथा सत्संग के लिए सभी सत्संगी घर में सुंदर मंदिर स्थापित करें। उसमें भक्तिभाव से विधिवत् अक्षर-पुरुषोत्तम तथा परंपरा में स्थित गुणातीत गुरुओं का प्रस्थापन करें। (७९-८०)

प्रतिदिन भक्ती, प्रार्थना आणि सत्संग करण्यासाठी सर्व सत्संगींनी घरात सुंदर मंदिर स्थापन करावे. त्यात भक्तिभावाने विधिवत् अक्षरपुरुषोत्तम तसेच परंपरेतील गुणातीत गुरूंची प्रतिष्ठापना करावी. (79-80)

ਨਿੱਤ ਭਗਤੀ, ਪ੍ਰਾਰਥਨਾ ਅਤੇ ਸਤਿਸੰਗ ਲਈ ਸਾਰੇ ਸਤਿਸੰਗੀ ਘਰ ਵਿਚ ਸੋਹਣੇ ਮੰਦਰ ਸਥਾਪਤ ਕਰਨ। ਉਸ ਵਿਚ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਵਿਧੀ-ਪੂਰਵਕ ਅਕਸ਼ਰ-ਪੁਰਸ਼ੋਤਮ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂ ਪਰੰਪਰਾ ਦੀਆਂ ਮੂਰਤੀਆਂ ਸਥਾਪਤ ਕਰਨ। (79-80)

loop
80

प्रस्थाप्यौ विधिवत् तस्मिन्नक्षरपुरुषोत्तमौ।

गुरवश्च गुणातीता भक्त्या परम्परागताः॥८०॥

પ્રસ્થાપ્યૌ વિધિવત્ તસ્મિન્નક્ષરપુરુષોત્તમૌ।

ગુરવશ્ચ ગુણાતીતા ભક્ત્યા પરમ્પરાગતાઃ॥૮૦॥

Prasthāpyau vidhivat tasminn-Akṣhara-Puruṣhottamau ।

Guravash-cha Guṇātītā bhaktyā paramparā-gatāhā ॥80॥

નિત્ય પ્રત્યે ભક્તિ, પ્રાર્થના તથા સત્સંગ માટે સર્વે સત્સંગીઓએ ઘરમાં સુંદર મંદિર સ્થાપવું. તેમાં ભક્તિભાવે વિધિવત્ અક્ષર-પુરુષોત્તમ તથા પરંપરામાં આવેલ ગુણાતીત ગુરુઓ પધરાવવા. (૭૯-૮૦)

Nitya pratye bhakti, prārthanā tathā satsang māṭe sarve satsangīoe gharmā sundar mandir sthāpavu. Temā bhakti-bhāve vidhivat Akṣhar-Puruṣhottam tathā paramparāmā āvel guṇātīt guruo padharāvavā. (79-80)

All satsangis should place a beautiful mandir within their homes where they can daily offer devotion, pray and practice satsang. Within the mandir, one should devoutly and ceremonially consecrate the murtis of Akshar-Purushottam and the Gunatit gurus of the tradition. (79–80)

नित्य भक्ति, प्रार्थना तथा सत्संग के लिए सभी सत्संगी घर में सुंदर मंदिर स्थापित करें। उसमें भक्तिभाव से विधिवत् अक्षर-पुरुषोत्तम तथा परंपरा में स्थित गुणातीत गुरुओं का प्रस्थापन करें। (७९-८०)

प्रतिदिन भक्ती, प्रार्थना आणि सत्संग करण्यासाठी सर्व सत्संगींनी घरात सुंदर मंदिर स्थापन करावे. त्यात भक्तिभावाने विधिवत् अक्षरपुरुषोत्तम तसेच परंपरेतील गुणातीत गुरूंची प्रतिष्ठापना करावी. (79-80)

ਨਿੱਤ ਭਗਤੀ, ਪ੍ਰਾਰਥਨਾ ਅਤੇ ਸਤਿਸੰਗ ਲਈ ਸਾਰੇ ਸਤਿਸੰਗੀ ਘਰ ਵਿਚ ਸੋਹਣੇ ਮੰਦਰ ਸਥਾਪਤ ਕਰਨ। ਉਸ ਵਿਚ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਵਿਧੀ-ਪੂਰਵਕ ਅਕਸ਼ਰ-ਪੁਰਸ਼ੋਤਮ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂ ਪਰੰਪਰਾ ਦੀਆਂ ਮੂਰਤੀਆਂ ਸਥਾਪਤ ਕਰਨ। (79-80)

loop
86

संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।

कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥८६॥

સંભૂય પ્રત્યહં કાર્યા ગૃહસભા ગૃહસ્થિતૈઃ।

કર્તવ્યં ભજનં ગોષ્ઠિઃ શાસ્ત્રપાઠાદિ તત્ર ચ॥૮૬॥

Sambhūya pratyaham kāryā gṛuha-sabhā gṛuhasthitaihi ।

Kartavyam bhajanam goṣhṭhih shāstra-pāṭhādi tatra cha ॥86॥

ઘરના સભ્યોએ ભેગા થઈ રોજ ઘરસભા કરવી અને તેમાં ભજન, ગોષ્ઠિ તથા શાસ્ત્રોનું વાંચન ઇત્યાદિ કરવું. (૮૬)

Gharnā sabhyoe bhegā thaī roj ghar-sabhā karavī ane temā bhajan, goṣhṭhi tathā shāstronu vānchan ityādi karavu. (86)

Family members should gather daily for ghar sabhā and engage in bhajan, discussions, scriptural reading and other devotional activities. (86)

घर के सदस्य एकत्र होकर प्रतिदिन घरसभा करें और उसमें भजन, गोष्ठी, शास्त्रों का पठन इत्यादि करें। (८६)

घरातील सदस्यांनी एकत्र होऊन रोज घरसभा करावी आणि त्यात भजन, सत्संग-गोष्टी तसेच ग्रंथवाचन इत्यादी करावे. (86)

ਘਰ ਦੇ ਜੀਅ ਇਕੱਠੇ ਹੋ ਕੇ ਹਰ ਰੋਜ਼ ਘਰ ਵਿਚ ਘਰ-ਸਭਾ ਕਰਨ ਅਤੇ ਉਸ ਵਿਚ ਭਜਨ, ਗੋਸ਼ਟੀ, ਸ਼ਾਸਤਰਾਂ ਦਾ ਅਧਿਐਨ ਆਦਿ ਕਰਨ। (86)

loop
172

सेवां मातुः पितुः कुर्याद् गृही सत्सङ्गमाश्रितः।

प्रतिदिनं नमस्कारं तत्पादेषु निवेदयेत्॥१७२॥

સેવાં માતુઃ પિતુઃ કુર્યાદ્ ગૃહી સત્સઙ્ગમાશ્રિતઃ।

પ્રતિદિનં નમસ્કારં તત્પાદેષુ નિવેદયેત્॥૧૭૨॥

Sevām mātuh pituh kuryād gṛuhī satsangam āshritaha ।

Prati-dinam namaskāram tat-pādeṣhu nivedayet ॥172॥

ગૃહસ્થ સત્સંગીએ માતા-પિતાની સેવા કરવી. પ્રતિદિન તેમનાં ચરણોમાં નમસ્કાર કરવા. (૧૭૨)

Gṛuhasth satsangīe mātā-pitānī sevā karavī. Pratidin temanā charaṇomā namaskār karavā. (172)

Householder satsangis should serve their mother and father. They should bow to their feet every day. (172)

गृहस्थ सत्संगी माता-पिता की सेवा करें। प्रतिदिन उनके चरणों में नमस्कार करें। (१७२)

गृहस्थ सत्संगींनी माता-पित्यांची सेवा करावी. प्रतिदिन त्यांच्या चरणी नमस्कार करावा. (172)

ਗ੍ਰਹਿਸਥ ਸਤਿਸੰਗੀ ਮਾਤਾ-ਪਿਤਾ ਦੀ ਸੇਵਾ ਕਰੇ। ਹਰ ਰੋਜ਼ ਉਨ੍ਹਾਂ ਦੇ ਚਰਨਾਂ ਵਿਚ ਨਮਸਕਾਰ ਕਰੇ। (172)

loop
CATEGORIES

Type: Keywords Exact phrase