॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Commands › Non-violence › Suicide

Showing 1-3 of 3

41

आत्मघातोऽपि हिंसैव न कार्योऽतः कदाचन।

पतनगलबन्धाद्यैर्विषभक्षादिभिस्तथा॥४१॥

આત્મઘાતોઽપિ હિંસૈવ ન કાર્યોઽતઃ કદાચન।

પતનગલબન્ધાદ્યૈર્વિષભક્ષાદિભિસ્તથા॥૪૧॥

Ātma-ghāto’pi hinsaiva na kāryo’tah kadāchana ।

Patana-gala-bandhādyair viṣha-bhakṣhādibhis-tathā ॥41॥

આત્મહત્યા કરવી તે પણ હિંસા જ છે. આથી પડતું મૂકવું, ગળે ટૂંપો ખાવો, ઝેર ખાવું ઇત્યાદિ કોઈ રીતે આત્મહત્યા ક્યારેય ન કરવી. (૪૧)

Ātma-hatyā karavī te paṇ hinsā ja chhe. Āthī paḍatu mūkavu, gaḷe ṭūnpo khāvo, zer khāvu ityādi koī rīte ātma-hatyā kyārey na karavī. (41)

Suicide is also a form of violence. Therefore, never commit suicide by falling from heights, hanging oneself, consuming poison or any other means. (41)

आत्महत्या भी हिंसा ही है। ऊपर से गिरना, फाँसी लगाना, विषपान करना इत्यादि किसी भी प्रकार से आत्महत्या कदापि न करें। (४१)

आत्महत्या ही देखील हिंसाच आहे. म्हणून कुठून तरी उडी घेऊन, फाशी घेऊन किंवा विष पिऊन इत्यादी कोठल्याही प्रकारे आत्महत्या कधीही करू नये. (41)

ਆਤਮ-ਹੱਤਿਆ ਵੀ ਹਿੰਸਾ ਹੀ ਹੈ। ਉਪਰੋਂ ਡਿੱਗਣਾ, ਫਾਂਸੀ ਲਾਉਣਾ, ਜ਼ਹਿਰ ਪੀਣਾ ਆਦਿ ਕਿਸੇ ਵੀ ਤਰ੍ਹਾਂ ਨਾਲ ਆਤਮ-ਹੱਤਿਆ ਕਦੇ ਨਾ ਕਰੋ। (41)

loop
42

दुःखलज्जाभयक्रोध-रोगाद्यापत्तिकारणात्।

धर्माऽर्थमपि कश्चिद्धि हन्यान्न स्वं न वा परम्॥४२॥

દુઃખલજ્જાભયક્રોધ-રોગાદ્યાપત્તિકારણાત્।

ધર્માઽર્થમપિ કશ્ચિદ્ધિ હન્યાન્ન સ્વં ન વા પરમ્॥૪૨॥

Dukha-lajjā-bhaya-krodha-rogādyāpatti kāraṇāt ।

Dharmā’rtham api kashchiddhi hanyān-na swam na vā param ॥42॥

દુઃખ, લજ્જા, ભય, ક્રોધ તથા રોગ ઇત્યાદિ આપત્તિને કારણે, કે પછી ધર્મને અર્થે પણ કોઈએ પોતાની કે અન્યની હત્યા ન કરવી. (૪૨)

Dukh, lajjā, bhay, krodh tathā rog ityādi āpattine kāraṇe, ke pachhī dharmane arthe paṇ koīe potānī ke anyanī hatyā na karavī. (42)

No one should kill oneself or others out of grief, shame, fear, anger or due to illness and other adversities, not even for the sake of dharma. (42)

दुःख, लज्जा, भय, क्रोध, रोग इत्यादि आपत्तियों के कारण, या धर्म के लिए भी कोई मनुष्य स्वयं की अथवा अन्य किसी की हत्या न करें। (४२)

दुःख, लज्जा, भय, क्रोध तसेच रोग इत्यादी आपत्तींमुळे किंवा धर्मासाठी पण कोणीही स्वतःची किंवा अन्य कोणाची हत्या करू नये. (42)

ਦੁੱਖ, ਸ਼ਰਮ, ਭੈਅ, ਗੁੱਸਾ, ਰੋਗ ਆਦਿ ਔਕੜਾਂ ਕਾਰਨ ਜਾਂ ਧਰਮ ਲਈ ਵੀ ਕੋਈ ਮਨੁੱਖ ਆਪਣੇ ਆਪ ਦੀ ਜਾਂ ਹੋਰ ਕਿਸੇ ਦੀ ਹੱਤਿਆ ਨਾ ਕਰੇ। (42)

loop
43

तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः।

नैवाऽपि मोक्षपुण्याप्तिभावात् कार्यः स तत्र च॥४३॥

તીર્થેઽપિ નૈવ કર્તવ્ય આત્મઘાતો મુમુક્ષુભિઃ।

નૈવાઽપિ મોક્ષપુણ્યાપ્તિભાવાત્ કાર્યઃ સ તત્ર ચ॥૪૩॥

Tīrthe’pi naiva kartavya ātma-ghāto mumukṣhubhihi ।

Naivā’pi mokṣha-puṇyāpti bhāvāt kāryah sa tatra cha ॥43॥

મુમુક્ષુએ તીર્થને વિષે પણ આત્મહત્યા ન જ કરવી. મોક્ષ કે પુણ્ય પામવાની ભાવનાથી પણ તીર્થને વિષે આપઘાત ન જ કરવો. (૪૩)

Mumukṣhue tīrthane viṣhe paṇ ātma-hatyā na ja karavī. Mokṣha ke puṇya pāmavānī bhāvanāthī paṇ tīrthane viṣhe āpghāt na ja karavo. (43)

A mumukshu should never commit suicide even at a place of pilgrimage. One should never commit suicide at pilgrimage places even with the hope of attaining moksha or merits. (43)

मुमुक्षुजन तीर्थ में भी कभी आत्महत्या न करें। मोक्ष या पुण्य पाने की भावना से भी तीर्थ में आत्महत्या कदापि न करें। (४३)

मुमुक्षूने तीर्थस्थानी सुद्धा आत्महत्या करूच नये. मोक्ष किंवा पुण्याच्या लालसेनेही तीर्थस्थानीसुद्धा आत्महत्या करूच नये. (43)

ਮੁਮੁਕਸ਼ੁ (ਮੁਕਤੀ-ਜਾਚਕ)-ਜਨ ਤੀਰਥਾਂ ਵਿਚ ਵੀ ਕਦੇ ਆਤਮ-ਹੱਤਿਆ ਨਾ ਕਰਨ। ਮੋਕਸ਼ ਜਾਂ ਪੁੰਨ ਪ੍ਰਾਪਤ ਕਰਨ ਦੀ ਭਾਵਨਾ ਨਾਲ ਵੀ ਤੀਰਥਾਂ ਵਿਚ ਆਤਮ-ਹੱਤਿਆ ਕਦੇ ਨਾ ਕਰਨ। (43)

loop
CATEGORIES

Type: Keywords Exact phrase