॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Commands › Social

Showing 1-5 of 13

177

मरणादिप्रसङ्गेषु कथाभजनकीर्तनम्।

कार्यं विशेषतः स्मार्यो ह्यक्षरपुरुषोत्तमः॥१७७॥

મરણાદિપ્રસઙ્ગેષુ કથાભજનકીર્તનમ્।

કાર્યં વિશેષતઃ સ્માર્યો હ્યક્ષરપુરુષોત્તમઃ॥૧૭૭॥

Maraṇādi-prasangeṣhu kathā-bhajana-kīrtanam ।

Kāryam visheṣhatah smāryo hyakṣhara-Puruṣhottamah ॥177॥

મરણ આદિ પ્રસંગોમાં વિશેષ ભજન-કીર્તન કરવું, કથા કરવી, અક્ષરપુરુષોત્તમ મહારાજનું સ્મરણ કરવું. (૧૭૭)

Maraṇ ādi prasangomā visheṣh bhajan-kīrtan karavu, kathā karavī, Akṣhar-Puruṣhottam Mahārājnu smaraṇ karavu. (177)

In the event of a death or other sad occasions, one should perform additional acts of devotion, sing kirtans, engage in discourses and remember Akshar-Purushottam Maharaj. (177)

मृत्यु आदि प्रसंगों में विशेष भजन-कीर्तन करें, कथा करें, अक्षरपुरुषोत्तम महाराज का स्मरण करें। (१७७)

मरण आदी प्रसंगी विशेषकरून कथा-कीर्तन करावे आणि अक्षरपुरुषोत्तम महाराजांचे स्मरण करावे. (177)

ਮੌਤ ਆਦਿ ਮੌਕਿਆਂ ’ਤੇ ਵਿਸ਼ੇਸ਼ ਭਜਨ-ਕੀਰਤਨ ਕਰੋ, ਕਥਾ ਕਰੋ, ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਦਾ ਸਿਮਰਨ ਕਰੋ। (177)

loop
189

धनद्रव्यधरादीनां सदाऽऽदानप्रदानयोः।

नियमा लेखसाक्ष्यादेः पालनीया अवश्यतः॥१८९॥

ધનદ્રવ્યધરાદીનાં સદાઽઽદાનપ્રદાનયોઃ।

નિયમા લેખસાક્ષ્યાદેઃ પાલનીયા અવશ્યતઃ॥૧૮૯॥

Dhana-dravya-dharādīnām sadā’dāna-pradānayoho ।

Niyamā lekha-sākṣhyādeh pālanīyā avashyataha ॥189॥

ધન, દ્રવ્ય તથા જમીન આદિના લેણ-દેણમાં હંમેશાં લિખિત કરવું, સાક્ષીએ સહિત કરવું ઇત્યાદિ નિયમો અવશ્યપણે પાળવા. (૧૮૯)

Dhan, dravya tathā jamīn ādinā leṇ-deṇmā hammeshā likhit karavu, sākṣhīe sahit karavu ityādi niyamo avashyapaṇe pāḷavā. (189)

Transactions of wealth, possessions, land and other assets should always be conducted in writing, in the presence of a witness and by definitely following other such niyams. (189)

धन, द्रव्य तथा भूमि आदि के लेन-देन में सदैव लिखित प्रमाण, साक्षी की उपस्थिति इत्यादि नियमों का पालन अवश्य करें। (१८९)

धन, द्रव्य तथा जमीन संबंधी कार्य देवाणघेवाण सदैव साक्षीदारासमक्ष लेखी करावे, इत्यादी नियम अवश्यपणे पाळावेत. (189)

ਧਨ, ਪਦਾਰਥ ਅਤੇ ਜ਼ਮੀਨ ਆਦਿ ਦੇ ਲੈਣ-ਦੇਣ ਵਿਚ ਸਦਾ ਲਿਖਤੀ ਸਬੂਤ, ਗਵਾਹ ਦੀ ਮੌਜੂਦਗੀ ਆਦਿ ਨਿਯਮਾਂ ਦੀ ਪਾਲਣਾ ਜ਼ਰੂਰ ਕਰੋ। (189)

loop
190

प्रसङ्गे व्यवहारस्य सम्बन्धिभिरपि स्वकैः।

लेखादिनियमाः पाल्याः सकलैराश्रितैर्जनैः॥१९०॥

પ્રસઙ્ગે વ્યવહારસ્ય સમ્બન્ધિભિરપિ સ્વકૈઃ।

લેખાદિનિયમાઃ પાલ્યાઃ સકલૈરાશ્રિતૈર્જનૈઃ॥૧૯૦॥

Prasange vyavahārasya sambandhibhir api svakaihi ।

Lekhādi-niyamāh pālyāh sakalair āshritair janaihi ॥190॥

સર્વ આશ્રિત જનોએ પોતાના સંબંધીઓ સાથે પણ વ્યવહાર પ્રસંગે લિખિત કરવું ઇત્યાદિ નિયમો પાળવા. (૧૯૦)

Sarva āshrit janoe potānā sambandhīo sāthe paṇ vyavahār prasange likhit karavu ityādi niyamo pāḷavā. (190)

All devotees should conduct their social dealings with even their relatives in writing and by following other such niyams. (190)

सभी आश्रित जन अपने संबंधियों के साथ होनेवाले व्यावहारिक प्रसंग में भी लिखित प्रमाण इत्यादि सभी नियमों का पालन करें। (१९०)

सर्व आश्रितांनी नातेवाईकांसोबत पण मालमत्तेचे व्यवहार प्रसंगी सदैव साक्षीदारासमक्ष लेखी करावे, इत्यादी नियम पाळावेत. (190)

ਸਾਰੇ ਸ਼ਰਣ ਆਏ ਜਨ ਆਪਣੇ ਰਿਸ਼ਤੇਦਾਰਾਂ ਦੇ ਨਾਲ ਹੋਣ ਵਾਲੇ ਵਿਵਹਾਰਕ ਸੰਬੰਧਾਂ ਵਿਚ ਵੀ ਲਿਖਤੀ ਸਬੂਤ ਆਦਿ ਸਾਰੇ ਨਿਯਮਾਂ ਦੀ ਪਾਲਣਾ ਕਰਨ। (190)

loop
191

न कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्।

दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥१९१॥

ન કાર્યો વ્યવહારશ્ચ દુષ્ટૈર્જનૈઃ સહ ક્વચિત્।

દીનજનેષુ ભાવ્યં ચ સત્સઙ્ગિભિર્દયાઽન્વિતૈઃ॥૧૯૧॥

Na kāryo vyavahārash-cha duṣhṭair janaih saha kvachit ।

Dīna-janeṣhu bhāvyam cha satsangibhir dayā’nvitaihi ॥191॥

સત્સંગીઓએ ક્યારેય દુર્જન સાથે વ્યવહાર ન કરવો અને દીનજનને વિષે દયાવાન થવું. (૧૯૧)

Satsangīoe kyārey durjan sāthe vyavahār na karavo ane dīn-janne viṣhe dayāvān thavu. (191)

Satsangis should never engage in dealings with immoral persons and should be compassionate towards those who are meek and disadvantaged. (191)

सत्संगी जन दुष्टों के साथ कदापि व्यवहार न करें तथा दीनजनों के प्रति दयावान बनें। (१९१)

सत्संगींनी कधीही दुर्जानांसोबत व्यवहार करू नये आणि दीनजनां विषयी दयावान व्हावे. (191)

ਸਤਿਸੰਗੀ-ਜਨ ਦੁਸ਼ਟਾਂ ਦੇ ਨਾਲ ਕਦੇ ਵੀ ਵਿਵਹਾਰ ਨਾ ਕਰਨ ਅਤੇ ਦੀਨ ਲੋਕਾਂ ਦੇ ਪ੍ਰਤੀ ਦਇਆਵਾਨ ਬਣਨ। (191)

loop
192

लौकिकं त्वविचार्यैव सहसा कर्म नाऽऽचरेत्।

फलादिकं विचार्यैव विवेकेन तद् आचरेत्॥१९२॥

લૌકિકં ત્વવિચાર્યૈવ સહસા કર્મ નાઽઽચરેત્।

ફલાદિકં વિચાર્યૈવ વિવેકેન તદ્ આચરેત્॥૧૯૨॥

Laukikam tvavichāryaiva sahasā karma nā’charet ।

Falādikam vichāryaiva vivekena tad ācharet ॥192॥

લૌકિક કાર્ય ક્યારેય વિચાર્યા વગર તત્કાળ ન કરવું પરંતુ ફળ વગેરેનો વિચાર કરીને વિવેકપૂર્વક કરવું. (૧૯૨)

Laukik kārya kyārey vichāryā vagar tatkāḷ na karavu parantu faḷ vagereno vichār karīne vivek-pūrvak karavu. (192)

Worldly deeds should never be performed in haste without due deliberation. They should, however, be performed with due judgment, after reflecting on their consequences and other such considerations. (192)

लौकिक कार्य, बिना विचार किए तत्काल न करें परंतु उसके परिणाम आदि पर विचार करके विवेकपूर्वक करें। (१९२)

लौकिक कार्य कधीही अविचाराने तत्काळ करू नये, परंतु फळ वगैरेचा विचार करून विवेकपूर्वक करावे. (192)

ਦੁਨਿਆਵੀ ਕਾਰਜ, ਬਿਨਾਂ ਵਿਚਾਰ ਕੀਤੇ ਤੁਰੰਤ ਨਾ ਕਰੋ ਪਰ ਉਸਦੇ ਨਤੀਜੇ ਆਦਿ ’ਤੇ ਵਿਚਾਰ ਕਰ ਕੇ ਸੂਝ-ਬੂਝ ਨਾਲ ਕਰੋ। (192)

loop
CATEGORIES

Type: Keywords Exact phrase