॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Mantra

Showing 1-3 of 3

19

आश्रयदीक्षामन्त्रश्चैवंविधः

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥१९॥

આશ્રયદીક્ષામન્ત્રશ્ચૈવંવિધઃ

ધન્યોઽસ્મિ પૂર્ણકામોઽસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાઽઽશ્રયાત્ ॥૧૯॥

Āshraya-dīkṣhā-mantrash-chaivam vidhaha:

Dhanyo’smi pūrṇakāmo’smi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇā’shrayāt ॥19॥

આશ્રયદીક્ષા મંત્ર આ પ્રમાણે છે:

ધન્યોસ્મિ પૂર્ણકામોસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાશ્રયાત્॥ (૧૯)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: અક્ષરબ્રહ્મ ગુરુના યોગે સ્વામિનારાયણ ભગવાનનો આશરો કરવાથી હું ધન્ય છું, પૂર્ણકામ છું, નિષ્પાપ, નિર્ભય અને સુખી છું.

Āshraya-dīkṣhā mantra ā pramāṇe chhe:

Dhanyosmi pūrṇakāmosmi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇ-āshrayāt ॥ (19)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: Akṣharbrahma gurunā yoge Swāminārāyaṇ Bhagwānno āsharo karavāthī hu dhanya chhu, pūrṇakām chhu, niṣhpāp, nirbhay ane sukhī chhu.

The Ashray Diksha Mantra is as follows:

Dhanyo’smi purna-kāmo’smi

nishpāpo nirbhayah sukhi;

Akshara-guru-yogena

Swaminārāyan-āshrayat.4 (19)

4. This mantra should be recited as written. The meaning of this mantra is as follows: “Having taken refuge in Swaminarayan Bhagwan through the association of the Aksharbrahman guru, I am blessed, I am fulfilled, I am without sins, I am fearless and I am blissful.”

आश्रयदीक्षामंत्र इस प्रकार है:

धन्योस्मि पूर्णकामोस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाश्रयात् ॥ (१९)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: अक्षरब्रह्म गुरु के योग से भगवान श्रीस्वामिनारायण का आश्रय करने से मैं धन्य हूँ, पूर्णकाम हूँ, निष्पाप, निर्भय और सुखी हूँ।

आश्रयदीक्षामंत्र या प्रमाणे आहे:

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥1 (19)

1मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, अक्षरब्रह्म गुरूंच्या योगाने स्वामिनारायण भगवंतांचा आश्रय घेतल्याने मी धन्य आहे, पूर्णकाम आहे, निष्पाप, निर्भय आणि सुखी आहे.

ਆਸ਼੍ਰਯਦੀਕਸ਼ਾ-ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਧਨਯੋਸਮੀ ਪੂਰਣਕਾਮੋਸਮੀ ਨਿਸ਼ਪਾਪੋ ਨਿਰਭਯਹ ਸੁਖੀ। ਅਕਸ਼ਰਗੁਰੂਯੋਗੇਨ ਸਵਾਮਿਨਾਰਾਇਣ ਆਸ਼੍ਰ- ਯਾਤ॥1 (19)

1. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਸੰਯੋਗ ਨਾਲ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਦਾ ਆਸਰਾ (ਸ਼ਰਣ) ਲੈਣ ’ਤੇ ਮੈਂ ਧੰਨ ਹਾਂ, ਪੂਰਨ-ਕਾਰਜ ਹਾਂ, ਪਾਪ ਰਹਿਤ, ਨਿਰਭੈਅ ਅਤੇ ਸੁਖੀ ਹਾਂ।

loop
65

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥६५॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥૬૫॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥65॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે સહજાનંદ શ્રીહરિ! હે પુરુષોત્તમ! કૃપા કરીને ઉઠો. હે અક્ષરબ્રહ્મ ગુણાતીત ગુરુ! કૃપા કરીને ઉઠો. મારી પૂજા સ્વીકારવા માટે મારા આત્મામાંથી પધારો. આપના દિવ્ય સાંનિધ્ય અને દર્શનથી મારું સૌભાગ્ય વધે છે.

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

†Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Sahajānand Shrī Hari! He Puruṣhottam! Kṛupā karīne uṭho. He Akṣharbrahma Guṇātīt guru! Kṛupā karīne uṭho. Mārī pūjā svīkāravā māṭe mārā ātmāmāthī padhāro. Āpanā divya sānnidhya ane darshanthī māru saubhāgya vadhe chhe.

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama.11 (64–65)

11. This mantra should be recited as written. The meaning of this mantra is as follows: “O Sahajanand Shri Hari! O Purushottam! O Aksharbrahman Gunatit gurus! Please shower compassion [upon me] and awaken. Please come forth from my ātmā, to accept my puja. I become more blessed due to your divine presence and darshan.”

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपया जागिए। हे अक्षरब्रह्म गुणातीत गुरु! कृपया जागिए। मेरी पूजा को स्वीकार करने के लिए मेरी आत्मा में से पधारिए। आपके दिव्य सांनिध्य और दर्शन से मेरे सौभाग्य की अभिवृद्धि होती है।

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

ਆਹਵਾਨ ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਉਤਿੱਸ਼ਠ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੇ ਪੁਰਸ਼ੋਤਮ।

ਗੁਣਾਤੀਤ ਅਕਸ਼ਰ ਬ੍ਰਹਮਨ ਉਤਿੱਸ਼ਠ ਕ੍ਰਿਪਯਾ ਗੁਰੋ॥

ਆਗਮਯਤਾਮ ਹਿ ਪੂਜਾਰਥਮ ਆਗਮਯਤਾਮ ਮਦਾਤਮਤਹ।

ਸਾਨਿਨਧਯਾਦ ਦਰਸ਼ਨਾਦ ਦਿਵਯਾਤ ਸੌਭਾਗਯਮ ਵਰਧਤੇ ਮਮ ॥3 (64-65)

3. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ— ਹੇ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੀ ! ਹੇ ਪੁਰਸ਼ੋਤਮ ! ਕਿਰਪਾ ਕਰਕੇ ਜਾਗੋ। ਹੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਣਾਤੀਤ ਗੁਰੂ ! ਕਿਰਪਾ ਕਰਕੇ ਜਾਗੋ। ਮੇਰੀ ਪੂਜਾ ਨੂੰ ਸਵੀਕਾਰ ਕਰਨ ਲਈ ਮੇਰੀ ਆਤਮਾ ਵਿਚੋਂ ਪਧਾਰੋ (ਆਓ)। ਆਪ ਜੀ ਦੀ ਦੈਵੀ ਨੇੜਤਾ ਅਤੇ ਦਰਸ਼ਨ ਨਾਲ ਮੇਰੇ ਚੰਗੇ ਭਾਗ ਵਿਚ ਵਾਧਾ ਹੁੰਦਾ ਹੈ।

loop
73

पुनरागमनमन्त्रश्चैवंविधः

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥७३॥

પુનરાગમનમન્ત્રશ્ચૈવંવિધઃ

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાઽથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥૭૩॥

Punar-āgamana-mantrash-chaivam vidhaha:

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā ।

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama ॥73॥

પુનરાગમન મંત્ર આ પ્રમાણે છે:

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥ (૭૩)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે અક્ષરબ્રહ્મ સહિત બિરાજમાન પુરુષોત્તમ નારાયણ! આપની પૂજા ભક્તિભાવથી અને દિવ્યભાવથી જ મેં સંપન્ન કરી છે. હવે આપ મારા આત્માને વિષે વિરાજિત થાઓ.

Punarāgaman mantra ā pramāṇe chhe:

Bhaktyaiva divy-abhāvena pūjā te sam-anuṣhṭhitā ।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama ॥ (73)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Akṣharbrahma sahit birājmān Puruṣhottam Nārāyaṇ! Āpanī pūjā bhakti-bhāvthī ane divya-bhāvthī ja me sampanna karī chhe. Have āp mārā ātmāne viṣhe virājit thāo.

The Punaragaman Mantra is as follows:

Bhaktyaiva divya-bhāvena pujā te sam-anushthitā,

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama.13 (73)

13. This mantra should be recited as written. The meaning of this mantra is as follows: “O Purushottam Narayan together with Aksharbrahman! I have performed your puja with devotion and divyabhāv. Now, please reside within my ātmā.”

पुनरागमन मंत्र इस प्रकार है:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता ।

गच्छाथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥ (७३)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे अक्षरपुरुषोत्तम महाराज! मैंने भक्ति और दिव्यभाव से आपकी पूजा संपन्न की है। अब आप मेरी आत्मा में बिराजिए।

पुनरागमन मंत्र या प्रमाणे आहे:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥4 (73)

4मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे अक्षर सहित विराजमान अशे परुषोत्तम महाराज! आपली पूजा भक्तिभावाने आणि दिव्यभावानेच मी संपन्न केली आहे. आता तुम्ही माझ्या आत्म्यामध्ये विराजमान व्हावे.”

ਪੁਨਰਾਗਮਨ ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਭਕਤਯੈਵ ਦਿਵਯਭਾਵੇਨ ਪੂਜਾ ਤੇ ਸਮਨੁਸ਼ਠਿਤਾ ।

ਗਚਛਾਥ ਤਵਮ ਮਦਾਤਮਾਨਮ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ॥4 (73)

4. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਹੇ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ! ਮੈਂ ਭਗਤੀ ਅਤੇ ਦੈਵੀ-ਭਾਵ ਨਾਲ ਆਪ ਦੀ ਪੂਜਾ ਸੰਪੂਰਨ ਕੀਤੀ ਹੈ। ਹੁਣ ਆਪ ਮੇਰੀ ਆਤਮਾ ਵਿਚ ਬਿਰਾਜੋ ।

loop
CATEGORIES

Type: Keywords Exact phrase