॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Understanding › Detachment

Showing 1-1 of 1

120

परस्माद् ब्रह्मणोऽन्यस्मिन्नक्षराद् ब्रह्मणस्तथा।

प्रीत्यभावो हि वैराग्यम् अङ्गं भक्तेः सहायकम्॥१२०॥

પરસ્માદ્ બ્રહ્મણોઽન્યસ્મિન્નક્ષરાદ્ બ્રહ્મણસ્તથા।

પ્રીત્યભાવો હિ વૈરાગ્યમ્ અઙ્ગં ભક્તેઃ સહાયકમ્॥૧૨૦॥

Parasmād Brahmaṇo’nyasmin-nakṣharād Brahmaṇas-tathā ।

Prītyabhāvo hi vairāgyam angam bhakteh sahāyakam ॥120॥

પરબ્રહ્મ તથા અક્ષરબ્રહ્મ સિવાય અન્યત્ર પ્રીતિ ન હોવી તે વૈરાગ્ય છે. તે ભક્તિનું સહાયક અંગ છે. (૧૨૦)

Parabrahma tathā Akṣharbrahma sivāya anyatra prīti na hovī te vairāgya chhe. Te bhaktinu sahāyak ang chhe. (120)

Vairāgya is to not have love for anything or anyone other than Parabrahman and Aksharbrahman. It serves to support bhakti. (120)

परब्रह्म तथा अक्षरब्रह्म के अतिरिक्त अन्यत्र प्रीति न होना ही वैराग्य है। यह भक्ति का सहायक अंग है। (१२०)

परब्रह्म आणि अक्षरब्रह्मांशिवाय अन्यत्र प्रीती नसावी ते वैराग्य आहे. ते भक्तीचे सहायक अंग आहे. (120)

ਪਰਬ੍ਰਹਮ ਅਤੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੇ ਇਲਾਵਾ ਕਿਤੇ ਹੋਰ ਪ੍ਰੇਮ ਨਾ ਹੋਣਾ ਹੀ ਵੈਰਾਗ ਹੈ। ਇਹ ਭਗਤੀ ਦਾ ਸਹਾਇਕ ਅੰਗ ਹੈ। (120)

loop
CATEGORIES

Type: Keywords Exact phrase