Your browser does not support JavaScript or is disabled. Javascript is required for this site to function and you will not be able to select kirtans without it. Please enable Javascript and reload this page.
संस्कृत (देवनागरी लीपी)
સંસ્કૃત (ગુજરાતી લીપી)
Sanskṛuta (Transliteration)
ગુજરાતી (મૂળ સૂત્ર)
Gujarātī (Transliteration)
English (Translation)
हिन्दी (अनुवाद)
मराठी (भाषांतर)
ਪੰਜਾਬੀ (ਭਾਵਾਨੁਵਾਦ)
Language: Sanskrit Vedic Sanskrit Simple Gujarati Hindi
Show audio player
Autoplay on start
Auto advance audio
Auto scroll to audio
Auto advance page
॥ શ્રી સ્વામિનારાયણો વિજયતે ॥
वर्तत उत्तमो भक्तो ब्रह्म भगवतोऽक्षरम्।
नित्यं मायापरं नित्यं हरिसेवारतं यतः॥८९॥
વર્તત ઉત્તમો ભક્તો બ્રહ્મ ભગવતોઽક્ષરમ્।
નિત્યં માયાપરં નિત્યં હરિસેવારતં યતઃ॥૮૯॥
Vartata uttamo bhakto Brahma Bhagavato’kṣharam ।
Nityam māyā-param nityam Hari-sevāratam yataha ॥89॥
અક્ષરબ્રહ્મ ભગવાનના ઉત્તમ ભક્ત છે, કારણ કે તેઓ નિત્ય માયાપર છે અને નિત્ય ભગવાનની સેવામાં રમમાણ હોય છે. (૮૯)
Akṣharbrahma Bhagwānnā uttam bhakta chhe, kāraṇ ke teo nitya māyāpar chhe ane nitya Bhagwānnī sevāmā ramamāṇ hoy chhe. (89)
Aksharbrahman is Bhagwan’s supreme devotee because he eternally transcends māyā and is forever engrossed in Bhagwan’s service. (89)
अक्षरब्रह्म भगवान के उत्तम भक्त हैं। क्योंकि वे नित्य माया से परे हैं और नित्य भगवान की सेवा में रत हैं। (८९)
अक्षरब्रह्म भगवंतांचे उत्तम भक्त आहेत, कारण की ते नित्य मायातीत आहेत आणि नित्य भगवंतांच्या सेवेत रममाण असतात. (89)
ਅਕਸ਼ਰਬ੍ਰਹਮ ਭਗਵਾਨ ਦੇ ਉੱਤਮ ਭਗਤ ਹਨ, ਕਿਉਂਕਿ ਉਹ ਨਿੱਤ ਮਾਇਆ ਤੋਂ ਦੂਰ ਹਨ ਅਤੇ ਨਿੱਤ ਭਗਵਾਨ ਦੀ ਸੇਵਾ ਵਿਚ ਲੀਨ ਹਨ। (89)
स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः।
परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥९६॥
સ્વામિનારાયણઃ સાક્ષાદક્ષરાધિપતિર્હરિઃ।
પરમાત્મા પરબ્રહ્મ ભગવાન્ પુરુષોત્તમઃ॥૯૬॥
Swāminārāyaṇah sākṣhād-Akṣharādhipatir-Harihi ।
Paramātmā Parabrahma Bhagavān Puruṣhottamaha ॥96॥
અક્ષરાધિપતિ સ્વામિનારાયણ ભગવાન સાક્ષાત્ પરમાત્મા પરબ્રહ્મ પુરુષોત્તમ હરિ છે. (૯૬)
Akṣharādhipati Swāminārāyaṇ Bhagwān sākṣhāt Paramātmā Parabrahma Puruṣhottam Hari chhe. (96)
Swaminarayan Bhagwan, the sovereign of Akshar, is the manifest form of Paramatma Parabrahman Purushottam Hari. (96)
अक्षराधिपति भगवान श्रीस्वामिनारायण साक्षात् परमात्मा परब्रह्म पुरुषोत्तम श्रीहरि हैं। (९६)
अक्षराधिपती स्वामिनारायण भगवान साक्षात परमात्मा परब्रह्म पुरुषोत्तम हरि आहेत. (96)
ਅਕਸ਼ਰ-ਅਧਿਪਤੀ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਸਾਕਸ਼ਾਤ (ਪ੍ਰਤੱਖ) ਪਰਮਾਤਮਾ ਪਰਬ੍ਰਹਮ ਪੁਰਸ਼ੋਤਮ ਸ਼੍ਰੀਹਰੀ ਹਨ। (96)
स एकः परमोपास्य इष्टदेवो हि नः सदा।
तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥९७॥
સ એકઃ પરમોપાસ્ય ઇષ્ટદેવો હિ નઃ સદા।
તસ્યૈવ સર્વદા ભક્તિઃ કર્તવ્યાઽનન્યભાવતઃ॥૯૭॥
Sa ekah paramopāsya iṣhṭa-devo hi nah sadā ।
Tasyaiva sarvadā bhaktih kartavyā’nanya-bhāvataha ॥97॥
એ એક જ આપણા સદા પરમ ઉપાસ્ય ઇષ્ટદેવ છે. તેમની જ અનન્ય ભાવે સદા ભક્તિ કરવી. (૯૭)
E ek ja āpaṇā sadā param upāsya iṣhṭadev chhe. Temanī ja ananya bhāve sadā bhakti karavī. (97)
He alone is forever our ishtadev worthy of supreme upāsanā. One should always offer singular devotion to him only. (97)
एकमात्र वे ही सदैव हमारे परम उपास्य इष्टदेव हैं। उनकी ही अनन्य भाव से सदा भक्ति करें। (९७)
ते एकच आपले सदैव परम उपास्य इष्टदैवत आहे. सदैव त्यांचीच अनन्य भावे भक्ती करावी. (97)
ਇਕ-ਮਾਤਰ ਉਹ ਹੀ ਹਮੇਸ਼ਾ ਸਾਡੇ ਪਰਮ ਪੂਜਣ-ਯੋਗ ਇਸ਼ਟ-ਦੇਵ ਹਨ। ਉਨ੍ਹਾਂ ਦੀ ਹੀ ਅਨਿਨ ਭਾਵ ਨਾਲ ਸਦਾ ਭਗਤੀ ਕਰੋ। (97)
साक्षाद् ब्रह्माऽक्षरं स्वामी गुणातीतः सनातनम्।
तस्य परम्पराऽद्याऽपि ब्रह्माऽक्षरस्य राजते॥९८॥
સાક્ષાદ્ બ્રહ્માઽક્ષરં સ્વામી ગુણાતીતઃ સનાતનમ્।
તસ્ય પરમ્પરાઽદ્યાઽપિ બ્રહ્માઽક્ષરસ્ય રાજતે॥૯૮॥
Sākṣhād Brahmā’kṣharam Swāmī Guṇātītah sanātanam ।
Tasya paramparā’dyā’pi Brahmā’kṣharasya rājate ॥98॥
ગુણાતીતાનંદ સ્વામી સાક્ષાત્ સનાતન અક્ષરબ્રહ્મ છે. એ અક્ષરબ્રહ્મની પરંપરા આજે પણ વિરાજમાન છે. (૯૮)
Guṇātītānand Swāmī sākṣhāt sanātan Akṣharbrahma chhe. E Akṣharbrahmanī paramparā āje paṇ virājamān chhe. (98)
Gunatitanand Swami is the manifest form of the eternal Aksharbrahman. This Aksharbrahman paramparā is manifest even today. (98)
गुणातीतानंद स्वामी साक्षात् सनातन अक्षरब्रह्म हैं। उस अक्षरब्रह्म की परंपरा आज भी विद्यमान है। (९८)
गुणातीतानंद स्वामी साक्षात सनातन अक्षरब्रह्म आहेत. अक्षरब्रह्मांची ही परंपरा आजही विराजमान आहे. (98)
ਗੁਣਾਤੀਤਾਨੰਦ ਸੁਆਮੀ ਸਾਕਸ਼ਾਤ ਸਨਾਤਨ ਅਕਸ਼ਰਬ੍ਰਹਮ ਹਨ। ਉਸ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਪਰੰਪਰਾ ਅੱਜ ਵੀ ਮੌਜੂਦ ਹੈ। (98)
गुणातीतसमारब्ध-परम्पराप्रतिष्ठितः।
प्रकटाऽक्षरब्रह्मैकः संप्रदायेऽस्ति नो गुरुः॥९९॥
ગુણાતીતસમારબ્ધ-પરમ્પરાપ્રતિષ્ઠિતઃ।
પ્રકટાઽક્ષરબ્રહ્મૈકઃ સંપ્રદાયેઽસ્તિ નો ગુરુઃ॥૯૯॥
Guṇātīta-samārabdha-paramparā-pratiṣhṭhitaha ।
Prakaṭā’kṣhara-brahmaikah sampradāye’sti no guruhu ॥99॥
સંપ્રદાયમાં ગુણાતીતાનંદ સ્વામીથી આરંભાયેલ ગુરુપરંપરામાં આવેલ પ્રગટ અક્ષરબ્રહ્મ એ એક જ આપણા ગુરુ છે. (૯૯)
Sampradāymā Guṇātītānand Swāmīthī ārambhāyel guru-paramparāmā āvel pragaṭ Akṣharbrahma e ek ja āpaṇā guru chhe. (99)
In the Sampraday’s tradition of gurus that began with Gunatitanand Swami, only the present form of Aksharbrahman is our guru. (99)
संप्रदाय में गुणातीतानंद स्वामी से प्रारंभ हुई गुरुपरंपरा में स्थित प्रकट अक्षरब्रह्म ही एकमात्र हमारे गुरु हैं। (९९)
संप्रदायात गुणातीतानंद स्वामींपासून आरंभ झालेल्या गुरुपरंपरेतील प्रकट अक्षरब्रह्म हे एकच आपले गुरू आहेत. (99)
ਸੰਪਰਦਾਇ ਵਿਚ ਗੁਣਾਤੀਤਾਨੰਦ ਸੁਆਮੀ ਤੋਂ ਸ਼ੁਰੂ ਹੋਈ ਗੁਰੂ-ਪਰੰਪਰਾ ਵਿਚ ਸਥਿਤ ਪ੍ਰਗਟ ਅਕਸ਼ਰਬ੍ਰਹਮ ਹੀ ਇਕ-ਮਾਤਰ ਸਾਡੇ ਗੁਰੂ ਹਨ। (99)
Blessings
Commands
Miscellaneous
Association
Avoiding Addictions
Company
Conduct
Daily Routine
Arti
Daily Puja
Thal
Divinity
Familial
General
Addictions
Purity of Food
Theft
Non-violence
Suicide
Purity
Purity of Company
Refuge
Seva
Social
Mantra
Ashray Diksha Mantra
Spiritual Endeavor
Goal
Understanding
Attainment
Bad Company
Detachment
Equality
Liberation
Mandirs
Murti Installation
Satsang
Upasana
Principles
Entities
Guru Parampara
Manifest
Unity
Swarup Nishtha
Aksharbrahman
Parabrahman
🏠 Home
Type: Keywords Exact phrase
This site uses cookies to save site settings. No personal information is collected or shared with any third-parties. ACCEPT