॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Upasana › Principles › Entities

Showing 1-4 of 4

102

जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा।

परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥१०२॥

જીવસ્તથેશ્વરશ્ચૈવ માયા બ્રહ્માઽક્ષરં તથા।

પરબ્રહ્મેતિ તત્ત્વાનિ ભિન્નાનિ પઞ્ચ સર્વદા॥૧૦૨॥

Jīvas-tatheshvarash-chaiva māyā brahmā’kṣharam tathā ।

Parabrahmeti tattvāni bhinnāni pancha sarvadā ॥102॥

જીવ, ઈશ્વર, માયા, અક્ષરબ્રહ્મ તથા પરબ્રહ્મ એ પાંચ તત્ત્વો સદાય ભિન્ન છે, નિત્ય છે, સત્ય છે એમ મુમુક્ષુઓએ જાણવું - એમ સ્વયં સ્વામિનારાયણ ભગવાને સ્પષ્ટ સિદ્ધાંત કર્યો છે. (૧૦૨-૧૦૩)

Jīv, īshwar, māyā, Akṣharbrahma tathā Parabrahma e pānch tattvo sadāy bhinna chhe, nitya chhe, satya chhe em mumukṣhuoe jāṇavu - em swayam Swāminārāyaṇ Bhagwāne spaṣhṭa siddhānt karyo chhe. (102-103)

Mumukshus should realize that the five entities – jiva, ishwar, māyā, Aksharbrahman and Parabrahman – are forever distinct, eternal and true. Swaminarayan Bhagwan himself established this clear siddhānt. (102–103)

मुमुक्षु के लिए ज्ञातव्य है कि जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म, ये पाँच तत्त्व सर्वदा भिन्न हैं, नित्य हैं और सत्य हैं - इस प्रकार भगवान श्रीस्वामिनारायण ने स्वयं स्पष्ट सिद्धांत प्रतिपादित किया है। (१०२-१०३)

जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म हे पाच तत्त्व सदैव भिन्न आहेत, नित्य आहेत आणि सत्य आहेत असे मुमुक्षूंनी जाणावे - असा स्वयं स्वामिनारायण भगवंतांनी स्पष्ट सिद्धांत केला आहे. (102-103)

ਮੁਮੁਕਸ਼ੁ (ਮੁਕਤੀ-ਜਾਚਕ) ਨੂੰ ਇਹ ਜਾਣ ਲੈਣਾ ਚਾਹੀਦਾ ਹੈ ਕਿ ਜੀਵ, ਈਸ਼ਵਰ, ਮਾਇਆ, ਅਕਸ਼ਰਬ੍ਰਹਮ ਅਤੇ ਪਰਬ੍ਰਹਮ, ਇਹ ਪੰਜ ਤੱਤ ਹਮੇਸ਼ਾ ਭਿੰਨ (ਵੱਖ) ਹਨ, ਨਿੱਤ ਹਨ ਅਤੇ ਸਤਿ (ਸੱਚ) ਹਨ—ਇਸ ਤਰ੍ਹਾਂ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਨੇ ਆਪ ਸਪੱਸ਼ਟ ਸਿਧਾਂਤ ਭਲੀ-ਭਾਂਤ ਸਮਝਾ ਦਿੱਤਾ ਹੈ। (102-103)

loop
103

नित्यान्यथ च सत्यानि विज्ञेयानि मुमुक्षुभिः।

स्वामिनारायणेनैवं सिद्धान्तितं स्वयं स्फुटम्॥१०३॥

નિત્યાન્યથ ચ સત્યાનિ વિજ્ઞેયાનિ મુમુક્ષુભિઃ।

સ્વામિનારાયણેનૈવં સિદ્ધાન્તિતં સ્વયં સ્ફુટમ્॥૧૦૩॥

Nityān yatha cha satyāni vigneyāni mumukṣhubhihi ।

Swāminārāyaṇenaivam siddhāntitam svayam sfuṭam ॥103॥

જીવ, ઈશ્વર, માયા, અક્ષરબ્રહ્મ તથા પરબ્રહ્મ એ પાંચ તત્ત્વો સદાય ભિન્ન છે, નિત્ય છે, સત્ય છે એમ મુમુક્ષુઓએ જાણવું - એમ સ્વયં સ્વામિનારાયણ ભગવાને સ્પષ્ટ સિદ્ધાંત કર્યો છે. (૧૦૨-૧૦૩)

Jīv, īshwar, māyā, Akṣharbrahma tathā Parabrahma e pānch tattvo sadāy bhinna chhe, nitya chhe, satya chhe em mumukṣhuoe jāṇavu - em swayam Swāminārāyaṇ Bhagwāne spaṣhṭa siddhānt karyo chhe. (102-103)

Mumukshus should realize that the five entities – jiva, ishwar, māyā, Aksharbrahman and Parabrahman – are forever distinct, eternal and true. Swaminarayan Bhagwan himself established this clear siddhānt. (102–103)

मुमुक्षु के लिए ज्ञातव्य है कि जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म, ये पाँच तत्त्व सर्वदा भिन्न हैं, नित्य हैं और सत्य हैं - इस प्रकार भगवान श्रीस्वामिनारायण ने स्वयं स्पष्ट सिद्धांत प्रतिपादित किया है। (१०२-१०३)

जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म हे पाच तत्त्व सदैव भिन्न आहेत, नित्य आहेत आणि सत्य आहेत असे मुमुक्षूंनी जाणावे - असा स्वयं स्वामिनारायण भगवंतांनी स्पष्ट सिद्धांत केला आहे. (102-103)

ਮੁਮੁਕਸ਼ੁ (ਮੁਕਤੀ-ਜਾਚਕ) ਨੂੰ ਇਹ ਜਾਣ ਲੈਣਾ ਚਾਹੀਦਾ ਹੈ ਕਿ ਜੀਵ, ਈਸ਼ਵਰ, ਮਾਇਆ, ਅਕਸ਼ਰਬ੍ਰਹਮ ਅਤੇ ਪਰਬ੍ਰਹਮ, ਇਹ ਪੰਜ ਤੱਤ ਹਮੇਸ਼ਾ ਭਿੰਨ (ਵੱਖ) ਹਨ, ਨਿੱਤ ਹਨ ਅਤੇ ਸਤਿ (ਸੱਚ) ਹਨ—ਇਸ ਤਰ੍ਹਾਂ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਨੇ ਆਪ ਸਪੱਸ਼ਟ ਸਿਧਾਂਤ ਭਲੀ-ਭਾਂਤ ਸਮਝਾ ਦਿੱਤਾ ਹੈ। (102-103)

loop
104

तेषु मायापरौ नित्यम् अक्षरपुरुषोत्तमौ।

जीवानामीश्वराणां च मुक्तिस्तद्योगतो भवेत्॥१०४॥

તેષુ માયાપરૌ નિત્યમ્ અક્ષરપુરુષોત્તમૌ।

જીવાનામીશ્વરાણાં ચ મુક્તિસ્તદ્યોગતો ભવેત્॥૧૦૪॥

Teṣhu māyā-parau nityam Akṣhara-Puruṣhottamau ।

Jīvānām-īshvarāṇām cha muktis-tad-yogato bhavet ॥104॥

તેમાં અક્ષર અને પુરુષોત્તમ એ બે સદાય માયાથી પર છે અને જીવો તથા ઈશ્વરોની મુક્તિ તેમના યોગથી થાય છે. (૧૦૪)

Temā Akṣhar ane Puruṣhottam e be sadāy māyāthī par chhe ane jīvo tathā īshwaronī mukti temanā yogthī thāy chhe. (104)

Among these entities, Akshar and Purushottam are the two who are eternally beyond māyā. Jivas and ishwars attain moksha by associating with them. (104)

उसमें अक्षर और पुरुषोत्तम ये दो सदैव माया से परे हैं, और उनके योग से जीवों तथा ईश्वरों की मुक्ति होती है। (१०४)

त्यात अक्षर आणि पुरुषोत्तम हे दोघेही सदैव मायातीत आहेत आणि जीव तथा ईश्वरांची मुक्ती त्यांच्या योगाने होते. (104)

ਉਸ ਵਿਚ ਅਕਸ਼ਰ ਅਤੇ ਪੁਰਸ਼ੋਤਮ ਇਹ ਦੋ ਹਮੇਸ਼ਾ ਮਾਇਆ ਤੋਂ ਪਰ੍ਹੇ ਹਨ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਯੋਗ ਨਾਲ ਜੀਵਾਂ ਅਤੇ ਈਸ਼ਵਰਾਂ ਦੀ ਮੁਕਤੀ ਹੁੰਦੀ ਹੈ। (104)

loop
105

परमात्मा परब्रह्म परं ब्रह्माऽक्षरात् सदा।

ब्रह्माऽपि सेवते तं च दासभावेन सर्वदा॥१०५॥

પરમાત્મા પરબ્રહ્મ પરં બ્રહ્માઽક્ષરાત્ સદા।

બ્રહ્માઽપિ સેવતે તં ચ દાસભાવેન સર્વદા॥૧૦૫॥

Paramātmā Parabrahma param Brahmā’kṣharāt sadā ।

Brahmā’pi sevate tam cha dāsa-bhāvena sarvadā ॥105॥

પરમાત્મા પરબ્રહ્મ સદા અક્ષરબ્રહ્મથી પર છે અને અક્ષરબ્રહ્મ પણ તે પરમાત્માની નિત્ય દાસભાવે સેવા કરે છે. (૧૦૫)

Paramātmā Parabrahma sadā Akṣharbrahmathī par chhe ane Akṣharbrahma paṇ te Paramātmānī nitya dāsbhāve sevā kare chhe. (105)

Paramatma Parabrahman is forever superior to Aksharbrahman. Furthermore, even Aksharbrahman eternally serves Paramatma with dāsbhāv. (105)

परमात्मा परब्रह्म सदैव अक्षरब्रह्म से परे हैं और अक्षरब्रह्म भी दासभाव से सर्वदा उनकी सेवा करते हैं। (१०५)

परमात्मा परब्रह्म सदा अक्षरब्रह्मांहून अतीत आहेत आणि अक्षरब्रह्मही त्या परमात्म्याची नित्य दास्यभावाने सेवा करतात. (105)

ਪਰਮਾਤਮਾ ਪਰਬ੍ਰਹਮ ਹਮੇਸ਼ਾ ਅਕਸ਼ਰਬ੍ਰਹਮ ਤੋਂ ਪਰ੍ਹੇ ਹਨ ਅਤੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਵੀ ਦਾਸ-ਭਾਵ ਨਾਲ ਸਦਾ ਉਨ੍ਹਾਂ ਦੀ ਸੇਵਾ ਕਰਦੇ ਹਨ। (105)

loop
CATEGORIES

Type: Keywords Exact phrase