॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

151

प्रत्यहमनुसन्धेया जगतो नाशशीलता।

स्वात्मनो नित्यता चिन्त्या सच्चिदानन्दरूपता॥१५१॥

પ્રત્યહમનુસન્ધેયા જગતો નાશશીલતા।

સ્વાત્મનો નિત્યતા ચિન્ત્યા સચ્ચિદાનન્દરૂપતા॥૧૫૧॥

Pratyaham anusandheyā jagato nāsha-shīlatā ।

Svātmano nityatā chintyā sach-chid-ānanda-rūpatā ॥151॥

દરરોજ જગતના નાશવંતપણાનું અનુસંધાન કરવું અને પોતાના આત્માની નિત્યતા તથા સચ્ચિદાનંદપણાનું ચિંતવન કરવું. (૧૫૧)

Dar-roj jagatnā nāshavant-paṇānu anusandhān karavu ane potānā ātmānī nityatā tathā sachchidānand-paṇānu chintavan karavu. (151)

Daily, one should reflect on the impermanent nature of the world and on one’s ātmā as eternal and sachchidānand. (151)

प्रतिदिन संसार की नश्वरता का विचार करें एवं अपनी आत्मा की नित्यता तथा सच्चिदानंदरूपता का चिंतन करें। (१५१)

दररोज जगाच्या नश्वरतेचा अनुसंधान घ्यावा आणि स्वतःच्या आत्म्याच्या नित्यत्व आणि सच्चिदानंदत्वाचे चिंतन करावे. (151)

ਹਰ ਰੋਜ਼ ਸੰਸਾਰ ਦੀ ਨਾਸ਼ਵਾਨਤਾ ਦਾ ਵਿਚਾਰ ਕਰੋ ਅਤੇ ਆਪਣੀ ਆਤਮਾ ਦੀ ਨਿੱਤਤਾ ਅਤੇ ਸਚਿੱਦਾਨੰਦ-ਰੂਪਤਾ ਦਾ ਚਿੰਤਨ ਕਰੋ। (151)

loop
152

भूतं यच्च भवद्यच्च यदेवाऽग्रे भविष्यति।

सर्वं तन्मे हितायैव स्वामिनारायणेच्छया॥१५२॥

ભૂતં યચ્ચ ભવદ્યચ્ચ યદેવાઽગ્રે ભવિષ્યતિ।

સર્વં તન્મે હિતાયૈવ સ્વામિનારાયણેચ્છયા॥૧૫૨॥

Bhūtam yach-cha bhavad yach-cha yad-evā’gre bhaviṣhyati ।

Sarvam tan me hitāyaiva Swāminārāyaṇechchhayā ॥152॥

જે થઈ ગયું છે, થઈ રહ્યું છે અને જે કાંઈ આગળ થશે તે બધું જ સ્વામિનારાયણ ભગવાનની ઇચ્છાથી મારા હિત માટે જ થયું છે એમ માનવું. (૧૫૨)

Je thaī gayu chhe, thaī rahyu chhe ane je kānī āgaḷ thashe te badhu ja Swāminārāyaṇ Bhagwānnī ichchhāthī mārā hit māṭe ja thayu chhe em mānavu. (152)

One should understand that all which has happened, which is happening, and which will happen is solely due to Swaminarayan Bhagwan’s will and only for my benefit. (152)

जो हो गया है, जो हो रहा है और जो कुछ भी आगे होगा, वह सब भगवान श्रीस्वामिनारायण की इच्छा से मेरे हित के लिए ही है, ऐसा समझें। (१५२)

जे काही झाले, होत आहे आणि होणार आहे, ते सर्व स्वामिनारायण भगवंतांच्या इच्छेने माझ्या हितासाठीच झाले आहे, असे मानावे. (152)

ਅਜਿਹਾ ਸਮਝਿਆ ਜਾਵੇ ਕਿ ਜੋ ਹੋ ਗਿਆ ਹੈ, ਜੋ ਹੋ ਰਿਹਾ ਹੈ ਅਤੇ ਜੋ ਕੁਝ ਵੀ ਅੱਗੇ ਹੋਵੇਗਾ, ਉਹ ਸਭ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਦੀ ਇੱਛਾ ਨਾਲ ਮੇਰੇ ਹਿੱਤ ਲਈ ਹੀ ਹੈ। (152)

loop
153

प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।

गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥१५३॥

પ્રાર્થનં પ્રત્યહં કુર્યાદ્ વિશ્વાસભક્તિભાવતઃ।

ગુરોર્બ્રહ્મસ્વરૂપસ્ય સ્વામિનારાયણપ્રભોઃ॥૧૫૩॥

Prārthanam pratyaham kuryād vishvāsa-bhakti-bhāvataha ।

Guror Brahmaswarūpasya Swāminārāyaṇa-Prabhoho ॥153॥

સ્વામિનારાયણ ભગવાન તથા બ્રહ્મસ્વરૂપ ગુરુને પ્રતિદિન વિશ્વાસ અને ભક્તિભાવથી પ્રાર્થના કરવી. (૧૫૩)

Swāminārāyaṇ Bhagwān tathā brahmaswarūp gurune pratidin vishvās ane bhakti-bhāvthī prārthanā karavī. (153)

One should daily pray to Swaminarayan Bhagwan and the Brahmaswarup guru with faith and devotion. (153)

भगवान श्रीस्वामिनारायण तथा ब्रह्मस्वरूप गुरु को विश्वास एवं भक्तिभाव से प्रतिदिन प्रार्थना करें। (१५३)

स्वामिनारायण भगवान आणि ब्रह्मस्वरूप गुरूंची प्रतिदिन श्रद्धा आणि भक्तिभावाने प्रार्थना करावी. (153)

ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਅਤੇ ਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਨੂੰ ਭਰੋਸਾ ਅਤੇ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਹਰ ਰੋਜ਼ ਅਰਦਾਸ ਕਰੋ। (153)

loop
154

मानेर्ष्याकामक्रोधादि-दोषाऽऽवेगो भवेत् तदा।

अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥१५४॥

માનેર્ષ્યાકામક્રોધાદિ-દોષાઽઽવેગો ભવેત્ તદા।

અક્ષરમહમિત્યાદિ શાન્તમના વિચિન્તયેત્॥૧૫૪॥

Mānerṣhyā-kāma-krodhādi-doṣhā’vego bhavet tadā ।

Akṣharam-aham ityādi shānta-manā vichintayet ॥154॥

માન, ઈર્ષ્યા, કામ, ક્રોધ ઇત્યાદિ દોષોનો આવેગ આવે ત્યારે ‘હું અક્ષર છું, પુરુષોત્તમનો દાસ છું’ એમ શાંત મને ચિંતવન કરવું. (૧૫૪)

Mān, īrṣhyā, kām, krodh ityādi doṣhono āveg āve tyāre ‘Hu Akṣhar chhu, Puruṣhottamno dās chhu’ em shānt mane chintavan karavu. (154)

When one experiences impulses of egotism, jealousy, lust, anger, and other base instincts, one should calmly reflect: ‘I am akshar; I am a servant of Purushottam.’ (154)

मान, ईर्ष्या, काम, क्रोध इत्यादि दोषों के आवेग के समय ‘मैं अक्षर हूँ, पुरुषोत्तम का दास हूँ’ इस प्रकार शांत मन से चिंतन करें। (१५४)

मान, ईर्ष्या, काम, क्रोध, इत्यादी दोष उद्भवल्यास ‘मी अक्षर आहे, पुरुषोत्तमांचा दास आहे,’ असे शांत मनाने चिंतन करावे. (154)

ਹੰਕਾਰ, ਈਰਖਾ, ਕਾਮ, ਕ੍ਰੋਧ ਆਦਿ ਦੋਸ਼ਾਂ (ਵਿਕਾਰਾਂ) ਦੀ ਪ੍ਰਬਲ ਭਾਵਨਾ ਦੇ ਸਮੇਂ ‘ਮੈਂ ਅਕਸ਼ਰ ਹਾਂ, ਪੁਰਸ਼ੋਤਮ ਦਾ ਦਾਸ ਹਾਂ’ ਇਸ ਤਰ੍ਹਾਂ ਸ਼ਾਂਤ ਮਨ ਨਾਲ ਚਿੰਤਨ ਕਰੋ। (154)

loop
155

मया सह सदैवाऽस्ति सर्वदोषनिवारकः।

स्वामिनारायणः साक्षाद् एवं बलं च धारयेत्॥१५५॥

મયા સહ સદૈવાઽસ્તિ સર્વદોષનિવારકઃ।

સ્વામિનારાયણઃ સાક્ષાદ્ એવં બલં ચ ધારયેત્॥૧૫૫॥

Mayā saha sadaivā’sti sarva-doṣha-nivārakaha ।

Swāminārāyaṇah sākṣhād evam balam cha dhārayet ॥155॥

અને સર્વ દોષોનું નિવારણ કરનારા સાક્ષાત્ સ્વામિનારાયણ ભગવાન સદૈવ મારી સાથે છે એમ બળ રાખવું. (૧૫૫)

Ane sarva doṣhonu nivāraṇ karanārā sākṣhāt Swāminārāyaṇ Bhagwān sadaiv mārī sāthe chhe em baḷ rākhavu. (155)

Also, one should remain strong in the belief that Swaminarayan Bhagwan himself, who is the destroyer of all base instincts, is always with me. (155)

और सर्व दोषों का निवारण करनेवाले साक्षात् भगवान श्रीस्वामिनारायण मेरे साथ हैं, इस प्रकार भगवद्‌बल को धारण करें। (१५५)

आणि सर्वदोषांचे निवारण करणारे साक्षात स्वामिनारायण भगवान माझ्या सोबत आहेत, असा बळ ठेवावा. (155)

ਸਾਰੇ ਵਿਕਾਰਾਂ ਤੋਂ ਛੁਟਕਾਰਾ ਦੁਆਉਣ ਵਾਲੇ ਸਾਕਸ਼ਾਤ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਮੇਰੇ ਨਾਲ ਹਨ। ਇਸ ਤਰ੍ਹਾਂ ਉਨ੍ਹਾਂ ਦੇ ਬਲ ਨੂੰ ਧਾਰਨ ਕਰੋ। (155)

loop
SHLOKAS

Type: Keywords Exact phrase