॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

16

जात्या नैव महान् कोऽपि नैव न्यूनस्तथा यतः।

जात्या क्लेशो न कर्तव्यः सुखं सत्सङ्गमाचरेत्॥१६॥

જાત્યા નૈવ મહાન્ કોઽપિ નૈવ ન્યૂનસ્તથા યતઃ।

જાત્યા ક્લેશો ન કર્તવ્યઃ સુખં સત્સઙ્ગમાચરેત્॥૧૬॥

Jātyā naiva mahān ko’pi naiva nyūnas-tathā yataha ।

Jātyā klesho na kartavyah sukham satsangam ācharet ॥16॥

સર્વ વર્ણના સર્વ સ્ત્રીઓ તથા સર્વ પુરુષો સદાય સત્સંગ, બ્રહ્મવિદ્યા અને મોક્ષના અધિકારી છે. વર્ણના આધારે ક્યારેય ન્યૂનાધિકભાવ ન કરવો. સર્વ જનોએ પોતાના વર્ણનું માન ત્યજીને પરસ્પર સેવા કરવી. જાતિએ કરીને કોઈ મહાન નથી અને કોઈ ન્યૂન પણ નથી. તેથી નાત-જાતને લઈને ક્લેશ ન કરવો ને સુખે સત્સંગ કરવો. (૧૪-૧૬)

Sarva varṇanā sarva strīo tathā sarva puruṣho sadāy satsang, brahma-vidyā ane mokṣhanā adhikārī chhe. Varṇanā ādhāre kyārey nyūnādhik-bhāv na karavo. Sarva janoe potānā varṇanu mān tyajīne paraspar sevā karavī. Jātie karīne koī mahān nathī ane koī nyūn paṇ nathī. Tethī nāt-jātne laīne klesh na karavo ne sukhe satsang karavo. (14-16)

All men and women of all castes are forever entitled to satsang, brahmavidyā and moksha. Do not attribute notions of superiority and inferiority based on varna. All persons should shun their ego based on their caste and serve one another. No one is superior and no one is inferior by birth. Therefore, one should not quarrel based on caste or class and should joyfully practice satsang. (14–16)

सकल वर्णों की सभी महिलाएँ तथा सभी पुरुष सर्वदा सत्संग, ब्रह्मविद्या तथा मोक्ष के अधिकारी हैं। वर्ण के आधार पर कभी न्यूनाधिक भाव न करें। सभी जन अपने वर्ण के मान का त्याग कर परस्पर सेवा करें। जाति से कोई महान नहीं है और न्यून भी नहीं है। अतः जाति-पाँति के आधार पर क्लेश न करें और सुखपूर्वक सत्संग करें। (१४-१६)

सर्व वर्णांचे सर्व स्त्री-पुरुष सदैव सत्संग, ब्रह्मविद्या आणि मोक्षाचे अधिकारी आहेत. वर्णाच्या आधारे कधीही श्रेष्ठ-कनिष्ठ असा भेद करू नये. सर्वांनी स्वतःचा वर्णाभिमान त्यागून परस्पर सेवा करावी. जातीने कोणी महान अथवा कोणी हीन पण नाही. म्हणून जाती-पातीमुळे कोणी क्लेश करून घेऊ नये आणि सुखाने सत्संग करावा. (14-16)

ਸਾਰੇ ਵਰਨਾਂ (ਜਾਤਾਂ) ਦੀਆਂ ਸਾਰੀਆਂ ਇਸਤਰੀਆਂ ਤੇ ਸਾਰੇ ਪੁਰਸ਼ ਹਮੇਸ਼ਾ ਸਤਿਸੰਗ, ਬ੍ਰਹਮ-ਵਿੱਦਿਆ ਅਤੇ ਮੁਕਤੀ ਦੇ ਹੱਕਦਾਰ ਹਨ। ਵਰਨ ਦੇ ਆਧਾਰ ’ਤੇ ਕਦੇ ਘੱਟ-ਵੱਧ (ਉੱਚੇ-ਨੀਵੇਂ) ਦਾ ਵਿਚਾਰ ਨਾ ਕਰੋ। ਸਾਰੇ ਮਨੁੱਖ ਆਪਣੇ ਵਰਨ ਦੇ ਹੰਕਾਰ ਨੂੰ ਛੱਡ ਕੇ ਇਕ-ਦੂਜੇ ਦੀ ਸੇਵਾ ਕਰਨ। ਜਾਤ ਕਰਕੇ ਕੋਈ ਮਹਾਨ ਨਹੀਂ ਹੈ ਅਤੇ ਨੀਵਾਂ ਵੀ ਨਹੀਂ ਹੈ। ਇਸ ਲਈ ਜਾਤ-ਪਾਤ ਦੇ ਆਧਾਰ ’ਤੇ ਕਲੇਸ਼ ਨਾ ਕਰੋ ਅਤੇ ਸੁਖ ਨਾਲ ਸਤਿਸੰਗ ਕਰੋ। (14-16)

loop
17

सर्वेऽधिकारिणो मोक्षे गृहिणस्त्यागिनोऽपि च।

न न्यूनाऽधिकता तत्र सर्वे भक्ता यतः प्रभोः॥१७॥

સર્વેઽધિકારિણો મોક્ષે ગૃહિણસ્ત્યાગિનોઽપિ ચ।

ન ન્યૂનાઽધિકતા તત્ર સર્વે ભક્તા યતઃ પ્રભોઃ॥૧૭॥

Sarve’dhikāriṇo mokṣhe gṛuhiṇas-tyāgino’pi cha ।

Na nyūnā’dhikatā tatra sarve bhaktā yatah Prabhoho ॥17॥

ગૃહસ્થ તથા ત્યાગી સર્વે મોક્ષના અધિકારી છે. તેમાં ન્યૂનાધિકભાવ નથી, કારણ કે ગૃહસ્થ કે ત્યાગી બધા ભગવાનના ભક્તો છે. (૧૭)

Gṛuhasth tathā tyāgī sarve mokṣhanā adhikārī chhe. Temā nyūnādhik-bhāv nathī, kāraṇ ke gṛuhasth ke tyāgī badhā Bhagwānnā bhakto chhe. (17)

Householders and renunciants are all entitled to moksha. Between them neither is inferior or superior, because householders and renunciants are all devotees of Bhagwan. (17)

गृहस्थ तथा त्यागी सभी मोक्ष के अधिकारी हैं। उनमें न्यूनाधिकभाव नहीं है, क्योंकि गृहस्थ या त्यागी सभी भगवान के भक्त हैं। (१७)

गृहस्थ तसेच त्यागी असे सर्व मोक्षाचे अधिकारी आहेत. त्यात श्रेष्ठ-कनिष्ठ भेद नाही, कारण की गृहस्थ किंवा त्यागी सर्व भगवंतांचे भक्त आहेत. (17)

ਗ੍ਰਹਿਸਥ ਅਤੇ ਤਿਆਗੀ ਸਾਰੇ ਮੁਕਤੀ ਦੇ ਹੱਕਦਾਰ ਹਨ। ਉਨ੍ਹਾਂ ਵਿਚ ਘੱਟ-ਵੱਧ (ਉੱਚੇ-ਨੀਵੇਂ) ਦਾ ਕੋਈ ਵਿਚਾਰ ਨਹੀਂ ਹੈ, ਕਿਉਂਕਿ ਸਾਰੇ ਪ੍ਰਭੂ ਦੇ ਭਗਤ ਹਨ। (17)

loop
18

स्वामिनारायणेऽनन्य-दृढपरमभक्तये।

गृहीत्वाऽऽश्रयदीक्षाया मन्त्रं सत्सङ्गमाप्नुयात्॥१८॥

સ્વામિનારાયણેઽનન્ય-દૃઢપરમભક્તયે।

ગૃહીત્વાઽઽશ્રયદીક્ષાયા મન્ત્રં સત્સઙ્ગમાપ્નુયાત્॥૧૮॥

Swāminārāyaṇe’nanya-dṛaḍha-parama-bhaktaye ।

Gṛuhītvā’shraya-dīkṣhāyā mantram satsangam āpnuyāt ॥18॥

સ્વામિનારાયણ ભગવાનને વિષે અનન્ય, દૃઢ અને પરમ ભક્તિ માટે આશ્રયદીક્ષામંત્ર ગ્રહણ કરી સત્સંગ પ્રાપ્ત કરવો. (૧૮)

Swāminārāyaṇ Bhagwānne viṣhe ananya, dṛuḍh ane param bhakti māṭe āshraya-dīkṣhā-mantra grahaṇ karī satsang prāpta karavo. (18)

To offer singular, resolute and supreme devotion to Bhagwan Swaminarayan, one should receive the Ashray Diksha Mantra3 and affiliate with the Satsang. (18)

3. ‘Ashray Diksha Mantra’ refers to a specific mantra recited when one first takes refuge in Satsang.

भगवान श्रीस्वामिनारायण के प्रति अनन्य, दृढ तथा परम भक्ति के लिए आश्रयदीक्षामंत्र ग्रहण करके सत्संग प्राप्त करें। (१८)

स्वामिनारायण भगवंतांविषयी अनन्य, दृढ आणि परम भक्तीसाठी आश्रयदीक्षामंत्र ग्रहण करून सत्संग प्राप्त करावा. (18)

ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਦੇ ਪ੍ਰਤੀ ਵਿਲੱਖਣ, ਦ੍ਰਿੜ੍ਹ ਅਤੇ ਪਰਮ ਭਗਤੀ ਲਈ ਆਸ਼੍ਰਯਦੀਕਸ਼ਾ-ਮੰਤਰ ਗ੍ਰਹਿਣ ਕਰ ਕੇ ਸਤਿਸੰਗ ਪ੍ਰਾਪਤ ਕਰੋ। (18)

loop
19

आश्रयदीक्षामन्त्रश्चैवंविधः

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥१९॥

આશ્રયદીક્ષામન્ત્રશ્ચૈવંવિધઃ

ધન્યોઽસ્મિ પૂર્ણકામોઽસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાઽઽશ્રયાત્ ॥૧૯॥

Āshraya-dīkṣhā-mantrash-chaivam vidhaha:

Dhanyo’smi pūrṇakāmo’smi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇā’shrayāt ॥19॥

આશ્રયદીક્ષા મંત્ર આ પ્રમાણે છે:

ધન્યોસ્મિ પૂર્ણકામોસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાશ્રયાત્॥ (૧૯)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: અક્ષરબ્રહ્મ ગુરુના યોગે સ્વામિનારાયણ ભગવાનનો આશરો કરવાથી હું ધન્ય છું, પૂર્ણકામ છું, નિષ્પાપ, નિર્ભય અને સુખી છું.

Āshraya-dīkṣhā mantra ā pramāṇe chhe:

Dhanyosmi pūrṇakāmosmi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇ-āshrayāt ॥ (19)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: Akṣharbrahma gurunā yoge Swāminārāyaṇ Bhagwānno āsharo karavāthī hu dhanya chhu, pūrṇakām chhu, niṣhpāp, nirbhay ane sukhī chhu.

The Ashray Diksha Mantra is as follows:

Dhanyo’smi purna-kāmo’smi

nishpāpo nirbhayah sukhi;

Akshara-guru-yogena

Swaminārāyan-āshrayat.4 (19)

4. This mantra should be recited as written. The meaning of this mantra is as follows: “Having taken refuge in Swaminarayan Bhagwan through the association of the Aksharbrahman guru, I am blessed, I am fulfilled, I am without sins, I am fearless and I am blissful.”

आश्रयदीक्षामंत्र इस प्रकार है:

धन्योस्मि पूर्णकामोस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाश्रयात् ॥ (१९)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: अक्षरब्रह्म गुरु के योग से भगवान श्रीस्वामिनारायण का आश्रय करने से मैं धन्य हूँ, पूर्णकाम हूँ, निष्पाप, निर्भय और सुखी हूँ।

आश्रयदीक्षामंत्र या प्रमाणे आहे:

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥1 (19)

1मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, अक्षरब्रह्म गुरूंच्या योगाने स्वामिनारायण भगवंतांचा आश्रय घेतल्याने मी धन्य आहे, पूर्णकाम आहे, निष्पाप, निर्भय आणि सुखी आहे.

ਆਸ਼੍ਰਯਦੀਕਸ਼ਾ-ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਧਨਯੋਸਮੀ ਪੂਰਣਕਾਮੋਸਮੀ ਨਿਸ਼ਪਾਪੋ ਨਿਰਭਯਹ ਸੁਖੀ। ਅਕਸ਼ਰਗੁਰੂਯੋਗੇਨ ਸਵਾਮਿਨਾਰਾਇਣ ਆਸ਼੍ਰ- ਯਾਤ॥1 (19)

1. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਸੰਯੋਗ ਨਾਲ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਦਾ ਆਸਰਾ (ਸ਼ਰਣ) ਲੈਣ ’ਤੇ ਮੈਂ ਧੰਨ ਹਾਂ, ਪੂਰਨ-ਕਾਰਜ ਹਾਂ, ਪਾਪ ਰਹਿਤ, ਨਿਰਭੈਅ ਅਤੇ ਸੁਖੀ ਹਾਂ।

loop
20

आश्रयेत् सहजानन्दं हरिं ब्रह्माऽक्षरं तथा।

गुणातीतं गुरुं प्रीत्या मुमुक्षुः स्वात्ममुक्तये॥२०॥

આશ્રયેત્ સહજાનન્દં હરિં બ્રહ્માઽક્ષરં તથા।

ગુણાતીતં ગુરું પ્રીત્યા મુમુક્ષુઃ સ્વાત્મમુક્તયે॥૨૦॥

Āshrayet Sahajānandam Harim Brahmā’kṣharam tathā ।

Guṇātītam gurum prītyā mumukṣhuh svātma-muktaye ॥20॥

મુમુક્ષુ પોતાના આત્માની મુક્તિ માટે સહજાનંદ શ્રીહરિ તથા અક્ષરબ્રહ્મ સ્વરૂપ ગુણાતીત ગુરુનો પ્રીતિએ કરીને આશરો કરે. (૨૦)

Mumukṣhu potānā ātmānī mukti māṭe Sahajānand Shrīhari tathā Akṣharbrahma swarūp guṇātīt guruno prītie karīne āsharo kare. (20)

For the moksha of one’s ātmā, a mumukshu should lovingly take refuge of Sahajanand Shri Hari and the Aksharbrahman Gunatit guru.5 (20)

5. ‘Gunatit guru’ refers to the Aksharbrahman guru, who is beyond māyā.

मुमुक्षु अपनी आत्मा की मुक्ति के लिए सहजानंद श्रीहरि तथा अक्षरब्रह्मस्वरूप गुणातीत गुरु का प्रीतिपूर्वक आश्रय करें। (२०)

मुमुक्षूनी स्वतःच्या आत्म्याच्या मुक्तीसाठी सहजानंद श्रीहरि तथा अक्षरब्रह्मस्वरूप अशा गुणातीत गुरूंचा प्रीतिपूर्वक आश्रय करावा. (20)

ਮੁਮੁਕਸ਼ੁ (ਮੁਕਤੀ-ਜਾਚਕ) ਆਪਣੀ ਆਤਮਾ ਦੀ ਮੁਕਤੀ ਲਈ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੀ ਅਤੇ ਅਕਸ਼ਰਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਣਾਤੀਤ ਗੁਰੂ ਦਾ ਪ੍ਰੇਮ ਨਾਲ ਆਸਰਾ ਲੈਣ। (20)

loop
SHLOKAS

Type: Keywords Exact phrase