॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

186

मनुष्यो व्यसनी यः स्याद् निर्लज्जो व्यभिचारवान्।

तस्य सङ्गो न कर्तव्यः सत्सङ्गमाश्रितैर्जनैः॥१८६॥

મનુષ્યો વ્યસની યઃ સ્યાદ્ નિર્લજ્જો વ્યભિચારવાન્।

તસ્ય સઙ્ગો ન કર્તવ્યઃ સત્સઙ્ગમાશ્રિતૈર્જનૈઃ॥૧૮૬॥

Manuṣhyo vyasanī yah syād nirlajjo vyabhichāravān ।

Tasya sango na kartavyah satsangam-āshritair-janaihi ॥186॥

સત્સંગીજનોએ જે મનુષ્ય વ્યસની, નિર્લજ્જ તથા વ્યભિચારી હોય તેનો સંગ ન કરવો. (૧૮૬)

Satsangī-janoe je manuṣhya vyasanī, nirlajja tathā vyabhichārī hoy teno sang na karavo. (186)

Satsangis should not associate with people who have addictions, are shameless or are adulterous. (186)

सत्संगीजन व्यसनी, निर्लज्ज तथा व्यभिचारी मनुष्य की संगत न करें। (१८६)

सत्संगींनी व्यसनी, निर्लज्ज आणि व्यभिचाऱ्यांची संगत करू नये. (186)

ਸਤਿਸੰਗੀ-ਜਨ ਬੁਰੀ ਲਤ ਵਾਲੇ, ਬੇਸ਼ਰਮ ਅਤੇ ਵਿਭਚਾਰੀ ਮਨੁੱਖ ਦੀ ਸੰਗਤ ਨਾ ਕਰਨ। (186)

loop
187

सङ्गश्चारित्र्यहीनायाः करणीयो नहि स्त्रियाः।

स्त्रीभिः स्वधर्मरक्षार्थं पाल्याश्च नियमा दृढम्॥१८७॥

સઙ્ગશ્ચારિત્ર્યહીનાયાઃ કરણીયો નહિ સ્ત્રિયાઃ।

સ્ત્રીભિઃ સ્વધર્મરક્ષાર્થં પાલ્યાશ્ચ નિયમા દૃઢમ્॥૧૮૭॥

Sangash-chāritrya-hīnāyāh karaṇīyo na hi striyāhā ।

Strībhihi sva-dharma-rakṣhārtham pālyāsh-cha niyamā dṛaḍham ॥187॥

સ્ત્રીઓએ પોતાના ધર્મની રક્ષા માટે ચારિત્ર્યહીન સ્ત્રીનો સંગ ન કરવો અને દૃઢપણે નિયમોનું પાલન કરવું. (૧૮૭)

Strīoe potānā dharmanī rakṣhā māṭe chāritryahīn strīno sang na karavo ane dṛuḍhpaṇe niyamonu pālan karavu. (187)

To protect one’s dharma, female devotees should not associate with immoral women and should firmly abide by the niyams. (187)

स्त्रियाँ अपने धर्म की रक्षा के लिए चरित्रहीन स्त्री का संग न करें तथा दृढतापूर्वक नियमों का पालन करें। (१८७)

स्त्रियांनी स्वधर्म रक्षणासाठी चारित्र्यहीन स्त्रियांची संगत करू नये आणि दृढतेने नियमांचे पालन करावे. (187)

ਇਸਤਰੀਆਂ ਆਪਣੇ ਧਰਮ ਦੀ ਰੱਖਿਆ ਲਈ ਚਰਿੱਤਰਹੀਣ ਇਸਤਰੀ ਦਾ ਸੰਗ ਨਾ ਕਰਨ ਅਤੇ ਦ੍ਰਿੜ੍ਹਤਾ ਨਾਲ ਨਿਯਮਾਂ ਦੀ ਪਾਲਣਾ ਕਰਨ। (187)

loop
188

न तादृक्छृणुयाद् वाचं गीतं ग्रन्थं पठेन्न च।

पश्येन्न तादृशं दृश्यं यस्मात् कामविवर्धनम्॥१८८॥

ન તાદૃક્છૃણુયાદ્ વાચં ગીતં ગ્રન્થં પઠેન્ન ચ।

પશ્યેન્ન તાદૃશં દૃશ્યં યસ્માત્ કામવિવર્ધનમ્॥૧૮૮॥

Na tādṛuk-chhṛuṇuyād vācham gītam grantham paṭhenna cha ।

Pashyen-na tādṛusham dṛashyam yasmāt kāma-vivardhanam ॥188॥

જેણે કરીને કામવાસના વૃદ્ધિ પામે તેવી વાતો કે ગીતો ન સાંભળવાં, પુસ્તકો ન વાંચવાં તથા તેવાં દૃશ્યો ન જોવાં. (૧૮૮)

Jeṇe karīne kām-vāsanā vṛuddhi pāme tevī vāto ke gīto na sāmbhaḷavā, pustako na vānchavā tathā tevā dṛushyo na jovā. (188)

One should not listen to talks or songs, read books or view scenes that increase one’s lustful desires. (188)

कामवासना को उत्तेजित करनेवाली बातें अथवा गीत न सुनें, ऐसी पुस्तकें न पढ़ें और न ही ऐसे दृश्यों को देखें। (१८८)

ज्यामुळे कामवासनेची वृद्धी होत असेल अशी गोष्टी-गाणी ऐकू नयेत, पुस्तके वाचू नयेत व तसे दृष्य पाहू नयेत. (188)

ਕਾਮ-ਵਾਸ਼ਨਾ ਨੂੰ ਉਤੇਜਿਤ ਕਰਨ ਵਾਲੀਆਂ ਗੱਲਾਂ ਜਾਂ ਗੀਤ ਨਾ ਸੁਣੋ, ਅਜਿਹੀਆਂ ਪੁਸਤਕਾਂ ਨਾ ਪੜ੍ਹੋ ਅਤੇ ਨਾ ਹੀ ਅਜਿਹੇ ਦ੍ਰਿਸ਼ਾਂ ਨੂੰ ਦੇਖੋ। (188)

loop
189

धनद्रव्यधरादीनां सदाऽऽदानप्रदानयोः।

नियमा लेखसाक्ष्यादेः पालनीया अवश्यतः॥१८९॥

ધનદ્રવ્યધરાદીનાં સદાઽઽદાનપ્રદાનયોઃ।

નિયમા લેખસાક્ષ્યાદેઃ પાલનીયા અવશ્યતઃ॥૧૮૯॥

Dhana-dravya-dharādīnām sadā’dāna-pradānayoho ।

Niyamā lekha-sākṣhyādeh pālanīyā avashyataha ॥189॥

ધન, દ્રવ્ય તથા જમીન આદિના લેણ-દેણમાં હંમેશાં લિખિત કરવું, સાક્ષીએ સહિત કરવું ઇત્યાદિ નિયમો અવશ્યપણે પાળવા. (૧૮૯)

Dhan, dravya tathā jamīn ādinā leṇ-deṇmā hammeshā likhit karavu, sākṣhīe sahit karavu ityādi niyamo avashyapaṇe pāḷavā. (189)

Transactions of wealth, possessions, land and other assets should always be conducted in writing, in the presence of a witness and by definitely following other such niyams. (189)

धन, द्रव्य तथा भूमि आदि के लेन-देन में सदैव लिखित प्रमाण, साक्षी की उपस्थिति इत्यादि नियमों का पालन अवश्य करें। (१८९)

धन, द्रव्य तथा जमीन संबंधी कार्य देवाणघेवाण सदैव साक्षीदारासमक्ष लेखी करावे, इत्यादी नियम अवश्यपणे पाळावेत. (189)

ਧਨ, ਪਦਾਰਥ ਅਤੇ ਜ਼ਮੀਨ ਆਦਿ ਦੇ ਲੈਣ-ਦੇਣ ਵਿਚ ਸਦਾ ਲਿਖਤੀ ਸਬੂਤ, ਗਵਾਹ ਦੀ ਮੌਜੂਦਗੀ ਆਦਿ ਨਿਯਮਾਂ ਦੀ ਪਾਲਣਾ ਜ਼ਰੂਰ ਕਰੋ। (189)

loop
190

प्रसङ्गे व्यवहारस्य सम्बन्धिभिरपि स्वकैः।

लेखादिनियमाः पाल्याः सकलैराश्रितैर्जनैः॥१९०॥

પ્રસઙ્ગે વ્યવહારસ્ય સમ્બન્ધિભિરપિ સ્વકૈઃ।

લેખાદિનિયમાઃ પાલ્યાઃ સકલૈરાશ્રિતૈર્જનૈઃ॥૧૯૦॥

Prasange vyavahārasya sambandhibhir api svakaihi ।

Lekhādi-niyamāh pālyāh sakalair āshritair janaihi ॥190॥

સર્વ આશ્રિત જનોએ પોતાના સંબંધીઓ સાથે પણ વ્યવહાર પ્રસંગે લિખિત કરવું ઇત્યાદિ નિયમો પાળવા. (૧૯૦)

Sarva āshrit janoe potānā sambandhīo sāthe paṇ vyavahār prasange likhit karavu ityādi niyamo pāḷavā. (190)

All devotees should conduct their social dealings with even their relatives in writing and by following other such niyams. (190)

सभी आश्रित जन अपने संबंधियों के साथ होनेवाले व्यावहारिक प्रसंग में भी लिखित प्रमाण इत्यादि सभी नियमों का पालन करें। (१९०)

सर्व आश्रितांनी नातेवाईकांसोबत पण मालमत्तेचे व्यवहार प्रसंगी सदैव साक्षीदारासमक्ष लेखी करावे, इत्यादी नियम पाळावेत. (190)

ਸਾਰੇ ਸ਼ਰਣ ਆਏ ਜਨ ਆਪਣੇ ਰਿਸ਼ਤੇਦਾਰਾਂ ਦੇ ਨਾਲ ਹੋਣ ਵਾਲੇ ਵਿਵਹਾਰਕ ਸੰਬੰਧਾਂ ਵਿਚ ਵੀ ਲਿਖਤੀ ਸਬੂਤ ਆਦਿ ਸਾਰੇ ਨਿਯਮਾਂ ਦੀ ਪਾਲਣਾ ਕਰਨ। (190)

loop
SHLOKAS

Type: Keywords Exact phrase