॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

276

शुभाऽशुभप्रसङ्गेषु महिमसहितं जनः।

पवित्रां सहजानन्द-नामावलिं पठेत् तथा॥२७६॥

શુભાઽશુભપ્રસઙ્ગેષુ મહિમસહિતં જનઃ।

પવિત્રાં સહજાનન્દ-નામાવલિં પઠેત્ તથા॥૨૭૬॥

Shubhā’shubha-prasangeṣhu mahima-sahitam janaha ।

Pavitrām Sahajānanda-Nāmāvalim paṭhet tathā ॥276॥

શુભ તથા અશુભ પ્રસંગોને વિષે મહિમાએ સહિત પવિત્ર સહજાનંદ નામાવલીનો પાઠ કરવો. (૨૭૬)

Shubh tathā ashubh prasangone viṣhe mahimāe sahit pavitra Sahajānand Nāmāvalīno pāṭh karavo. (276)

On auspicious and inauspicious occasions, one should recite the sacred ‘Sahajanand Namavali’ while understanding its glory. (276)

शुभ तथा अशुभ प्रसंगों में महिमासहित पवित्र सहजानंद नामावली का पाठ करें। (२७६)

शुभ तथा अशुभ प्रसंगात माहात्म्यासहित पवित्र सहजानंद नामावलीचा पाठ करावा. (276)

ਸ਼ੁੱਭ ਅਤੇ ਅਸ਼ੁੱਭ ਪ੍ਰਸੰਗਾਂ (ਮੌਕਿਆਂ) ਵਿਚ ਮਹਿਮਾ ਸਹਿਤ ਪਵਿੱਤਰ ਸਹਿਜਾਨੰਦ ਨਾਮਾਵਲੀ ਦਾ ਪਾਠ ਕਰਨ। (276)

loop
277

कालो वा कर्म वा माया प्रभवेन्नैव कर्हिचित्।

अनिष्टकरणे नूनं सत्सङ्गाऽऽश्रयशालिनाम्॥२७७॥

કાલો વા કર્મ વા માયા પ્રભવેન્નૈવ કર્હિચિત્।

અનિષ્ટકરણે નૂનં સત્સઙ્ગાઽઽશ્રયશાલિનામ્॥૨૭૭॥

Kālo vā karma vā māyā prabhaven-naiva karhichit ।

Aniṣhṭa-karaṇe nūnam satsangā’shraya-shālinām ॥277॥

જેઓને સત્સંગનો આશ્રય થયો છે તેમનું કાળ, કર્મ કે માયા ક્યારેય અનિષ્ટ કરવા સમર્થ થતાં જ નથી. (૨૭૭)

Jeone satsangno āshray thayo chhe temanu kāḷ, karma ke māyā kyārey aniṣhṭ karavā samarth thatā ja nathī. (277)

Kāl, karma and māyā can never harm those who have taken refuge in satsang. (277)

जिन्हें सत्संग का आश्रय प्राप्त हुआ है, उनका अनिष्ट करने में काल, कर्म या माया कदापि समर्थ नहीं हैं। (२७७)

ज्यांना सत्संगाचा आश्रय झाला आहे, त्यांचे काळ, कर्म किंवा माया कधीही अनिष्ट करण्यास समर्थ होतच नाहीत. (277)

ਜਿਨ੍ਹਾਂ ਨੂੰ ਸਤਿਸੰਗ ਦਾ ਆਸਰਾ ਪ੍ਰਾਪਤ ਹੋਇਆ ਹੈ, ਉਨ੍ਹਾਂ ਦਾ ਬੁਰਾ ਕਰਨ ਵਿਚ ਕਾਲ, ਕਰਮ ਜਾਂ ਮਾਇਆ ਕਦੇ ਵੀ ਸਮਰੱਥ ਨਹੀਂ ਹਨ। (277)

loop
278

अयोग्यविषयाश्चैवम् अयोग्यव्यसनानि च।

आशङ्काः संपरित्याज्याः सत्सङ्गमाश्रितैः सदा॥२७८॥

અયોગ્યવિષયાશ્ચૈવમ્ અયોગ્યવ્યસનાનિ ચ।

આશઙ્કાઃ સંપરિત્યાજ્યાઃ સત્સઙ્ગમાશ્રિતૈઃ સદા॥૨૭૮॥

Ayogya-viṣhayāsh-chaivam ayogya-vyasanāni cha ।

Āshankāh sampari-tyājyāh satsangam āshritaih sadā ॥278॥

સત્સંગીઓએ અયોગ્ય વિષયો, વ્યસનો તથા વહેમનો સદાય ત્યાગ કરવો. (૨૭૮)

Satsangīoe ayogya viṣhayo, vyasano tathā vahemno sadāy tyāg karavo. (278)

Satsangis should always renounce inappropriate indulgence in the sense pleasures, addictions and superstitions. (278)

सत्संगी अनुचित विषय, व्यसन तथा आशंकाओं का सदैव त्याग करें। (२७८)

सत्संगींनी अयोग्य विषय, व्यसन आणि अंधश्रद्धेचा सदैव त्याग करावा. (278)

ਸਤਿਸੰਗੀ ਅਣਉੱਚਿਤ ਵਿਸ਼ੇ, ਵਿਕਾਰਾਂ ਅਤੇ ਸ਼ੰਕਿਆਂ ਦਾ ਸਦਾ ਤਿਆਗ ਕਰਨ। (278)

loop
279

नैव मन्येत कर्तृत्वं कालकर्मादिकस्य तु।

मन्येत सर्वकर्तारम् अक्षरपुरुषोत्तमम्॥२७९॥

નૈવ મન્યેત કર્તૃત્વં કાલકર્માદિકસ્ય તુ।

મન્યેત સર્વકર્તારમ્ અક્ષરપુરુષોત્તમમ્॥૨૭૯॥

Naiva manyeta kartṛutvam kāla-karmādikasya tu ।

Manyeta sarva-kartāram Akṣhara-Puruṣhottamam ॥279॥

કાળ, કર્મ આદિનું કર્તાપણું ન માનવું. અક્ષરપુરુષોત્તમ મહારાજને સર્વકર્તા માનવા. (૨૭૯)

Kāḷ, karma ādinu kartāpaṇu na mānavu. Akṣhar-Puruṣhottam Mahārājne sarva-kartā mānavā. (279)

Do not believe kāl, karma and other factors to be the doers. One should realize Akshar-Purushottam Maharaj as the all-doer. (279)

काल, कर्म आदि को कर्ता न मानें। अक्षरपुरुषोत्तम महाराज को सर्वकर्ता मानें। (२७९)

काळ, कर्म आदींचे कर्तेपण मानू नये. अक्षरपुरुषोत्तम महाराजांना सर्वकर्ता मानावे. (279)

ਕਾਲ, ਕਰਮ ਆਦਿ ਨੂੰ ਕਰਤਾ ਨਾ ਮੰਨੋ। ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਨੂੰ ਸਰਵ-ਕਰਤਾ ਮੰਨੋ। (279)

loop
280

विपत्तिषु धरेद्धैर्यं प्रार्थनं यत्नमाचरेत्।

भजेत दृढविश्वासम् अक्षरपुरुषोत्तमे॥२८०॥

વિપત્તિષુ ધરેદ્ધૈર્યં પ્રાર્થનં યત્નમાચરેત્।

ભજેત દૃઢવિશ્વાસમ્ અક્ષરપુરુષોત્તમે॥૨૮૦॥

Vipattiṣhu dhared dhairyam prārthanam yatnam ācharet ।

Bhajeta dṛaḍha-vishvāsam Akṣhara-Puruṣhottame ॥280॥

વિપત્તિ આવે ત્યારે ધીરજ રાખવી, પ્રાર્થના કરવી, પ્રયત્ન કરવો અને અક્ષરપુરુષોત્તમ મહારાજને વિષે દૃઢ વિશ્વાસ રાખવો. (૨૮૦)

Vipatti āve tyāre dhīraj rākhavī, prārthanā karavī, prayatna karavo ane Akṣhar-Puruṣhottam Mahārājne viṣhe dṛuḍh vishvās rākhavo. (280)

In difficult times, one should remain patient, offer prayers, persevere and keep firm faith in Akshar-Purushottam Maharaj. (280)

विपत्ति के समय धैर्य धारण करें, प्रार्थना करें और पुरुषार्थ करें तथा अक्षरपुरुषोत्तम महाराज के प्रति दृढ विश्वास रखें। (२८०)

विपत्ती आल्यास धैर्य ठेवावे, प्रार्थना करावी, प्रयत्न करावे आणि अक्षरपुरुषोत्तम महाराजांवर दृढ विश्वास ठेवावा. (280)

ਬਿਪਦਾ ਦੇ ਸਮੇਂ ਧੀਰਜ ਧਾਰਨ ਕਰੋ, ਅਰਦਾਸ ਕਰੋ, ਹਿੰਮਤ ਕਰੋ ਅਤੇ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਦੇ ਪ੍ਰਤੀ ਦ੍ਰਿੜ੍ਹ ਭਰੋਸਾ ਰੱਖੋ। (280)

loop
SHLOKAS

Type: Keywords Exact phrase