॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

51

सत्सङ्गिभिः प्रबोद्धव्यं पूर्वं सूर्योदयात् सदा।

ततः स्नानादिकं कृत्वा धर्तव्यं शुद्धवस्त्रकम्॥५१॥

સત્સઙ્ગિભિઃ પ્રબોદ્ધવ્યં પૂર્વં સૂર્યોદયાત્ સદા।

તતઃ સ્નાનાદિકં કૃત્વા ધર્તવ્યં શુદ્ધવસ્ત્રકમ્॥૫૧॥

Satsangibhih praboddhavyam pūrvam sūryodayāt sadā ।

Tatah snānādikam kṛutvā dhartavyam shuddha vastrakam ॥51॥

સત્સંગીઓએ સદા સૂર્ય ઊગ્યા પૂર્વે જાગવું. ત્યાર બાદ સ્નાનાદિક કરી શુદ્ધ વસ્ત્રો ધારણ કરવાં. (૫૧)

Satsangīoe sadā sūrya ūgyā pūrve jāgavu. Tyār bād snānādik karī shuddha vastro dhāraṇ karavā. (51)

Satsangis should always wake up before sunrise. After bathing and other morning routines, they should put on clean clothes. (51)

सत्संगी सदा सूर्योदय से पूर्व जागें। तत्पश्चात् स्नान आदि करके शुद्ध वस्त्र धारण करें। (५१)

सत्संगींनी सदैव सूर्योदयापूर्वी उठावे. त्यानंतर स्नानादी करून शुद्ध वस्त्रे धारण करावीत. (51)

ਸਤਿਸੰਗੀ ਸਦਾ ਸੂਰਜ ਚੜ੍ਹਨ ਤੋਂ ਪਹਿਲਾਂ ਜਾਗਣ। ਉਸ ਤੋਂ ਬਾਅਦ ਇਸ਼ਨਾਨ ਆਦਿ ਕਰ ਕੇ ਸ਼ੁੱਧ ਕੱਪੜੇ ਧਾਰਨ ਕਰਨ। (51)

loop
52

पूर्वस्यामुत्तरस्यां वा दिशि कृत्वा मुखं ततः।

शुद्धाऽऽसनोपविष्टः सन् नित्यपूजां समाचरेत्॥५२॥

પૂર્વસ્યામુત્તરસ્યાં વા દિશિ કૃત્વા મુખં તતઃ।

શુદ્ધાઽઽસનોપવિષ્ટઃ સન્ નિત્યપૂજાં સમાચરેત્॥૫૨॥

Pūrvasyām uttarasyām vā dishi kṛutvā mukham tataha ।

Shuddhā’sanopaviṣhṭah san-nitya-pūjām samācharet ॥52॥

ત્યાર બાદ પૂર્વ દિશામાં અથવા ઉત્તર દિશામાં મુખ રાખી, શુદ્ધ આસન ઉપર બેસી નિત્યપૂજા કરવી. (૫૨)

Tyār bād pūrva dishāmā athavā uttar dishāmā mukh rākhī, shuddha āsan upar besī nitya-pūjā karavī. (52)

Thereafter, one should sit on a clean āsan and perform personal daily puja facing east or north. (52)

तत्पश्चात् पूर्व अथवा उत्तर दिशा में मुख रखकर शुद्ध आसन पर बैठकर नित्यपूजा करें। (५२)

त्यानंतर शुद्ध आसनावर पूर्वाभिमुख किंवा उत्तराभिमुख बसून नित्यपूजा करावी. (52)

ਉਸ ਤੋਂ ਬਾਅਦ ਪੂਰਬ ਜਾਂ ਉੱਤਰ ਦਿਸ਼ਾ ਵਲ ਮੂੰਹ ਕਰ ਕੇ, ਸ਼ੁੱਧ ਆਸਨ ’ਤੇ ਬੈਠ ਕੇ ਨਿੱਤ ਪੂਜਾ ਕਰਨ। (52)

loop
53

प्रभुपूजोपयुक्तेन चन्दनेनोर्ध्वपुण्ड्रकम्।

भाले हि तिलकं कुर्यात् कुङ्कुमेन च चन्द्रकम्॥५३॥

પ્રભુપૂજોપયુક્તેન ચન્દનેનોર્ધ્વપુણ્ડ્રકમ્।

ભાલે હિ તિલકં કુર્યાત્ કુઙ્કુમેન ચ ચન્દ્રકમ્॥૫૩॥

Prabhu-pūjopa-yuktena chandanenordhva puṇḍrakam ।

Bhāle hi tilakam kuryāt kumkumena cha chandrakam ॥53॥

સ્વામિનારાયણ મંત્રનો જાપ કરતાં તથા ગુરુનું સ્મરણ કરતાં કરતાં ભાલને વિષે ભગવાનની પૂજાથી પ્રસાદીભૂત થયેલ ચંદન વડે ઊર્ધ્વપુંડ્ર તિલક કરવું અને કુંકુમ વડે ચાંદલો કરવો તથા છાતી અને બંને ભુજાઓ પર ચંદનથી તિલક-ચાંદલો કરવો. (૫૩-૫૪)

Swāminārāyaṇ mantrano jāp karatā tathā gurunu smaraṇ karatā karatā bhālne viṣhe Bhagwānnī pūjāthī prasādībhūt thayel chandan vaḍe ūrdhva-punḍra tilak karavu ane kumkum vaḍe chāndalo karavo tathā chhātī ane banne bhujāo par chandanthī tilak-chāndalo karavo. (53-54)

While chanting the Swaminarayan mantra and remembering the guru, apply a U-shaped tilak made from chandan that has been sanctified by having been offered to Bhagwan and a kumkum chandlo to the forehead. One should also apply a tilak-chandlo of chandan to the chest and both arms. (53–54)

स्वामिनारायण मंत्र जपते हुए तथा गुरु का स्मरण करते हुए, ललाट में भगवान की पूजा में उपयुक्त प्रसादीभूत चंदन से ऊर्ध्वपुंड्र तिलक करें और कुमकुम से चन्द्रक (टीका) करें तथा छाती और दोनों भुजाओं पर चंदन से तिलक और चन्द्रक करें। (५३-५४)

स्वामिनारायण मंत्राचा जप करीत तसेच गुरूंचे स्मरण करीत कपाळावर भगवंतांच्या पूजेद्वारा प्रसादीभूत झालेल्या चंदनाचा तिलक करावा आणि कुंकवाचा टिळा लावावा. तसेच छाती आणि दोन्ही भुजांवरही चंदनाने तिलक-टिळा करावा. (53-54)

ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ, ਮੱਥੇ ’ਤੇ ਭਗਵਾਨ ਦੀ ਪੂਜਾ ਵਿਚ ਵਰਤੇ ਚੰਦਨ ਨਾਲ ਲੰਬਾ ਤਿਲਕ ਲਾਓ ਅਤੇ ਕੁਮਕੁਮ ਨਾਲ ਚੰਦਰਕ (ਟਿੱਕਾ) ਲਾਓ ਅਤੇ ਛਾਤੀ ਤੇ ਦੋਨੋਂ ਬਾਂਹਾਂ ’ਤੇ ਚੰਦਨ ਦਾ ਤਿਲਕ ਤੇ ਟਿੱਕਾ ਲਾਓ। (53-54)

loop
54

उरसि हस्तयोश्चन्द्रं तिलकं चन्दनेन च।

स्वामिनारायणं मन्त्रं जपन् कुर्याद् गुरुं स्मरन्॥५४॥

ઉરસિ હસ્તયોશ્ચન્દ્રં તિલકં ચન્દનેન ચ।

સ્વામિનારાયણં મન્ત્રં જપન્ કુર્યાદ્ ગુરું સ્મરન્॥૫૪॥

Urasi hastayosh-chandram tilakam chandanena cha ।

Swāminārāyaṇam mantram japan kuryād gurum smaran ॥54॥

સ્વામિનારાયણ મંત્રનો જાપ કરતાં તથા ગુરુનું સ્મરણ કરતાં કરતાં ભાલને વિષે ભગવાનની પૂજાથી પ્રસાદીભૂત થયેલ ચંદન વડે ઊર્ધ્વપુંડ્ર તિલક કરવું અને કુંકુમ વડે ચાંદલો કરવો તથા છાતી અને બંને ભુજાઓ પર ચંદનથી તિલક-ચાંદલો કરવો. (૫૩-૫૪)

Swāminārāyaṇ mantrano jāp karatā tathā gurunu smaraṇ karatā karatā bhālne viṣhe Bhagwānnī pūjāthī prasādībhūt thayel chandan vaḍe ūrdhva-punḍra tilak karavu ane kumkum vaḍe chāndalo karavo tathā chhātī ane banne bhujāo par chandanthī tilak-chāndalo karavo. (53-54)

While chanting the Swaminarayan mantra and remembering the guru, apply a U-shaped tilak made from chandan that has been sanctified by having been offered to Bhagwan and a kumkum chandlo to the forehead. One should also apply a tilak-chandlo of chandan to the chest and both arms. (53–54)

स्वामिनारायण मंत्र जपते हुए तथा गुरु का स्मरण करते हुए, ललाट में भगवान की पूजा में उपयुक्त प्रसादीभूत चंदन से ऊर्ध्वपुंड्र तिलक करें और कुमकुम से चन्द्रक (टीका) करें तथा छाती और दोनों भुजाओं पर चंदन से तिलक और चन्द्रक करें। (५३-५४)

स्वामिनारायण मंत्राचा जप करीत तसेच गुरूंचे स्मरण करीत कपाळावर भगवंतांच्या पूजेद्वारा प्रसादीभूत झालेल्या चंदनाचा तिलक करावा आणि कुंकवाचा टिळा लावावा. तसेच छाती आणि दोन्ही भुजांवरही चंदनाने तिलक-टिळा करावा. (53-54)

ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ, ਮੱਥੇ ’ਤੇ ਭਗਵਾਨ ਦੀ ਪੂਜਾ ਵਿਚ ਵਰਤੇ ਚੰਦਨ ਨਾਲ ਲੰਬਾ ਤਿਲਕ ਲਾਓ ਅਤੇ ਕੁਮਕੁਮ ਨਾਲ ਚੰਦਰਕ (ਟਿੱਕਾ) ਲਾਓ ਅਤੇ ਛਾਤੀ ਤੇ ਦੋਨੋਂ ਬਾਂਹਾਂ ’ਤੇ ਚੰਦਨ ਦਾ ਤਿਲਕ ਤੇ ਟਿੱਕਾ ਲਾਓ। (53-54)

loop
55

केवलं चन्द्रकः स्त्रीभिः कर्तव्यस्तिलकं नहि।

कुङ्कुमद्रव्यतो भाले स्मरन्तीभिर्हरिं गुरुम्॥५५॥

કેવલં ચન્દ્રકઃ સ્ત્રીભિઃ કર્તવ્યસ્તિલકં નહિ।

કુઙ્કુમદ્રવ્યતો ભાલે સ્મરન્તીભિર્હરિં ગુરુમ્॥૫૫॥

Kevalam chandrakah strībhih kartavyas-tilakam na hi ।

Kumkuma dravyato bhāle smarantībhir harim gurum ॥55॥

સ્ત્રીઓએ ભગવાન તથા ગુરુનું સ્મરણ કરતાં ભાલને વિષે કેવળ કુંકુમનો ચાંદલો કરવો. તિલક ન કરવું. (૫૫)

Strīoe Bhagwān tathā gurunu smaraṇ karatā bhālne viṣhe kevaḷ kumkumno chāndalo karavo. Tilak na karavu. (55)

While remembering Bhagwan and the guru, women should imprint only a kumkum chandlo to their foreheads. They should not apply a tilak. (55)

महिलाएँ भगवान तथा गुरु का स्मरण करते हुए ललाट में केवल कुमकुम का चन्द्रक करें, तिलक न करें। (५५)

स्त्रियांनी भगवंतांचे तसेच गुरूंचे स्मरण करीत कपाळावर केवळ कुंकवाचा टिळा लावावा. तिलक करू नये. (55)

ਇਸਤਰੀਆਂ ਭਗਵਾਨ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ ਮੱਥੇ ’ਤੇ ਕੇਵਲ ਕੁਮਕੁਮ ਦਾ ਟਿੱਕਾ ਲਾਉਣ, ਤਿਲਕ ਨਾ ਲਾਉਣ। (55)

loop
SHLOKAS

Type: Keywords Exact phrase