॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

6

सत्सङ्गः स्थापितस्तस्माद् दिव्योऽयं परब्रह्मणा।

स्वामिनारायणेनेह साक्षादेवाऽवतीर्य च॥६॥

સત્સઙ્ગઃ સ્થાપિતસ્તસ્માદ્ દિવ્યોઽયં પરબ્રહ્મણા।

સ્વામિનારાયણેનેહ સાક્ષાદેવાઽવતીર્ય ચ॥૬॥

Satsangah sthāpitas-tasmād divyo’yam parabrahmaṇā ।

Swāminārāyaṇeneha sākṣhād evā’vatīrya cha ॥6॥

તેથી પરબ્રહ્મ સ્વામિનારાયણે આ લોકમાં સાક્ષાત્ અવતરીને આ દિવ્ય સત્સંગની સ્થાપના કરી. (૬)

Tethī Parabrahma Swāminārāyaṇe ā lokmā sākṣhāt avatarīne ā divya satsangnī sthāpanā karī. (6)

For this reason, Parabrahman Swaminarayan himself manifested in this world and established this divine Satsang. (6)

इसी उद्देश्य से परब्रह्म श्रीस्वामिनारायण ने इस लोक में साक्षात् अवतरित होकर इस दिव्य सत्संग की स्थापना की। (६)

त्यासाठीच परब्रह्म स्वामिनारायणांनी या लोकी साक्षात अवतार घेऊन, या दिव्य सत्संगाची स्थापना केली. (6)

ਇਸੇ ਉਦੇਸ਼ ਲਈ ਪਰਬ੍ਰਹਮ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਨੇ ਇਸ ਸੰਸਾਰ ਵਿਚ ਸਾਕਸ਼ਾਤ ਪ੍ਰਗਟ ਹੋ ਕੇ ਇਸ ਦੈਵੀ ਸਤਿਸੰਗ ਦੀ ਸਥਾਪਨਾ ਕੀਤੀ। (6)

loop
7

सत्सङ्गस्याऽस्य विज्ञानं मुमुक्षूणां भवेदिति।

शास्त्रं सत्सङ्गदीक्षेति शुभाऽऽशयाद् विरच्यते॥७॥

સત્સઙ્ગસ્યાઽસ્ય વિજ્ઞાનં મુમુક્ષૂણાં ભવેદિતિ।

શાસ્ત્રં સત્સઙ્ગદીક્ષેતિ શુભાઽઽશયાદ્ વિરચ્યતે॥૭॥

Satsangasyā’sya vignānam mumukṣhūṇām bhaved iti ।

Shāstram Satsanga-Dīkṣheti shubhā’shayād virachyate ॥7॥

આ સત્સંગનું જ્ઞાન મુમુક્ષુઓને થાય એવા શુભ આશયથી ‘સત્સંગદીક્ષા’ એ નામનું શાસ્ત્ર રચવામાં આવે છે. (૭)

Ā satsangnu gnān mumukṣhuone thāya evā shubh āshayathī ‘Satsang-Dīkṣhā’ e nāmnu shāstra rachavāmā āve chhe. (7)

The shastra titled ‘Satsang Diksha’ has been composed with the pure intent that mumukshus acquire the knowledge of this satsang. (7)

इस सत्संग का ज्ञान मुमुक्षुओं को प्राप्त हो, इस शुभ आशय से ‘सत्संगदीक्षा’ नामक शास्त्र की रचना की जा रही है। (७)

या सत्संगाचे ज्ञान मुमुक्षूंना व्हावे, अशा शुभ हेतूने ‘सत्संगदीक्षा’ या नावाचा ग्रंथ रचण्यात आला आहे. (7)

ਇਸ ਸਤਿਸੰਗ ਦਾ ਗਿਆਨ ਮੁਮੁਕਸ਼ੁਆਂ ਨੂੰ ਪ੍ਰਾਪਤ ਹੋਵੇ, ਇਸ ਸ਼ੁੱਧ ਇਰਾਦੇ ਨਾਲ ‘ਸਤਿਸੰਗ-ਦੀਕਸ਼ਾ’ ਨਾਂ ਦੇ ਸ਼ਾਸਤਰ ਦੀ ਰਚਨਾ ਕੀਤੀ ਗਈ ਹੈ। (7)

loop
8

सत्यस्य स्वात्मनः सङ्गः सत्यस्य परमात्मनः।

सत्यस्य च गुरोः सङ्गः सच्छास्त्राणां तथैव च॥८॥

સત્યસ્ય સ્વાત્મનઃ સઙ્ગઃ સત્યસ્ય પરમાત્મનઃ।

સત્યસ્ય ચ ગુરોઃ સઙ્ગઃ સચ્છાસ્ત્રાણાં તથૈવ ચ॥૮॥

Satyasya svātmanah sangah satyasya Paramātmanah ।

Satyasya cha guroh sangah sach-chhāstrāṇām tathaiva cha ॥8॥

સત્ય એવા આત્માનો સંગ કરવો, સત્ય એવા પરમાત્માનો સંગ કરવો, સત્ય એવા ગુરુનો સંગ કરવો અને સચ્છાસ્ત્રનો સંગ કરવો એ સત્સંગનું સાચું લક્ષણ જાણવું. આવો દિવ્ય સત્સંગ કરનાર મનુષ્ય સુખી થાય છે. (૮-૯)

Satya evā ātmāno sang karavo, satya evā Paramātmāno sang karavo, satya evā guruno sang karavo ane sachchhāstrano sang karavo e satsangnu sāchu lakṣhaṇ jāṇavu. Āvo divya satsang karanār manuṣhya sukhī thāy chhe. (8-9)

One should know that the true meaning of satsang is to associate with the ātmā, which is true; to associate with Paramatma, who is true; to associate with the guru, who is true; and to associate with true shastras. One who practices this divine satsang becomes blissful. (8–9)

सत्यस्वरूप आत्मा का संग करना, सत्यस्वरूप परमात्मा का संग करना, सत्यस्वरूप गुरु का संग करना एवं सच्छास्त्र का संग करना यह सत्संग का यथार्थ लक्षण जानें। ऐसा दिव्य सत्संग करनेवाला मनुष्य सुखी होता है। (८-९)

सत्य अशा आत्म्याचा संग करावा, सत्य अशा परमात्म्याचा संग करावा, सत्य अशा गुरूंचा संग करावा आणि सद्‌ग्रंथांचा संग करावा. हे सत्संगाचे खरे लक्षण जाणावे. असा दिव्य सत्संग करणारा मनुष्य सुखी होतो. (8-9)

ਸਤਿਸੰਗ ਦਾ ਅਸਲ ਲੱਛਣ ਹੈ— ਸੱਚ-ਸਰੂਪ ਆਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਪਰਮਾਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਗੁਰੂ ਨਾਲ ਜੁੜਨਾ ਅਤੇ ਸੱਚੇ ਸ਼ਾਸਤਰਾਂ ਨਾਲ ਜੁੜਨਾ। ਅਜਿਹਾ ਦੈਵੀ ਸਤਿਸੰਗ ਕਰਨ ਵਾਲਾ ਮਨੁੱਖ ਸੁਖੀ ਹੁੰਦਾ ਹੈ। (8-9)

loop
9

विज्ञातव्यमिदं सत्यं सत्सङ्गस्य हि लक्षणम्।

कुर्वन्नेवंविधं दिव्यं सत्सङ्गं स्यात् सुखी जनः॥९॥

વિજ્ઞાતવ્યમિદં સત્યં સત્સઙ્ગસ્ય હિ લક્ષણમ્।

કુર્વન્નેવંવિધં દિવ્યં સત્સઙ્ગં સ્યાત્ સુખી જનઃ॥૯॥

Vignātavyam idam satyam satsangasya hi lakṣhaṇam ।

Kurvan-nevam vidham divyam satsangam syāt sukhī janaha ॥9॥

સત્ય એવા આત્માનો સંગ કરવો, સત્ય એવા પરમાત્માનો સંગ કરવો, સત્ય એવા ગુરુનો સંગ કરવો અને સચ્છાસ્ત્રનો સંગ કરવો એ સત્સંગનું સાચું લક્ષણ જાણવું. આવો દિવ્ય સત્સંગ કરનાર મનુષ્ય સુખી થાય છે. (૮-૯)

Satya evā ātmāno sang karavo, satya evā Paramātmāno sang karavo, satya evā guruno sang karavo ane sachchhāstrano sang karavo e satsangnu sāchu lakṣhaṇ jāṇavu. Āvo divya satsang karanār manuṣhya sukhī thāy chhe. (8-9)

One should know that the true meaning of satsang is to associate with the ātmā, which is true; to associate with Paramatma, who is true; to associate with the guru, who is true; and to associate with true shastras. One who practices this divine satsang becomes blissful. (8–9)

सत्यस्वरूप आत्मा का संग करना, सत्यस्वरूप परमात्मा का संग करना, सत्यस्वरूप गुरु का संग करना एवं सच्छास्त्र का संग करना यह सत्संग का यथार्थ लक्षण जानें। ऐसा दिव्य सत्संग करनेवाला मनुष्य सुखी होता है। (८-९)

सत्य अशा आत्म्याचा संग करावा, सत्य अशा परमात्म्याचा संग करावा, सत्य अशा गुरूंचा संग करावा आणि सद्‌ग्रंथांचा संग करावा. हे सत्संगाचे खरे लक्षण जाणावे. असा दिव्य सत्संग करणारा मनुष्य सुखी होतो. (8-9)

ਸਤਿਸੰਗ ਦਾ ਅਸਲ ਲੱਛਣ ਹੈ— ਸੱਚ-ਸਰੂਪ ਆਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਪਰਮਾਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਗੁਰੂ ਨਾਲ ਜੁੜਨਾ ਅਤੇ ਸੱਚੇ ਸ਼ਾਸਤਰਾਂ ਨਾਲ ਜੁੜਨਾ। ਅਜਿਹਾ ਦੈਵੀ ਸਤਿਸੰਗ ਕਰਨ ਵਾਲਾ ਮਨੁੱਖ ਸੁਖੀ ਹੁੰਦਾ ਹੈ। (8-9)

loop
10

दीक्षेति दृढसङ्कल्पः सश्रद्धं निश्चयोऽचलः।

सम्यक् समर्पणं प्रीत्या निष्ठा व्रतं दृढाश्रयः॥१०॥

દીક્ષેતિ દૃઢસઙ્કલ્પઃ સશ્રદ્ધં નિશ્ચયોઽચલઃ।

સમ્યક્ સમર્પણં પ્રીત્યા નિષ્ઠા વ્રતં દૃઢાશ્રયઃ॥૧૦॥

Dīkṣheti dṛaḍha-sankalpah sa-shraddham nishchayo’chalaha ।

Samyak samarpaṇam prītyā niṣhṭhā vratam dṛaḍhāshrayaha ॥10॥

દીક્ષા એટલે દૃઢ સંકલ્પ, શ્રદ્ધાએ સહિત એવો અચળ નિશ્ચય, સમ્યક્ સમર્પણ, પ્રીતિપૂર્વક નિષ્ઠા, વ્રત અને દૃઢ આશરો. (૧૦)

Dīkṣhā eṭale dṛuḍh sankalp, shraddhāe sahit evo achaḷ nishchay, samyak samarpaṇ, prīti-pūrvak niṣhṭhā, vrat ane dṛuḍh āsharo. (10)

‘Diksha’ means firm resolve, unwavering conviction coupled with faith, absolute dedication, loving faith, observances and firm refuge. (10)

दीक्षा अर्थात् दृढ संकल्प, श्रद्धा के सहित अविचल निश्चय, सम्यक् समर्पण, प्रीतिपूर्वक निष्ठा, व्रत एवं दृढ आश्रय। (१०)

दीक्षा म्हणजे दृढ संकल्प, श्रद्धेसह अचल निश्चय, सम्यक् समर्पण, प्रीतिपूर्वक निष्ठा, व्रत आणि दृढ आश्रय. (10)

‘ਦੀਕਸ਼ਾ’ ਦਾ ਅਰਥ ਹੈ—ਦ੍ਰਿੜ੍ਹ ਸੰਕਲਪ, ਸ਼ਰਧਾ ਨਾਲ ਅਟਲ ਨਿਸਚਾ (ਭਰੋਸਾ), ਪੂਰਨ ਸਮਰਪਣ, ਪ੍ਰੇਮ ਭਰੀ ਸ਼ਰਧਾ, ਵਰਤ ਅਤੇ ਦ੍ਰਿੜ੍ਹ ਆਸਰਾ। (10)

loop
SHLOKAS