॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

71

दिव्यभावेन भक्त्या च तदनु प्रार्थयेज्जपन्।

स्वामिनारायणं मन्त्रं शुभसङ्कल्पपूर्तये॥७१॥

દિવ્યભાવેન ભક્ત્યા ચ તદનુ પ્રાર્થયેજ્જપન્।

સ્વામિનારાયણં મન્ત્રં શુભસઙ્કલ્પપૂર્તયે॥૭૧॥

Divya-bhāvena bhaktyā cha tad-anu prārthayej-japan ।

Swāminārāyaṇam mantram shubha-sankalpa-pūrtaye ॥71॥

ત્યાર બાદ સ્વામિનારાયણ મંત્રનો જપ કરતાં શુભ સંકલ્પોની પૂર્તિ માટે દિવ્યભાવ અને ભક્તિએ સહિત પ્રાર્થના (ધૂન) કરવી. (૭૧)

Tyār bād Swāminārāyaṇ mantrano jap karatā shubh sankalponī pūrti māṭe divyabhāv ane bhaktie sahit prārthanā (dhūn) karavī. (71)

Then, to fulfil one’s noble wishes, one should pray with divyabhāv and devotion while chanting the Swaminarayan mantra (dhun). (71)

तत्पश्चात् शुभ संकल्पों की पूर्ति के लिए स्वामिनारायण मंत्र जपते हुए दिव्यभाव और भक्ति से प्रार्थना करें। (७१)

त्यानंतर स्वामिनारायण मंत्राचा जप करत शुभ संकल्पांच्या पूर्तीसाठी, दिव्यभाव आणि भक्तीसह प्रार्थना (धून) करावी. (71)

ਉਸ ਤੋਂ ਬਾਅਦ ਸ਼ੁੱਭ ਸੰਕਲਪਾਂ (ਨਿਸਚਿਆਂ/ਇੱਛਾਵਾਂ) ਨੂੰ ਪੂਰਾ ਕਰਨ ਲਈ ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਦੈਵੀ-ਭਾਵ ਅਤੇ ਭਗਤੀ ਨਾਲ ਪ੍ਰਾਰਥਨਾ ਕਰੋ। (71)

loop
72

भक्तितः पूजयित्वैवम् अक्षरपुरुषोत्तमम्।

पुनरागममन्त्रेण प्रस्थापयेन्निजात्मनि॥७२॥

ભક્તિતઃ પૂજયિત્વૈવમ્ અક્ષરપુરુષોત્તમમ્।

પુનરાગમમન્ત્રેણ પ્રસ્થાપયેન્નિજાત્મનિ॥૭૨॥

Bhaktitah pūjayitvaivam Akṣhara-Puruṣhottamam ।

Punar-āgama-mantreṇa prasthāpayen-nijātmani ॥72॥

આ રીતે ભક્તિભાવે પૂજા કરીને પુનરાગમન મંત્રથી અક્ષરપુરુષોત્તમ મહારાજને પોતાના આત્માને વિષે પધરાવવા. (૭૨)

Ā rīte bhakti-bhāve pūjā karīne punarāgaman mantrathī Akṣhar-Puruṣhottam Mahārājne potānā ātmāne viṣhe padharāvavā. (72)

After devoutly performing puja in this way, one should re-install Akshar-Purushottam Maharaj within one’s ātmā by reciting the Punaragaman Mantra.12 (72)

12. ‘Punaragaman Mantra’ refers to the verse recited to conclude one’s puja.

इस प्रकार भक्तिभाव से पूजा करके पुनरागमन मंत्र के द्वारा अक्षरपुरुषोत्तम महाराज को अपनी आत्मा में स्थापित करें। (७२)

अशा रीतीने भक्तिभावाने पूजा करून पुनरागमन मंत्राद्वारे अक्षरपुरुषोत्तम महाराजांची स्वतःच्या आत्म्यामध्ये स्थापना करावी. (72)

ਇਸ ਤਰ੍ਹਾਂ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਪੂਜਾ ਕਰ ਕੇ ਪੁਨਰਾਗਮਨ ਮੰਤਰ ਦੁਆਰਾ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਨੂੰ ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਸਥਾਪਤ ਕਰੋ। (72)

loop
73

पुनरागमनमन्त्रश्चैवंविधः

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥७३॥

પુનરાગમનમન્ત્રશ્ચૈવંવિધઃ

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાઽથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥૭૩॥

Punar-āgamana-mantrash-chaivam vidhaha:

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā ।

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama ॥73॥

પુનરાગમન મંત્ર આ પ્રમાણે છે:

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥ (૭૩)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે અક્ષરબ્રહ્મ સહિત બિરાજમાન પુરુષોત્તમ નારાયણ! આપની પૂજા ભક્તિભાવથી અને દિવ્યભાવથી જ મેં સંપન્ન કરી છે. હવે આપ મારા આત્માને વિષે વિરાજિત થાઓ.

Punarāgaman mantra ā pramāṇe chhe:

Bhaktyaiva divy-abhāvena pūjā te sam-anuṣhṭhitā ।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama ॥ (73)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Akṣharbrahma sahit birājmān Puruṣhottam Nārāyaṇ! Āpanī pūjā bhakti-bhāvthī ane divya-bhāvthī ja me sampanna karī chhe. Have āp mārā ātmāne viṣhe virājit thāo.

The Punaragaman Mantra is as follows:

Bhaktyaiva divya-bhāvena pujā te sam-anushthitā,

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama.13 (73)

13. This mantra should be recited as written. The meaning of this mantra is as follows: “O Purushottam Narayan together with Aksharbrahman! I have performed your puja with devotion and divyabhāv. Now, please reside within my ātmā.”

पुनरागमन मंत्र इस प्रकार है:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता ।

गच्छाथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥ (७३)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे अक्षरपुरुषोत्तम महाराज! मैंने भक्ति और दिव्यभाव से आपकी पूजा संपन्न की है। अब आप मेरी आत्मा में बिराजिए।

पुनरागमन मंत्र या प्रमाणे आहे:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥4 (73)

4मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे अक्षर सहित विराजमान अशे परुषोत्तम महाराज! आपली पूजा भक्तिभावाने आणि दिव्यभावानेच मी संपन्न केली आहे. आता तुम्ही माझ्या आत्म्यामध्ये विराजमान व्हावे.”

ਪੁਨਰਾਗਮਨ ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਭਕਤਯੈਵ ਦਿਵਯਭਾਵੇਨ ਪੂਜਾ ਤੇ ਸਮਨੁਸ਼ਠਿਤਾ ।

ਗਚਛਾਥ ਤਵਮ ਮਦਾਤਮਾਨਮ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ॥4 (73)

4. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਹੇ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ! ਮੈਂ ਭਗਤੀ ਅਤੇ ਦੈਵੀ-ਭਾਵ ਨਾਲ ਆਪ ਦੀ ਪੂਜਾ ਸੰਪੂਰਨ ਕੀਤੀ ਹੈ। ਹੁਣ ਆਪ ਮੇਰੀ ਆਤਮਾ ਵਿਚ ਬਿਰਾਜੋ ।

loop
74

ततः सत्सङ्गदार्ढ्याय शास्त्रं पठ्यं च प्रत्यहम्।

आदेशाश्चोपदेशाश्च यत्र सन्ति हरेर्गुरोः॥७४॥

તતઃ સત્સઙ્ગદાર્ઢ્યાય શાસ્ત્રં પઠ્યં ચ પ્રત્યહમ્।

આદેશાશ્ચોપદેશાશ્ચ યત્ર સન્તિ હરેર્ગુરોઃ॥૭૪॥

Tatah satsanga-dārḍhyāya shāstram paṭhyam cha pratyaham ।

Ādeshāsh-chopadeshāsh-cha yatra santi Harer guroho ॥74॥

ત્યાર બાદ સત્સંગની દૃઢતા માટે જેમાં શ્રીહરિ તથા ગુરુના ઉપદેશો અને આદેશો સમાયા હોય તેવા શાસ્ત્રનું રોજ વાંચન કરવું. (૭૪)

Tyār bād satsangnī dṛuḍhatā māṭe jemā Shrīhari tathā gurunā updesho ane ādesho samāyā hoy tevā shāstranu roj vānchan karavu. (74)

To strengthen one’s satsang, one should then daily read shastras that encompass the teachings and instructions of Shri Hari and the gurus. (74)

तत्पश्चात् सत्संग की दृढता के लिए जिस शास्त्र में श्रीहरि तथा गुरु के आदेश और उपदेश समाविष्ट हों, उस शास्त्र का नित्य पठन करें। (७४)

त्या नंतर सत्संगाच्या दृढतेसाठी ज्यात श्रीहरि तसेच गुरूंचे उपदेश आणि आदेश समाविष्ट असतील, असे ग्रंथवाचन रोज करावे. (74)

ਉਸ ਤੋਂ ਬਾਅਦ ਸਤਿਸੰਗ ਦੀ ਦ੍ਰਿੜ੍ਹਤਾ ਲਈ ਜਿਸ ਸ਼ਾਸਤਰ ਵਿਚ ਸ਼੍ਰੀਹਰੀ ਅਤੇ ਗੁਰੂ ਦੇ ਆਦੇਸ਼ ਅਤੇ ਉਪਦੇਸ਼ ਸ਼ਾਮਲ ਹੋਣ, ਉਸ ਸ਼ਾਸਤਰ ਨੂੰ ਨਿੱਤ ਪੜ੍ਹੋ। (74)

loop
75

तदनु प्रणमेद् भक्तान् आदरान्नम्रभावतः।

एवं पूजां समाप्यैव कुर्यात् स्वव्यावहारिकम्॥७५॥

તદનુ પ્રણમેદ્ ભક્તાન્ આદરાન્નમ્રભાવતઃ।

એવં પૂજાં સમાપ્યૈવ કુર્યાત્ સ્વવ્યાવહારિકમ્॥૭૫॥

Tad-anu praṇamed bhaktān ādarān-namra-bhāvatah ।

Evam pūjām samāpyaiva kuryāt sva-vyāvahārikam ॥75॥

ત્યાર બાદ આદર અને નમ્રભાવે ભક્તોને પ્રણામ કરવા. આ રીતે પૂજા કરીને પછી જ પોતાના વ્યવહારનું કાર્ય કરવું. (૭૫)

Tyār bād ādar ane namrabhāve bhaktone praṇām karavā. Ā rīte pūjā karīne pachhī ja potānā vyavahārnu kārya karavu. (75)

Thereafter, one should bow to devotees with reverence and humility. Only after performing puja in this way should one engage in one’s daily activities. (75)

तत्पश्चात् आदर और नम्रभाव से भक्तों को प्रणाम करें। इस प्रकार पूजा करने के बाद ही अपना व्यावहारिक कार्य करें। (७५)

त्यानंतर आदरपूर्वक नम्रभावाने भक्तांना प्रणाम करावा. अशा रीतीने पूजा केल्यानंतरच स्वतःचे व्यवहारकार्य करावे. (75)

ਉਸ ਤੋਂ ਬਾਅਦ ਆਦਰ ਅਤੇ ਨਿਮਰਤਾ-ਭਾਵ ਨਾਲ ਭਗਤਾਂ ਨੂੰ ਪ੍ਰਣਾਮ ਕਰੋ। ਇਸ ਤਰ੍ਹਾਂ ਪੂਜਾ ਕਰਨ ਦੇ ਬਾਅਦ ਹੀ ਆਪਣਾ ਵਿਹਾਰਕ ਕੰਮ ਕਰੋ। (75)

loop
76

भोज्यं नैव न पेयं वा विना पूजां जलादिकम्।

प्रवासगमने चाऽपि पूजां नैव परित्यजेत्॥७६॥

ભોજ્યં નૈવ ન પેયં વા વિના પૂજાં જલાદિકમ્।

પ્રવાસગમને ચાઽપિ પૂજાં નૈવ પરિત્યજેત્॥૭૬॥

Bhojyam naiva na peyam vā vinā pūjām jalādikam ।

Pravāsa-gamane chā’pi pūjām naiva pari-tyajet ॥76॥

પૂજા કર્યા વિના જમવું નહીં ને પાણી વગેરે પણ ન પીવું. પ્રવાસે ગયા હોઈએ તો પણ પૂજાનો ત્યાગ ન કરવો. (૭૬)

Pūjā karyā vinā jamavu nahī ne pāṇī vagere paṇ na pīvu. Pravāse gayā hoīe to paṇ pūjāno tyāg na karavo. (76)

One should not eat food or even drink water or other liquids without performing puja. One should not give up one’s puja even during outings. (76)

पूजा किए बिना भोजन न करें और जल आदि भी न पीएँ। यात्रा के दौरान भी पूजा का त्याग न करें। (७६)

पूजा केल्याशिवाय खाऊ नये आणि पाणीही पिऊ नये. प्रवासात देखील पूजेचा त्याग करू नये. (76)

ਪੂਜਾ ਕੀਤੇ ਬਿਨਾਂ ਭੋਜਨ ਨਾ ਕਰੋ ਅਤੇ ਜਲ ਆਦਿ ਵੀ ਨਾ ਪੀਓ। ਯਾਤਰਾ ਦੌਰਾਨ ਵੀ ਪੂਜਾ ਦਾ ਤਿਆਗ ਨਾ ਕਰੋ। (76)

loop
77

वार्धक्येन च रोगाद्यैरन्याऽऽपद्धेतुना तथा।

पूजार्थम् असमर्थश्चेत् तदाऽन्यैः कारयेत् स ताम्॥७७॥

વાર્ધક્યેન ચ રોગાદ્યૈરન્યાઽઽપદ્ધેતુના તથા।

પૂજાર્થમ્ અસમર્થશ્ચેત્ તદાઽન્યૈઃ કારયેત્ સ તામ્॥૭૭॥

Vārdhakyena cha rogādyair anyā’paddhetunā tathā ।

Pūjārtham asamarthash-chet tadā’nyaih kārayet sa tām ॥77॥

વૃદ્ધાવસ્થા, રોગાદિ તથા અન્ય આપત્તિને લીધે પોતે પૂજા કરવા અસમર્થ હોય તેણે અન્ય પાસે તે પૂજા કરાવવી. (૭૭)

Vṛuddhāvasthā, rogādi tathā anya āpattine līdhe pote pūjā karavā asamarth hoy teṇe anya pāse te pūjā karāvavī. (77)

If one is incapable of doing puja because of old age, illness or other difficulties, one should have one’s puja performed by another. (77)

वृद्धावस्था, रोगादि तथा अन्य आपत्ति के कारण स्वयं पूजा करने में असमर्थ हों तो अन्य के द्वारा वह पूजा कराएँ। (७७)

वृद्धावस्था, रोग किंवा अन्य आपत्तींमुळे स्वतः पूजा करण्यास असमर्थ असल्यास, त्याने कोणा दुसऱ्या कडून पूजा करवून घ्यावी. (77)

ਬਿਰਧ ਅਵਸਥਾ, ਰੋਗ ਆਦਿ ਅਤੇ ਹੋਰ ਔਕੜ (ਬਿਪਦਾ) ਦੇ ਕਾਰਨ ਆਪ ਪੂਜਾ ਕਰਨ ਵਿਚ ਅਸਮਰੱਥ ਹੋਵੋ ਤਾਂ ਹੋਰ ਕਿਸੇ ਤੋਂ ਉਹ ਪੂਜਾ ਕਰਵਾਓ। (77)

loop
78

स्वीयपूजा स्वतन्त्रा तु सर्वै रक्ष्या गृहे पृथक्।

जन्मनो दिवसादेव पूजा ग्राह्या स्वसंततेः॥७८॥

સ્વીયપૂજા સ્વતન્ત્રા તુ સર્વૈ રક્ષ્યા ગૃહે પૃથક્।

જન્મનો દિવસાદેવ પૂજા ગ્રાહ્યા સ્વસંતતેઃ॥૭૮॥

Svīyapūjā svatantrā tu sarvai rakṣhyā gṛuhe pṛuthak ।

Janmano divasād eva pūjā grāhyā sva-santatehe ॥78॥

ઘરમાં પ્રત્યેક સત્સંગીએ પોતાની સ્વતંત્ર પૂજા રાખવી. વળી પુત્ર કે પુત્રીનો જન્મ થાય તે દિવસથી જ સંતાન માટે પૂજા લઈ લેવી. (૭૮)

Gharmā pratyek satsangīe potānī swatantra pūjā rākhavī. Vaḷī putra ke putrīno janma thāy te divasathī ja santān māṭe pūjā laī levī. (78)

Every satsangi in a household should keep their own separate puja. Moreover, one should acquire a puja for a child on the same day that he or she is born. (78)

घर में प्रत्येक सत्संगी अपनी स्वतंत्र पूजा रखे। पुत्र या पुत्री का जन्म हो उसी दिन से अपनी संतान के लिए पूजा-सामग्री ले लें। (७८)

घरातील प्रत्येक सत्संगीनी स्वतःची स्वतंत्र पूजा ठेवावी. तसेच ज्या दिवशी पुत्र किंवा पुत्रीचा जन्म होईल, त्या दिवशीच मुलांसाठी पूजा घेऊन ठेवावी. (78)

ਘਰ ਵਿਚ ਹਰੇਕ ਸਤਿਸੰਗੀ ਆਪਣੀ ਸੁਤੰਤਰ ਪੂਜਾ ਰੱਖੇ। ਪੁੱਤਰ ਜਾਂ ਪੁੱਤਰੀ ਦਾ ਜਨਮ ਹੋਵੇ, ਤਾਂ ਉਸੇ ਦਿਨ ਤੋਂ ਆਪਣੀ ਔਲਾਦ ਲਈ ਪੂਜਾ-ਸਮੱਗਰੀ ਲੈ ਲਓ। (78)

loop
79

भक्तिप्रार्थनसत्सङ्गहेतुना प्रतिवासरम्।

सुन्दरं मन्दिरं स्थाप्यं सर्वैः सत्सङ्गिभिर्गृहे॥७९॥

ભક્તિપ્રાર્થનસત્સઙ્ગહેતુના પ્રતિવાસરમ્।

સુન્દરં મન્દિરં સ્થાપ્યં સર્વૈઃ સત્સઙ્ગિભિર્ગૃહે॥૭૯॥

Bhakti-prārthana-satsanga-hetunā prati-vāsaram ।

Sundaram mandiram sthāpyam sarvaih satsangibhir gṛuhe ॥79॥

નિત્ય પ્રત્યે ભક્તિ, પ્રાર્થના તથા સત્સંગ માટે સર્વે સત્સંગીઓએ ઘરમાં સુંદર મંદિર સ્થાપવું. તેમાં ભક્તિભાવે વિધિવત્ અક્ષર-પુરુષોત્તમ તથા પરંપરામાં આવેલ ગુણાતીત ગુરુઓ પધરાવવા. (૭૯-૮૦)

Nitya pratye bhakti, prārthanā tathā satsang māṭe sarve satsangīoe gharmā sundar mandir sthāpavu. Temā bhakti-bhāve vidhivat Akṣhar-Puruṣhottam tathā paramparāmā āvel guṇātīt guruo padharāvavā. (79-80)

All satsangis should place a beautiful mandir within their homes where they can daily offer devotion, pray and practice satsang. Within the mandir, one should devoutly and ceremonially consecrate the murtis of Akshar-Purushottam and the Gunatit gurus of the tradition. (79–80)

नित्य भक्ति, प्रार्थना तथा सत्संग के लिए सभी सत्संगी घर में सुंदर मंदिर स्थापित करें। उसमें भक्तिभाव से विधिवत् अक्षर-पुरुषोत्तम तथा परंपरा में स्थित गुणातीत गुरुओं का प्रस्थापन करें। (७९-८०)

प्रतिदिन भक्ती, प्रार्थना आणि सत्संग करण्यासाठी सर्व सत्संगींनी घरात सुंदर मंदिर स्थापन करावे. त्यात भक्तिभावाने विधिवत् अक्षरपुरुषोत्तम तसेच परंपरेतील गुणातीत गुरूंची प्रतिष्ठापना करावी. (79-80)

ਨਿੱਤ ਭਗਤੀ, ਪ੍ਰਾਰਥਨਾ ਅਤੇ ਸਤਿਸੰਗ ਲਈ ਸਾਰੇ ਸਤਿਸੰਗੀ ਘਰ ਵਿਚ ਸੋਹਣੇ ਮੰਦਰ ਸਥਾਪਤ ਕਰਨ। ਉਸ ਵਿਚ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਵਿਧੀ-ਪੂਰਵਕ ਅਕਸ਼ਰ-ਪੁਰਸ਼ੋਤਮ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂ ਪਰੰਪਰਾ ਦੀਆਂ ਮੂਰਤੀਆਂ ਸਥਾਪਤ ਕਰਨ। (79-80)

loop
80

प्रस्थाप्यौ विधिवत् तस्मिन्नक्षरपुरुषोत्तमौ।

गुरवश्च गुणातीता भक्त्या परम्परागताः॥८०॥

પ્રસ્થાપ્યૌ વિધિવત્ તસ્મિન્નક્ષરપુરુષોત્તમૌ।

ગુરવશ્ચ ગુણાતીતા ભક્ત્યા પરમ્પરાગતાઃ॥૮૦॥

Prasthāpyau vidhivat tasminn-Akṣhara-Puruṣhottamau ।

Guravash-cha Guṇātītā bhaktyā paramparā-gatāhā ॥80॥

નિત્ય પ્રત્યે ભક્તિ, પ્રાર્થના તથા સત્સંગ માટે સર્વે સત્સંગીઓએ ઘરમાં સુંદર મંદિર સ્થાપવું. તેમાં ભક્તિભાવે વિધિવત્ અક્ષર-પુરુષોત્તમ તથા પરંપરામાં આવેલ ગુણાતીત ગુરુઓ પધરાવવા. (૭૯-૮૦)

Nitya pratye bhakti, prārthanā tathā satsang māṭe sarve satsangīoe gharmā sundar mandir sthāpavu. Temā bhakti-bhāve vidhivat Akṣhar-Puruṣhottam tathā paramparāmā āvel guṇātīt guruo padharāvavā. (79-80)

All satsangis should place a beautiful mandir within their homes where they can daily offer devotion, pray and practice satsang. Within the mandir, one should devoutly and ceremonially consecrate the murtis of Akshar-Purushottam and the Gunatit gurus of the tradition. (79–80)

नित्य भक्ति, प्रार्थना तथा सत्संग के लिए सभी सत्संगी घर में सुंदर मंदिर स्थापित करें। उसमें भक्तिभाव से विधिवत् अक्षर-पुरुषोत्तम तथा परंपरा में स्थित गुणातीत गुरुओं का प्रस्थापन करें। (७९-८०)

प्रतिदिन भक्ती, प्रार्थना आणि सत्संग करण्यासाठी सर्व सत्संगींनी घरात सुंदर मंदिर स्थापन करावे. त्यात भक्तिभावाने विधिवत् अक्षरपुरुषोत्तम तसेच परंपरेतील गुणातीत गुरूंची प्रतिष्ठापना करावी. (79-80)

ਨਿੱਤ ਭਗਤੀ, ਪ੍ਰਾਰਥਨਾ ਅਤੇ ਸਤਿਸੰਗ ਲਈ ਸਾਰੇ ਸਤਿਸੰਗੀ ਘਰ ਵਿਚ ਸੋਹਣੇ ਮੰਦਰ ਸਥਾਪਤ ਕਰਨ। ਉਸ ਵਿਚ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਵਿਧੀ-ਪੂਰਵਕ ਅਕਸ਼ਰ-ਪੁਰਸ਼ੋਤਮ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂ ਪਰੰਪਰਾ ਦੀਆਂ ਮੂਰਤੀਆਂ ਸਥਾਪਤ ਕਰਨ। (79-80)

loop
SHLOKAS

Type: Keywords Exact phrase