॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

86

संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।

कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥८६॥

સંભૂય પ્રત્યહં કાર્યા ગૃહસભા ગૃહસ્થિતૈઃ।

કર્તવ્યં ભજનં ગોષ્ઠિઃ શાસ્ત્રપાઠાદિ તત્ર ચ॥૮૬॥

Sambhūya pratyaham kāryā gṛuha-sabhā gṛuhasthitaihi ।

Kartavyam bhajanam goṣhṭhih shāstra-pāṭhādi tatra cha ॥86॥

ઘરના સભ્યોએ ભેગા થઈ રોજ ઘરસભા કરવી અને તેમાં ભજન, ગોષ્ઠિ તથા શાસ્ત્રોનું વાંચન ઇત્યાદિ કરવું. (૮૬)

Gharnā sabhyoe bhegā thaī roj ghar-sabhā karavī ane temā bhajan, goṣhṭhi tathā shāstronu vānchan ityādi karavu. (86)

Family members should gather daily for ghar sabhā and engage in bhajan, discussions, scriptural reading and other devotional activities. (86)

घर के सदस्य एकत्र होकर प्रतिदिन घरसभा करें और उसमें भजन, गोष्ठी, शास्त्रों का पठन इत्यादि करें। (८६)

घरातील सदस्यांनी एकत्र होऊन रोज घरसभा करावी आणि त्यात भजन, सत्संग-गोष्टी तसेच ग्रंथवाचन इत्यादी करावे. (86)

ਘਰ ਦੇ ਜੀਅ ਇਕੱਠੇ ਹੋ ਕੇ ਹਰ ਰੋਜ਼ ਘਰ ਵਿਚ ਘਰ-ਸਭਾ ਕਰਨ ਅਤੇ ਉਸ ਵਿਚ ਭਜਨ, ਗੋਸ਼ਟੀ, ਸ਼ਾਸਤਰਾਂ ਦਾ ਅਧਿਐਨ ਆਦਿ ਕਰਨ। (86)

loop
87

शुद्धोपासनभक्तिं हि पोषयितुं च रक्षितुम्।

भक्तिं मन्दिरनिर्माणरूपां प्रावर्तयद्धरिः॥८७॥

શુદ્ધોપાસનભક્તિં હિ પોષયિતું ચ રક્ષિતુમ્।

ભક્તિં મન્દિરનિર્માણરૂપાં પ્રાવર્તયદ્ધરિઃ॥૮૭॥

Shuddhopāsana-bhaktim hi poṣhayitum cha rakṣhitum ।

Bhaktim mandira-nirmāṇa-rūpām prāvartayaddharihi ॥87॥

શ્રીહરિએ શુદ્ધ ઉપાસના-ભક્તિનાં પોષણ અને રક્ષણ માટે મંદિર નિર્માણરૂપ ભક્તિનું પ્રવર્તન કર્યું. અને ભગવાનની જેમ જ તેમના ઉત્તમ ભક્ત એવા અક્ષરબ્રહ્મની ભગવાનની સાથે સેવા કરવા માટે આજ્ઞા કરી. (૮૭-૮૮)

Shrīharie shuddha upāsanā-bhaktinā poṣhaṇ ane rakṣhaṇ māṭe mandir nirmāṇrūp bhaktinu pravartan karyu. Ane Bhagwānnī jem ja temanā uttam bhakta evā Akṣharbrahmanī Bhagwānnī sāthe sevā karavā māṭe āgnā karī. (87-88)

Shri Hari inspired the creation of mandirs as a form of devotion to foster and protect pure upāsanā and bhakti. He instructed that, along with Bhagwan, one should also serve his supreme devotee, Aksharbrahman, in the very same manner that one serves Bhagwan. (87–88)

श्रीहरि ने शुद्ध उपासना-भक्ति की पुष्टि तथा रक्षा के लिए मंदिर-निर्माणरूप भक्ति का प्रवर्तन किया है एवं भगवान के साथ उनके उत्तम भक्त अक्षरब्रह्म की भगवान के समान ही सेवा करने की आज्ञा दी है। (८७-८८)

श्रीहरींनी शुद्ध उपासना-भक्तीच्या पोषण तसेच रक्षणासाठी मंदिर निर्माण करण्याच्या भक्तीचे प्रवर्तन केले आणि भगवंतां प्रमाणेच त्यांचे उत्तम भक्त अशा अक्षरब्रह्मांची भगवंतांसोबतच सेवा करण्याची आज्ञा केली. (87-88)

ਸ਼੍ਰੀਹਰੀ ਨੇ ਸ਼ੁੱਧ ਉਪਾਸਨਾ-ਭਗਤੀ ਦੀ ਪ੍ਰੋੜ੍ਹਤਾ (ਪੁਸ਼ਟੀ) ਅਤੇ ਰੱਖਿਆ ਲਈ ਮੰਦਰ-ਨਿਰਮਾਣ-ਰੂਪ ਭਗਤੀ ਦੀ ਪਰੰਪਰਾ ਚਲਾਈ ਹੈ ਅਤੇ ਭਗਵਾਨ ਦੇ ਨਾਲ ਉਨ੍ਹਾਂ ਦੇ ਉੱਤਮ ਭਗਤ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਭਗਵਾਨ ਦੇ ਸਮਾਨ ਹੀ ਸੇਵਾ ਕਰਨ ਦੀ ਆਗਿਆ ਦਿੱਤੀ ਹੈ। (87-88)

loop
88

तथैवाऽऽज्ञापयामास सेवार्थं हरिणा सह।

तस्य चोत्तमभक्तस्य तस्येवैवाऽक्षरस्य च॥८८॥

તથૈવાઽઽજ્ઞાપયામાસ સેવાર્થં હરિણા સહ।

તસ્ય ચોત્તમભક્તસ્ય તસ્યેવૈવાઽક્ષરસ્ય ચ॥૮૮॥

Tathaivā’gnāpayām āsa sevārtham Hariṇā saha ।

Tasya chottama-bhaktasya tasyevaivā’kṣharasya cha ॥88॥

શ્રીહરિએ શુદ્ધ ઉપાસના-ભક્તિનાં પોષણ અને રક્ષણ માટે મંદિર નિર્માણરૂપ ભક્તિનું પ્રવર્તન કર્યું. અને ભગવાનની જેમ જ તેમના ઉત્તમ ભક્ત એવા અક્ષરબ્રહ્મની ભગવાનની સાથે સેવા કરવા માટે આજ્ઞા કરી. (૮૭-૮૮)

Shrīharie shuddha upāsanā-bhaktinā poṣhaṇ ane rakṣhaṇ māṭe mandir nirmāṇrūp bhaktinu pravartan karyu. Ane Bhagwānnī jem ja temanā uttam bhakta evā Akṣharbrahmanī Bhagwānnī sāthe sevā karavā māṭe āgnā karī. (87-88)

Shri Hari inspired the creation of mandirs as a form of devotion to foster and protect pure upāsanā and bhakti. He instructed that, along with Bhagwan, one should also serve his supreme devotee, Aksharbrahman, in the very same manner that one serves Bhagwan. (87–88)

श्रीहरि ने शुद्ध उपासना-भक्ति की पुष्टि तथा रक्षा के लिए मंदिर-निर्माणरूप भक्ति का प्रवर्तन किया है एवं भगवान के साथ उनके उत्तम भक्त अक्षरब्रह्म की भगवान के समान ही सेवा करने की आज्ञा दी है। (८७-८८)

श्रीहरींनी शुद्ध उपासना-भक्तीच्या पोषण तसेच रक्षणासाठी मंदिर निर्माण करण्याच्या भक्तीचे प्रवर्तन केले आणि भगवंतां प्रमाणेच त्यांचे उत्तम भक्त अशा अक्षरब्रह्मांची भगवंतांसोबतच सेवा करण्याची आज्ञा केली. (87-88)

ਸ਼੍ਰੀਹਰੀ ਨੇ ਸ਼ੁੱਧ ਉਪਾਸਨਾ-ਭਗਤੀ ਦੀ ਪ੍ਰੋੜ੍ਹਤਾ (ਪੁਸ਼ਟੀ) ਅਤੇ ਰੱਖਿਆ ਲਈ ਮੰਦਰ-ਨਿਰਮਾਣ-ਰੂਪ ਭਗਤੀ ਦੀ ਪਰੰਪਰਾ ਚਲਾਈ ਹੈ ਅਤੇ ਭਗਵਾਨ ਦੇ ਨਾਲ ਉਨ੍ਹਾਂ ਦੇ ਉੱਤਮ ਭਗਤ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਭਗਵਾਨ ਦੇ ਸਮਾਨ ਹੀ ਸੇਵਾ ਕਰਨ ਦੀ ਆਗਿਆ ਦਿੱਤੀ ਹੈ। (87-88)

loop
89

वर्तत उत्तमो भक्तो ब्रह्म भगवतोऽक्षरम्।

नित्यं मायापरं नित्यं हरिसेवारतं यतः॥८९॥

વર્તત ઉત્તમો ભક્તો બ્રહ્મ ભગવતોઽક્ષરમ્।

નિત્યં માયાપરં નિત્યં હરિસેવારતં યતઃ॥૮૯॥

Vartata uttamo bhakto Brahma Bhagavato’kṣharam ।

Nityam māyā-param nityam Hari-sevāratam yataha ॥89॥

અક્ષરબ્રહ્મ ભગવાનના ઉત્તમ ભક્ત છે, કારણ કે તેઓ નિત્ય માયાપર છે અને નિત્ય ભગવાનની સેવામાં રમમાણ હોય છે. (૮૯)

Akṣharbrahma Bhagwānnā uttam bhakta chhe, kāraṇ ke teo nitya māyāpar chhe ane nitya Bhagwānnī sevāmā ramamāṇ hoy chhe. (89)

Aksharbrahman is Bhagwan’s supreme devotee because he eternally transcends māyā and is forever engrossed in Bhagwan’s service. (89)

अक्षरब्रह्म भगवान के उत्तम भक्त हैं। क्योंकि वे नित्य माया से परे हैं और नित्य भगवान की सेवा में रत हैं। (८९)

अक्षरब्रह्म भगवंतांचे उत्तम भक्त आहेत, कारण की ते नित्य मायातीत आहेत आणि नित्य भगवंतांच्या सेवेत रममाण असतात. (89)

ਅਕਸ਼ਰਬ੍ਰਹਮ ਭਗਵਾਨ ਦੇ ਉੱਤਮ ਭਗਤ ਹਨ, ਕਿਉਂਕਿ ਉਹ ਨਿੱਤ ਮਾਇਆ ਤੋਂ ਦੂਰ ਹਨ ਅਤੇ ਨਿੱਤ ਭਗਵਾਨ ਦੀ ਸੇਵਾ ਵਿਚ ਲੀਨ ਹਨ। (89)

loop
90

मन्दिराणां हि निर्माणं तदाज्ञामनुसृत्य च।

दिव्यानां क्रियते भक्त्या सर्वकल्याणहेतुना॥९०॥

મન્દિરાણાં હિ નિર્માણં તદાજ્ઞામનુસૃત્ય ચ।

દિવ્યાનાં ક્રિયતે ભક્ત્યા સર્વકલ્યાણહેતુના॥૯૦॥

Mandirāṇām hi nirmāṇam tad-āgnām-anusṛutya cha ।

Divyānām kriyate bhaktyā sarva-kalyāṇa-hetunā ॥90॥

તે આજ્ઞાને અનુસરીને સર્વનું કલ્યાણ થાય તે હેતુથી દિવ્ય મંદિરોનું નિર્માણ ભક્તિભાવથી કરવામાં આવે છે અને તેના મધ્યખંડમાં પુરુષોત્તમ ભગવાનની મૂર્તિની સાથે અક્ષરબ્રહ્મની મૂર્તિ પણ વિધિવત્ સ્થાપવામાં આવે છે. (૯૦-૯૧)

Te āgnāne anusarīne sarvanu kalyāṇ thāy te hetuthī divya mandironu nirmāṇ bhakti-bhāvthī karavāmā āve chhe ane tenā madhya-khanḍmā Puruṣhottam Bhagwānnī mūrtinī sāthe Akṣharbrahmanī mūrti paṇ vidhivat sthāpavāmā āve chhe. (90-91)

To fulfill this ordinance and to grant moksha all, divine mandirs are devoutly constructed and the murti of Aksharbrahman is also ceremoniously consecrated with Purushottam Bhagwan in the central shrines [of these mandirs]. (90–91)

(परब्रह्म के साथ अक्षरब्रह्म की समान सेवा करने की) उस आज्ञा के अनुसार सभी का कल्याण करने हेतु दिव्य मंदिरों का निर्माण भक्तिपूर्वक किया जाता है, और उनके मध्यखंड में पुरुषोत्तम भगवान की मूर्ति के साथ अक्षरब्रह्म की मूर्ति भी विधिवत् स्थापित की जाती है। (९०-९१)

त्या आज्ञेनुसार सर्वांचे कल्याण व्हावे त्या हेतूने दिव्य मंदिरांचे निर्माण भक्तिभावाने करण्यात येते आणि त्यांच्या मध्य गाभाऱ्यात पुरुषोत्तम भगवंतांच्या मूर्तीसोबतच अक्षरब्रह्मांची मूर्ती देखील विधिवत स्थापित करण्यात येते. (90-91)

ਉਸ ਆਗਿਆ (ਪਰਬ੍ਰਹਮ ਦੇ ਨਾਲ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਸਮਾਨ ਸੇਵਾ ਕਰਨ ਦੀ) ਅਨੁਸਾਰ, ਸਾਰਿਆਂ ਦਾ ਕਲਿਆਣ ਕਰਨ ਲਈ ਦੈਵੀ ਮੰਦਰਾਂ ਦਾ ਨਿਰਮਾਣ ਭਗਤੀ-ਪੂਰਵਕ ਕੀਤਾ ਜਾਂਦਾ ਹੈ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਮੱਧ-ਖੰਡ ਵਿਚ ਪੁਰਸ਼ੋਤਮ ਭਗਵਾਨ ਦੀ ਮੂਰਤੀ ਦੇ ਨਾਲ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਮੂਰਤੀ ਵੀ ਵਿਧੀ-ਪੂਰਵਕ ਸਥਾਪਤ ਕੀਤੀ ਜਾਂਦੀ ਹੈ। (90-91)

loop
SHLOKAS

Type: Keywords Exact phrase