॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

1

स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः।

सर्वेभ्यः परमां शान्तिम् आनन्दं सुखमर्पयेत्॥१॥

સ્વામિનારાયણઃ સાક્ષાદ્ અક્ષરપુરુષોત્તમઃ।

સર્વેભ્યઃ પરમાં શાન્તિમ્ આનન્દં સુખમર્પયેત્॥૧॥

Swāminārāyaṇah sākṣhād Akṣhara-Puruṣhottamah ।

Sarvebhyah paramām shāntim ānandam sukham arpayet ॥1॥

સ્વામિનારાયણ ભગવાન એટલે કે સાક્ષાત્ અક્ષરપુરુષોત્તમ મહારાજ સર્વને પરમ શાંતિ, આનંદ અને સુખ અર્પે. (૧)

Swāminārāyaṇ Bhagwān eṭale ke sākṣhāt Akṣhar-Puruṣhottam Mahārāj sarvane param shānti, ānand ane sukh arpe. (1)

May Swaminarayan Bhagwan, that is, Akshar-Purushottam Maharaj himself,1 bestow ultimate peace, bliss and happiness on all. (1)

1. Here, Swaminarayan Bhagwan and Akshar-Purushottam Maharaj are synonyms and refer to the one supreme entity – Parabrahman, Paramatma.

भगवान श्रीस्वामिनारायण अर्थात् साक्षात् श्रीअक्षरपुरुषोत्तम महाराज सभी को परम शांति, आनंद और सुख प्रदान करें। (१)

स्वामिनारायण भगवान म्हणजे साक्षात अक्षरपुरुषोत्तम महाराज यांनी सर्वांना परम शांती, आनंद आणि सुख द्यावे. (1)

ਸ਼੍ਰੀ ਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਭਾਵ ਸਾਕਸ਼ਾਤ ਸ਼੍ਰੀਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ, ਸਾਰਿਆਂ ਨੂੰ ਪਰਮ ਸ਼ਾਂਤੀ, ਆਨੰਦ ਅਤੇ ਸੁਖ ਪ੍ਰਦਾਨ ਕਰਨ। (1)

loop
2

देहोऽयं साधनं मुक्तेर्न भोगमात्रसाधनम्।

दुर्लभो नश्वरश्चाऽयं वारंवारं न लभ्यते॥२॥

દેહોઽયં સાધનં મુક્તેર્ન ભોગમાત્રસાધનમ્।

દુર્લભો નશ્વરશ્ચાઽયં વારંવારં ન લભ્યતે॥૨॥

Deho’yam sādhanam mukter na bhoga-mātra-sādhanam ।

Durlabho nashvarash-chā’yam vāram-vāram na labhyate ॥2॥

આ દેહ મુક્તિનું સાધન છે, કેવળ ભોગનું સાધન નથી. દુર્લભ અને નાશવંત એવો આ દેહ વારંવાર મળતો નથી. (૨)

Ā deh muktinu sādhan chhe, kevaḷ bhognu sādhan nathī. Durlabh ane nāshvant evo ā deh vāramvār maḷato nathī. (2)

This body is a means for moksha, not merely a means for indulgence [in sense pleasures]. Rare and perishable, this body is not repeatedly attained. (2)

यह शरीर मुक्ति का साधन है, केवल भोग का नहीं। दुर्लभ और नश्वर यह शरीर बार बार नहीं मिलता। (२)

हा देह मुक्तीचे साधन आहे, केवळ भोग भोगण्याचे साधन नाही. दुर्लभ आणि नाशवंत असा हा देह वारंवार मिळत नाही. (2)

ਇਹ ਦੇਹ ਮੁਕਤੀ ਦਾ ਸਾਧਨ ਹੈ, ਨਾ ਕਿ ਕੇਵਲ ਭੋਗ-ਵਿਲਾਸ ਮਾਨਣ ਦਾ ਸਾਧਨ। ਦੁਰਲੱਭ ਅਤੇ ਨਾਸ਼ਵਾਨ ਇਹ ਦੇਹ ਵਾਰ-ਵਾਰ ਪ੍ਰਾਪਤ ਨਹੀਂ ਹੁੰਦੀ। (2)

loop
3

लौकिको व्यवहारस्तु देहनिर्वाहहेतुकः।

नैव स परमं लक्ष्यम् अस्य मनुष्यजन्मनः॥३॥

લૌકિકો વ્યવહારસ્તુ દેહનિર્વાહહેતુકઃ।

નૈવ સ પરમં લક્ષ્યમ્ અસ્ય મનુષ્યજન્મનઃ॥૩॥

Laukiko vyavahāras-tu deha-nirvāha-hetukah ।

Naiva sa paramam lakṣhyam asya manuṣhya-janmanaha ॥3॥

લૌકિક વ્યવહાર તો દેહના નિર્વાહ માટે છે. તે આ મનુષ્ય જન્મનું પરમ લક્ષ્ય નથી. (૩)

Laukik vyavahār to dehnā nirvāh māṭe chhe. Te ā manuṣhya janmanu param lakṣhya nathī. (3)

Personal and family activities are [only] for the sustenance of the body. They are not the ultimate objective of this human birth. (3)

लौकिक व्यवहार तो शरीर के निर्वाह के लिए है। वह इस मनुष्य जन्म का परम लक्ष्य नहीं है। (३)

लौकिक व्यवहार तर देहाच्या निर्वाहासाठी आहे. ते या मनुष्य जन्माचे परम लक्ष्य नाही. (3)

ਦੁਨਿਆਵੀ ਵਿਵਹਾਰ (ਕੰਮ-ਕਾਜ) ਤਾਂ ਕੇਵਲ ਸਰੀਰ ਦੇ ਨਿਰਵਾਹ ਲਈ ਹਨ। ਉਹ ਇਸ ਮਨੁੱਖੀ ਜਨਮ ਦਾ ਪਰਮ ਉਦੇਸ਼ ਨਹੀਂ ਹੈ। (3)

loop
4

नाशाय सर्वदोषाणां ब्रह्मस्थितेरवाप्तये।

कर्तुं भगवतो भक्तिम् अस्य देहस्य लम्भनम्॥४॥

નાશાય સર્વદોષાણાં બ્રહ્મસ્થિતેરવાપ્તયે।

કર્તું ભગવતો ભક્તિમ્ અસ્ય દેહસ્ય લમ્ભનમ્॥૪॥

Nāshāya sarva-doṣhāṇām brahma-sthiter avāptaye ।

Kartum Bhagavato bhaktim asya dehasya lambhanam ॥4॥

સર્વ દોષોને ટાળવા, બ્રહ્મસ્થિતિને પામવા અને ભગવાનની ભક્તિ કરવા આ દેહ મળ્યો છે. આ બધું સત્સંગ કરવાથી અવશ્ય પ્રાપ્ત થાય છે. આથી મુમુક્ષુઓએ સદાય સત્સંગ કરવો. (૪-૫)

Sarva doṣhone ṭāḷavā, brahma-sthitine pāmavā ane Bhagwānnī bhakti karavā ā deh maḷyo chhe. Ā badhu satsang karavāthī avashya prāpta thāya chhe. Āthī mumukṣhuoe sadāya satsang karavo. (4-5)

This body has been received to eradicate all flaws, attain the brāhmic state and offer devotion to Bhagwan. All this is certainly attained by practicing satsang.2 Therefore, mumukshus should always practice satsang. (4–5)

2. See verses 8–9 for a definition of ‘satsang.’

सभी दोषों के नाश के लिए, ब्रह्मस्थिति पाने एवं भगवान की भक्ति करने के लिए यह शरीर प्राप्त हुआ है। ये सब कुछ सत्संग करने से अवश्य प्राप्त होता है। इसलिए मुमुक्षुओं को सदैव सत्संग करना चाहिए। (४-५)

सर्व दोष टाळण्यासाठी, ब्रह्मस्थिती प्राप्त करण्यासाठी तसेच भगवंतांची भक्ती करण्यासाठी हा देह मिळालेला आहे. हे सर्व सत्संग केल्याने अवश्य प्राप्त होते म्हणून मुमुक्षूंनी सदैव सत्संग करावा. (4-5)

ਇਹ ਦੇਹ ਸਾਰੇ ਦੋਸ਼-ਵਿਕਾਰਾਂ ਤੋਂ ਛੁਟਕਾਰੇ ਲਈ, ਬ੍ਰਹਮ-ਅਵਸਥਾ ਪ੍ਰਾਪਤ ਕਰਨ ਅਤੇ ਪ੍ਰਭੂ ਦੀ ਭਗਤੀ ਕਰਨ ਲਈ ਪ੍ਰਾਪਤ ਹੋਈ ਹੈ। ਸਤਿਸੰਗ ਕਰਨ ਜਾਣ ’ਤੇ ਇਹ ਸਭ ਕੁਝ ਨਿਸ਼ਚਿਤ ਤੌਰ ’ਤੇ ਪ੍ਰਾਪਤ ਹੁੰਦਾ ਹੈ। ਇਸ ਲਈ ਮੁਮੁਕਸ਼ੁਆਂ (ਮੁਕਤੀ-ਜਾਚਕਾਂ) ਨੂੰ ਹਮੇਸ਼ਾ ਸਤਿਸੰਗ ਕਰਨਾ ਚਾਹੀਦਾ ਹੈ। (4-5)

loop
5

सर्वमिदं हि सत्सङ्गाल्लभ्यते निश्चितं जनैः।

अतः सदैव सत्सङ्गः करणीयो मुमुक्षुभिः॥५॥

સર્વમિદં હિ સત્સઙ્ગાલ્લભ્યતે નિશ્ચિતં જનૈઃ।

અતઃ સદૈવ સત્સઙ્ગઃ કરણીયો મુમુક્ષુભિઃ॥૫॥

Sarvam idam hi satsangāl-labhyate nishchitam janaihi ।

Atah sadaiva satsangah karaṇīyo mumukṣhubhihi ॥5॥

સર્વ દોષોને ટાળવા, બ્રહ્મસ્થિતિને પામવા અને ભગવાનની ભક્તિ કરવા આ દેહ મળ્યો છે. આ બધું સત્સંગ કરવાથી અવશ્ય પ્રાપ્ત થાય છે. આથી મુમુક્ષુઓએ સદાય સત્સંગ કરવો. (૪-૫)

Sarva doṣhone ṭāḷavā, brahma-sthitine pāmavā ane Bhagwānnī bhakti karavā ā deh maḷyo chhe. Ā badhu satsang karavāthī avashya prāpta thāya chhe. Āthī mumukṣhuoe sadāya satsang karavo. (4-5)

This body has been received to eradicate all flaws, attain the brāhmic state and offer devotion to Bhagwan. All this is certainly attained by practicing satsang.2 Therefore, mumukshus should always practice satsang. (4–5)

2. See verses 8–9 for a definition of ‘satsang.’

सभी दोषों के नाश के लिए, ब्रह्मस्थिति पाने एवं भगवान की भक्ति करने के लिए यह शरीर प्राप्त हुआ है। ये सब कुछ सत्संग करने से अवश्य प्राप्त होता है। इसलिए मुमुक्षुओं को सदैव सत्संग करना चाहिए। (४-५)

सर्व दोष टाळण्यासाठी, ब्रह्मस्थिती प्राप्त करण्यासाठी तसेच भगवंतांची भक्ती करण्यासाठी हा देह मिळालेला आहे. हे सर्व सत्संग केल्याने अवश्य प्राप्त होते म्हणून मुमुक्षूंनी सदैव सत्संग करावा. (4-5)

ਇਹ ਦੇਹ ਸਾਰੇ ਦੋਸ਼-ਵਿਕਾਰਾਂ ਤੋਂ ਛੁਟਕਾਰੇ ਲਈ, ਬ੍ਰਹਮ-ਅਵਸਥਾ ਪ੍ਰਾਪਤ ਕਰਨ ਅਤੇ ਪ੍ਰਭੂ ਦੀ ਭਗਤੀ ਕਰਨ ਲਈ ਪ੍ਰਾਪਤ ਹੋਈ ਹੈ। ਸਤਿਸੰਗ ਕਰਨ ਜਾਣ ’ਤੇ ਇਹ ਸਭ ਕੁਝ ਨਿਸ਼ਚਿਤ ਤੌਰ ’ਤੇ ਪ੍ਰਾਪਤ ਹੁੰਦਾ ਹੈ। ਇਸ ਲਈ ਮੁਮੁਕਸ਼ੁਆਂ (ਮੁਕਤੀ-ਜਾਚਕਾਂ) ਨੂੰ ਹਮੇਸ਼ਾ ਸਤਿਸੰਗ ਕਰਨਾ ਚਾਹੀਦਾ ਹੈ। (4-5)

loop
6

सत्सङ्गः स्थापितस्तस्माद् दिव्योऽयं परब्रह्मणा।

स्वामिनारायणेनेह साक्षादेवाऽवतीर्य च॥६॥

સત્સઙ્ગઃ સ્થાપિતસ્તસ્માદ્ દિવ્યોઽયં પરબ્રહ્મણા।

સ્વામિનારાયણેનેહ સાક્ષાદેવાઽવતીર્ય ચ॥૬॥

Satsangah sthāpitas-tasmād divyo’yam parabrahmaṇā ।

Swāminārāyaṇeneha sākṣhād evā’vatīrya cha ॥6॥

તેથી પરબ્રહ્મ સ્વામિનારાયણે આ લોકમાં સાક્ષાત્ અવતરીને આ દિવ્ય સત્સંગની સ્થાપના કરી. (૬)

Tethī Parabrahma Swāminārāyaṇe ā lokmā sākṣhāt avatarīne ā divya satsangnī sthāpanā karī. (6)

For this reason, Parabrahman Swaminarayan himself manifested in this world and established this divine Satsang. (6)

इसी उद्देश्य से परब्रह्म श्रीस्वामिनारायण ने इस लोक में साक्षात् अवतरित होकर इस दिव्य सत्संग की स्थापना की। (६)

त्यासाठीच परब्रह्म स्वामिनारायणांनी या लोकी साक्षात अवतार घेऊन, या दिव्य सत्संगाची स्थापना केली. (6)

ਇਸੇ ਉਦੇਸ਼ ਲਈ ਪਰਬ੍ਰਹਮ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਨੇ ਇਸ ਸੰਸਾਰ ਵਿਚ ਸਾਕਸ਼ਾਤ ਪ੍ਰਗਟ ਹੋ ਕੇ ਇਸ ਦੈਵੀ ਸਤਿਸੰਗ ਦੀ ਸਥਾਪਨਾ ਕੀਤੀ। (6)

loop
7

सत्सङ्गस्याऽस्य विज्ञानं मुमुक्षूणां भवेदिति।

शास्त्रं सत्सङ्गदीक्षेति शुभाऽऽशयाद् विरच्यते॥७॥

સત્સઙ્ગસ્યાઽસ્ય વિજ્ઞાનં મુમુક્ષૂણાં ભવેદિતિ।

શાસ્ત્રં સત્સઙ્ગદીક્ષેતિ શુભાઽઽશયાદ્ વિરચ્યતે॥૭॥

Satsangasyā’sya vignānam mumukṣhūṇām bhaved iti ।

Shāstram Satsanga-Dīkṣheti shubhā’shayād virachyate ॥7॥

આ સત્સંગનું જ્ઞાન મુમુક્ષુઓને થાય એવા શુભ આશયથી ‘સત્સંગદીક્ષા’ એ નામનું શાસ્ત્ર રચવામાં આવે છે. (૭)

Ā satsangnu gnān mumukṣhuone thāya evā shubh āshayathī ‘Satsang-Dīkṣhā’ e nāmnu shāstra rachavāmā āve chhe. (7)

The shastra titled ‘Satsang Diksha’ has been composed with the pure intent that mumukshus acquire the knowledge of this satsang. (7)

इस सत्संग का ज्ञान मुमुक्षुओं को प्राप्त हो, इस शुभ आशय से ‘सत्संगदीक्षा’ नामक शास्त्र की रचना की जा रही है। (७)

या सत्संगाचे ज्ञान मुमुक्षूंना व्हावे, अशा शुभ हेतूने ‘सत्संगदीक्षा’ या नावाचा ग्रंथ रचण्यात आला आहे. (7)

ਇਸ ਸਤਿਸੰਗ ਦਾ ਗਿਆਨ ਮੁਮੁਕਸ਼ੁਆਂ ਨੂੰ ਪ੍ਰਾਪਤ ਹੋਵੇ, ਇਸ ਸ਼ੁੱਧ ਇਰਾਦੇ ਨਾਲ ‘ਸਤਿਸੰਗ-ਦੀਕਸ਼ਾ’ ਨਾਂ ਦੇ ਸ਼ਾਸਤਰ ਦੀ ਰਚਨਾ ਕੀਤੀ ਗਈ ਹੈ। (7)

loop
8

सत्यस्य स्वात्मनः सङ्गः सत्यस्य परमात्मनः।

सत्यस्य च गुरोः सङ्गः सच्छास्त्राणां तथैव च॥८॥

સત્યસ્ય સ્વાત્મનઃ સઙ્ગઃ સત્યસ્ય પરમાત્મનઃ।

સત્યસ્ય ચ ગુરોઃ સઙ્ગઃ સચ્છાસ્ત્રાણાં તથૈવ ચ॥૮॥

Satyasya svātmanah sangah satyasya Paramātmanah ।

Satyasya cha guroh sangah sach-chhāstrāṇām tathaiva cha ॥8॥

સત્ય એવા આત્માનો સંગ કરવો, સત્ય એવા પરમાત્માનો સંગ કરવો, સત્ય એવા ગુરુનો સંગ કરવો અને સચ્છાસ્ત્રનો સંગ કરવો એ સત્સંગનું સાચું લક્ષણ જાણવું. આવો દિવ્ય સત્સંગ કરનાર મનુષ્ય સુખી થાય છે. (૮-૯)

Satya evā ātmāno sang karavo, satya evā Paramātmāno sang karavo, satya evā guruno sang karavo ane sachchhāstrano sang karavo e satsangnu sāchu lakṣhaṇ jāṇavu. Āvo divya satsang karanār manuṣhya sukhī thāy chhe. (8-9)

One should know that the true meaning of satsang is to associate with the ātmā, which is true; to associate with Paramatma, who is true; to associate with the guru, who is true; and to associate with true shastras. One who practices this divine satsang becomes blissful. (8–9)

सत्यस्वरूप आत्मा का संग करना, सत्यस्वरूप परमात्मा का संग करना, सत्यस्वरूप गुरु का संग करना एवं सच्छास्त्र का संग करना यह सत्संग का यथार्थ लक्षण जानें। ऐसा दिव्य सत्संग करनेवाला मनुष्य सुखी होता है। (८-९)

सत्य अशा आत्म्याचा संग करावा, सत्य अशा परमात्म्याचा संग करावा, सत्य अशा गुरूंचा संग करावा आणि सद्‌ग्रंथांचा संग करावा. हे सत्संगाचे खरे लक्षण जाणावे. असा दिव्य सत्संग करणारा मनुष्य सुखी होतो. (8-9)

ਸਤਿਸੰਗ ਦਾ ਅਸਲ ਲੱਛਣ ਹੈ— ਸੱਚ-ਸਰੂਪ ਆਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਪਰਮਾਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਗੁਰੂ ਨਾਲ ਜੁੜਨਾ ਅਤੇ ਸੱਚੇ ਸ਼ਾਸਤਰਾਂ ਨਾਲ ਜੁੜਨਾ। ਅਜਿਹਾ ਦੈਵੀ ਸਤਿਸੰਗ ਕਰਨ ਵਾਲਾ ਮਨੁੱਖ ਸੁਖੀ ਹੁੰਦਾ ਹੈ। (8-9)

loop
9

विज्ञातव्यमिदं सत्यं सत्सङ्गस्य हि लक्षणम्।

कुर्वन्नेवंविधं दिव्यं सत्सङ्गं स्यात् सुखी जनः॥९॥

વિજ્ઞાતવ્યમિદં સત્યં સત્સઙ્ગસ્ય હિ લક્ષણમ્।

કુર્વન્નેવંવિધં દિવ્યં સત્સઙ્ગં સ્યાત્ સુખી જનઃ॥૯॥

Vignātavyam idam satyam satsangasya hi lakṣhaṇam ।

Kurvan-nevam vidham divyam satsangam syāt sukhī janaha ॥9॥

સત્ય એવા આત્માનો સંગ કરવો, સત્ય એવા પરમાત્માનો સંગ કરવો, સત્ય એવા ગુરુનો સંગ કરવો અને સચ્છાસ્ત્રનો સંગ કરવો એ સત્સંગનું સાચું લક્ષણ જાણવું. આવો દિવ્ય સત્સંગ કરનાર મનુષ્ય સુખી થાય છે. (૮-૯)

Satya evā ātmāno sang karavo, satya evā Paramātmāno sang karavo, satya evā guruno sang karavo ane sachchhāstrano sang karavo e satsangnu sāchu lakṣhaṇ jāṇavu. Āvo divya satsang karanār manuṣhya sukhī thāy chhe. (8-9)

One should know that the true meaning of satsang is to associate with the ātmā, which is true; to associate with Paramatma, who is true; to associate with the guru, who is true; and to associate with true shastras. One who practices this divine satsang becomes blissful. (8–9)

सत्यस्वरूप आत्मा का संग करना, सत्यस्वरूप परमात्मा का संग करना, सत्यस्वरूप गुरु का संग करना एवं सच्छास्त्र का संग करना यह सत्संग का यथार्थ लक्षण जानें। ऐसा दिव्य सत्संग करनेवाला मनुष्य सुखी होता है। (८-९)

सत्य अशा आत्म्याचा संग करावा, सत्य अशा परमात्म्याचा संग करावा, सत्य अशा गुरूंचा संग करावा आणि सद्‌ग्रंथांचा संग करावा. हे सत्संगाचे खरे लक्षण जाणावे. असा दिव्य सत्संग करणारा मनुष्य सुखी होतो. (8-9)

ਸਤਿਸੰਗ ਦਾ ਅਸਲ ਲੱਛਣ ਹੈ— ਸੱਚ-ਸਰੂਪ ਆਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਪਰਮਾਤਮਾ ਨਾਲ ਜੁੜਨਾ, ਸੱਚ-ਸਰੂਪ ਗੁਰੂ ਨਾਲ ਜੁੜਨਾ ਅਤੇ ਸੱਚੇ ਸ਼ਾਸਤਰਾਂ ਨਾਲ ਜੁੜਨਾ। ਅਜਿਹਾ ਦੈਵੀ ਸਤਿਸੰਗ ਕਰਨ ਵਾਲਾ ਮਨੁੱਖ ਸੁਖੀ ਹੁੰਦਾ ਹੈ। (8-9)

loop
10

दीक्षेति दृढसङ्कल्पः सश्रद्धं निश्चयोऽचलः।

सम्यक् समर्पणं प्रीत्या निष्ठा व्रतं दृढाश्रयः॥१०॥

દીક્ષેતિ દૃઢસઙ્કલ્પઃ સશ્રદ્ધં નિશ્ચયોઽચલઃ।

સમ્યક્ સમર્પણં પ્રીત્યા નિષ્ઠા વ્રતં દૃઢાશ્રયઃ॥૧૦॥

Dīkṣheti dṛaḍha-sankalpah sa-shraddham nishchayo’chalaha ।

Samyak samarpaṇam prītyā niṣhṭhā vratam dṛaḍhāshrayaha ॥10॥

દીક્ષા એટલે દૃઢ સંકલ્પ, શ્રદ્ધાએ સહિત એવો અચળ નિશ્ચય, સમ્યક્ સમર્પણ, પ્રીતિપૂર્વક નિષ્ઠા, વ્રત અને દૃઢ આશરો. (૧૦)

Dīkṣhā eṭale dṛuḍh sankalp, shraddhāe sahit evo achaḷ nishchay, samyak samarpaṇ, prīti-pūrvak niṣhṭhā, vrat ane dṛuḍh āsharo. (10)

‘Diksha’ means firm resolve, unwavering conviction coupled with faith, absolute dedication, loving faith, observances and firm refuge. (10)

दीक्षा अर्थात् दृढ संकल्प, श्रद्धा के सहित अविचल निश्चय, सम्यक् समर्पण, प्रीतिपूर्वक निष्ठा, व्रत एवं दृढ आश्रय। (१०)

दीक्षा म्हणजे दृढ संकल्प, श्रद्धेसह अचल निश्चय, सम्यक् समर्पण, प्रीतिपूर्वक निष्ठा, व्रत आणि दृढ आश्रय. (10)

‘ਦੀਕਸ਼ਾ’ ਦਾ ਅਰਥ ਹੈ—ਦ੍ਰਿੜ੍ਹ ਸੰਕਲਪ, ਸ਼ਰਧਾ ਨਾਲ ਅਟਲ ਨਿਸਚਾ (ਭਰੋਸਾ), ਪੂਰਨ ਸਮਰਪਣ, ਪ੍ਰੇਮ ਭਰੀ ਸ਼ਰਧਾ, ਵਰਤ ਅਤੇ ਦ੍ਰਿੜ੍ਹ ਆਸਰਾ। (10)

loop
SHLOKAS

Type: Keywords Exact phrase