॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

116

निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्।

विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥११६॥

નિજાઽઽત્માનં બ્રહ્મરૂપં દેહત્રયવિલક્ષણમ્।

વિભાવ્યોપાસનં કાર્યં સદૈવ પરબ્રહ્મણઃ॥૧૧૬॥

Nijā’tmānam brahmarūpam deha-traya-vilakṣhaṇam ।

Vibhāvyopāsanam kāryam sadaiva Parabrahmaṇaha ॥116॥

ત્રણ દેહથી વિલક્ષણ એવા પોતાના આત્માને વિષે બ્રહ્મરૂપની વિભાવના કરી સદૈવ પરબ્રહ્મની ઉપાસના કરવી. (૧૧૬)

Traṇ dehthī vilakṣhaṇ evā potānā ātmāne viṣhe brahmarūpnī vibhāvanā karī sadaiv Parabrahmanī upāsanā karavī. (116)

Identify one’s ātmā, which is distinct from the three bodies, as brahmarup and always offer upāsanā to Parabrahman. (116)

तीनों देहों से विलक्षण अपनी आत्मा में ब्रह्मरूप की विभावना कर सदैव परब्रह्म की उपासना करें। (११६)

तीन देहांहून विलक्षण अशा स्वतःच्या आत्म्याविषयी ब्रह्मरूपाची विभावना करून सदैव परब्रह्मांची उपासना करावी. (116)

ਤਿੰਨਾਂ ਦੇਹਾਂ (ਸਰੀਰਾਂ) ਤੋਂ ਵਿਲੱਖਣ ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਬ੍ਰਹਮਰੂਪ ਦੀ ਵਿਭਾਵਨਾ (ਚਿੰਤਨ) ਕਰ ਕੇ ਸਦਾ ਪਰਬ੍ਰਹਮ ਦੀ ਉਪਾਸਨਾ ਕਰੋ। (116)

loop
117

अक्षराधिपतेर्भक्तिं सधर्मामाचरेत् सदा।

धर्मेण रहितां नैव भक्तिं कुर्यात् कदाचन॥११७॥

અક્ષરાધિપતેર્ભક્તિં સધર્મામાચરેત્ સદા।

ધર્મેણ રહિતાં નૈવ ભક્તિં કુર્યાત્ કદાચન॥૧૧૭॥

Akṣharādhipater bhaktim sa-dharmām ācharet sadā ।

Dharmeṇa rahitām naiva bhaktim kuryāt kadāchana ॥117॥

અક્ષરાધિપતિ પરમાત્માની ભક્તિ સદા ધર્મે સહિત કરવી. ક્યારેય ધર્મે રહિત ભક્તિ ન કરવી. (૧૧૭)

Akṣharādhipati Paramātmānī bhakti sadā dharme sahit karavī. Kyārey dharme rahit bhakti na karavī. (117)

One should offer devotion to Paramatma, the sovereign of Akshar, while always upholding dharma. One should never perform bhakti without dharma. (117)

अक्षराधिपति परमात्मा की भक्ति सदैव धर्म सहित करें। धर्म से रहित भक्ति कदापि न करें। (११७)

अक्षराधिपती परमात्म्याची भक्ती सदैव धर्मासहित करावी. धर्मरहित भक्ती कधीही करू नये. (117)

ਅਕਸ਼ਰ-ਅਧਿਪਤੀ ਪਰਮਾਤਮਾ ਦੀ ਭਗਤੀ ਸਦਾ ਧਰਮ ਸਹਿਤ ਕਰੋ। ਧਰਮ ਤੋਂ ਰਹਿਤ ਭਗਤੀ ਕਦੇ ਨਾ ਕਰੋ। (117)

loop
118

भक्तिं वा ज्ञानमालम्ब्य नैवाऽधर्मं चरेज्जनः।

अपि पर्वविशेषं वाऽऽलम्ब्य नाऽधर्ममाचरेत्॥११८॥

ભક્તિં વા જ્ઞાનમાલમ્બ્ય નૈવાઽધર્મં ચરેજ્જનઃ।

અપિ પર્વવિશેષં વાઽઽલમ્બ્ય નાઽધર્મમાચરેત્॥૧૧૮॥

Bhaktim vā gnānam ālambya naivā’dharmam charej-janaha ।

Api parva-visheṣham vā’ lambya nā’dharmam ācharet ॥118॥

ભક્તિનું કે જ્ઞાનનું આલંબન લઈને કે કોઈ પર્વનું આલંબન લઈને પણ મનુષ્યએ અધર્મનું આચરણ ન કરવું. (૧૧૮)

Bhaktinu ke gnānnu ālamban laīne ke koī parvanu ālamban laīne paṇ manuṣhyae adharmanu ācharaṇ na karavu. (118)

One should not behave immorally even under the pretext of devotion, wisdom or festivals. (118)

भक्ति तथा ज्ञान का आलंबन लेकर या किसी पर्व (उत्सव) का आलंबन लेकर भी मनुष्य अधर्म का आचरण न करें। (११८)

भक्ती किंवा ज्ञानाचे आलंबन घेऊन किंवा कोणत्याही पर्वाचे आलंबन घेऊनसुद्धा, मनुष्याने अधर्माचे आचरण करू नये. (118)

ਭਗਤੀ ਅਤੇ ਗਿਆਨ ਦੀ ਟੇਕ (ਆਸਰਾ) ਲੈ ਕੇ ਜਾਂ ਕਿਸੇ ਪੁਰਬ (ਉਤਸਵ) ਦੀ ਟੇਕ ਲੈ ਕੇ ਵੀ ਮਨੁੱਖ ਅਧਰਮ ਦਾ ਵਿਵਹਾਰ ਨਾ ਕਰੇ। (118)

loop
119

भङ्गासुरादिपानं वा द्यूतादिक्रीडनं तथा।

गालिदानादिकं नैव पर्वस्वपि समाचरेत्॥११९॥

ભઙ્ગાસુરાદિપાનં વા દ્યૂતાદિક્રીડનં તથા।

ગાલિદાનાદિકં નૈવ પર્વસ્વપિ સમાચરેત્॥૧૧૯॥

Bhangā-surādi-pānam vā dyūtādi-krīḍanam tathā ।

Gāli-dānādikam naiva parvasvapi samācharet ॥119॥

પર્વને વિષે પણ ભાંગ, દારૂ વગેરેનું પાન કરવું, જુગાર વગેરે રમવું, ગાળો બોલવી ઇત્યાદિ ન કરવું. (૧૧૯)

Parvane viṣhe paṇ bhāng, dārū vagerenu pān karavu, jugār vagere ramavu, gāḷo bolavī ityādi na karavu. (119)

Even during festivities, one should abstain from bhang, alcohol and other such substances, as well as gambling, swearing and other such activities. (119)

त्योहार में भी भाँग, मदिरा आदि का पान करना, जुआ आदि खेलना, अपशब्द बोलना इत्यादि न करें। (११९)

पर्वामध्ये पण भांग, दारू आदीचे सेवन करणे, जुगार आदी खेळणे, शिवीगाळ करणे इत्यादी करू नये. (119)

ਤਿਉਹਾਰ ਵਿਚ ਵੀ ਭੰਗ, ਸ਼ਰਾਬ ਆਦਿ ਦਾ ਸੇਵਨ ਕਰਨਾ, ਜੂਆ ਆਦਿ ਖੇਡਣਾ, ਅਪਸ਼ਬਦ ਬੋਲਣਾ ਆਦਿ ਨਾ ਕਰੋ। (119)

loop
120

परस्माद् ब्रह्मणोऽन्यस्मिन्नक्षराद् ब्रह्मणस्तथा।

प्रीत्यभावो हि वैराग्यम् अङ्गं भक्तेः सहायकम्॥१२०॥

પરસ્માદ્ બ્રહ્મણોઽન્યસ્મિન્નક્ષરાદ્ બ્રહ્મણસ્તથા।

પ્રીત્યભાવો હિ વૈરાગ્યમ્ અઙ્ગં ભક્તેઃ સહાયકમ્॥૧૨૦॥

Parasmād Brahmaṇo’nyasmin-nakṣharād Brahmaṇas-tathā ।

Prītyabhāvo hi vairāgyam angam bhakteh sahāyakam ॥120॥

પરબ્રહ્મ તથા અક્ષરબ્રહ્મ સિવાય અન્યત્ર પ્રીતિ ન હોવી તે વૈરાગ્ય છે. તે ભક્તિનું સહાયક અંગ છે. (૧૨૦)

Parabrahma tathā Akṣharbrahma sivāya anyatra prīti na hovī te vairāgya chhe. Te bhaktinu sahāyak ang chhe. (120)

Vairāgya is to not have love for anything or anyone other than Parabrahman and Aksharbrahman. It serves to support bhakti. (120)

परब्रह्म तथा अक्षरब्रह्म के अतिरिक्त अन्यत्र प्रीति न होना ही वैराग्य है। यह भक्ति का सहायक अंग है। (१२०)

परब्रह्म आणि अक्षरब्रह्मांशिवाय अन्यत्र प्रीती नसावी ते वैराग्य आहे. ते भक्तीचे सहायक अंग आहे. (120)

ਪਰਬ੍ਰਹਮ ਅਤੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੇ ਇਲਾਵਾ ਕਿਤੇ ਹੋਰ ਪ੍ਰੇਮ ਨਾ ਹੋਣਾ ਹੀ ਵੈਰਾਗ ਹੈ। ਇਹ ਭਗਤੀ ਦਾ ਸਹਾਇਕ ਅੰਗ ਹੈ। (120)

loop
SHLOKAS

Type: Keywords Exact phrase