॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

131

दृश्यो न मानुषो भावो भगवति तथा गुरौ।

मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥१३१॥

દૃશ્યો ન માનુષો ભાવો ભગવતિ તથા ગુરૌ।

માયાપરૌ યતો દિવ્યાવક્ષરપુરુષોત્તમૌ॥૧૩૧॥

Dṛashyo na mānuṣho bhāvo Bhagavati tathā gurau ।

Māyā-parau yato divyāv-Akṣhara-Puruṣhottamau ॥131॥

ભગવાન તથા ગુરુને વિષે મનુષ્યભાવ ન જોવો. કારણ કે અક્ષર અને પુરુષોત્તમ બંને માયાથી પર છે, દિવ્ય છે. (૧૩૧)

Bhagwān tathā gurune viṣhe manuṣhyabhāv na jovo. Kāraṇ ke Akṣhar ane Puruṣhottam banne māyāthī par chhe, divya chhe. (131)

One should not perceive human traits in Bhagwan or the guru, since both Akshar and Purushottam are beyond māyā and divine. (131)

भगवान एवं गुरु में मनुष्यभाव न देखें। क्योंकि अक्षर और पुरुषोत्तम दोनों माया से परे हैं, दिव्य हैं। (१३१)

भगवान तथा गुरुंविषयी मनुष्यभाव बाळगू नये. कारण की अक्षर आणि पुरुषोत्तम हे दोन्ही मायातीत, दिव्य आहेत. (131)

ਭਗਵਾਨ ਅਤੇ ਗੁਰੂ ਵਿਚ ਮਨੁੱਖੀ-ਭਾਵ ਨਾ ਦੇਖੋ ਕਿਉਂਕਿ ਅਕਸ਼ਰ ਅਤੇ ਪੁਰਸ਼ੋਤਮ ਦੋਨੋਂ ਮਾਇਆ ਤੋਂ ਪਰ੍ਹੇ ਹਨ, ਦੈਵੀ ਹਨ। (131)

loop
132

विश्वासः सुदृढीकार्यो भगवति तथा गुरौ।

निर्बलत्वं परित्याज्यं धार्यं धैर्यं हरेर्बलम्॥१३२॥

વિશ્વાસઃ સુદૃઢીકાર્યો ભગવતિ તથા ગુરૌ।

નિર્બલત્વં પરિત્યાજ્યં ધાર્યં ધૈર્યં હરેર્બલમ્॥૧૩૨॥

Vishvāsah su-dṛaḍhī-kāryo Bhagavati tathā gurau ।

Nirbalatvam pari-tyājyam dhāryam dhairyam Harer balam ॥132॥

ભગવાન તથા ગુરુને વિષે વિશ્વાસ દૃઢ કરવો, નિર્બળતાનો ત્યાગ કરવો, ધીરજ રાખવી તથા ભગવાનનું બળ રાખવું. (૧૩૨)

Bhagwān tathā gurune viṣhe vishvās dṛuḍh karavo, nirbaḷtāno tyāg karavo, dhīraj rākhavī tathā Bhagwānnu baḷ rākhavu. (132)

One should develop firm faith in Bhagwan and the guru, renounce feebleness, have patience and derive strength from Bhagwan. (132)

भगवान तथा गुरु में विश्वास दृढ करें, निर्बलता का त्याग करें, धैर्य धारण करें एवं भगवान के बल का आधार रखें। (१३२)

भगवान तथा गुरूंविषयी दृढ विश्वास ठेवावा, निर्बळतेचा त्याग करावा, धैर्य ठेवावे आणि भगवंतांचे बळ ठेवावे. (132)

ਪਰਮਾਤਮਾ ਅਤੇ ਗੁਰੂ ਵਿਚ ਭਰੋਸਾ ਦ੍ਰਿੜ੍ਹ ਕਰੋ, ਨਿਰਬਲਤਾ ਦਾ ਤਿਆਗ ਕਰੋ, ਧੀਰਜ ਧਾਰਨ ਕਰੋ ਅਤੇ ਪਰਮਾਤਮਾ ਦੇ ਬਲ ਦਾ ਅਧਾਰ ਰੱਖੋ। (132)

loop
133

कार्यं लीलाचरित्राणां स्वामिनारायणप्रभोः।

श्रवणं कथनं पाठो मननं निदिध्यासनम्॥१३३॥

કાર્યં લીલાચરિત્રાણાં સ્વામિનારાયણપ્રભોઃ।

શ્રવણં કથનં પાઠો મનનં નિદિધ્યાસનમ્॥૧૩૩॥

Kāryam līlā-charitrāṇām Swāminārāyaṇa-Prabhoho ।

Shravaṇam kathanam pāṭho mananam nidi-dhyāsanam ॥133॥

સ્વામિનારાયણ ભગવાનનાં લીલાચરિત્રોનું શ્રવણ, કથન, વાંચન, મનન તથા નિદિધ્યાસન કરવું. (૧૩૩)

Swāminārāyaṇ Bhagwānnā līlā-charitronu shravaṇ, kathan, vānchan, manan tathā nididhyāsan karavu. (133)

One should listen to, recite, read, reflect upon and repeatedly recall the incidents of Swaminarayan Bhagwan. (133)

भगवान श्रीस्वामिनारायण के लीलाचरित्रों का श्रवण, कथन, पठन, मनन एवं निदिध्यासन करें। (१३३)

स्वामिनारायण भगवंतांच्या लीलाचरित्रांचे श्रवण, कथन, वाचन, मनन करावे व निदिध्यास करावा. (133)

ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਦੇ ਲੀਲ੍ਹਾ-ਚਰਿੱਤਰਾਂ ਨੂੰ ਸੁਣੋ, ਬਿਆਨ ਕਰੋ, ਪੜ੍ਹੋ, ਚਿੰਤਨ ਕਰੋ ਅਤੇ ਉਨ੍ਹਾਂ ਦਾ ਨਿਰੰਤਰ ਧਿਆਨ (ਨਿਦਿਧਆਸਨ) ਕਰੋ। (133)

loop
134

प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा।

कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥१३४॥

પ્રસઙ્ગઃ પરયા પ્રીત્યા બ્રહ્માઽક્ષરગુરોઃ સદા।

કર્તવ્યો દિવ્યભાવેન પ્રત્યક્ષસ્ય મુમુક્ષુભિઃ॥૧૩૪॥

Prasangah parayā prītyā Brahmā’kṣhara-guroh sadā ।

Kartavyo divya-bhāvena pratyakṣhasya mumukṣhubhihi ॥134॥

મુમુક્ષુઓએ પ્રત્યક્ષ અક્ષરબ્રહ્મ ગુરુનો પ્રસંગ સદા પરમ પ્રીતિ અને દિવ્યભાવથી કરવો. (૧૩૪)

Mumukṣhuoe pratyakṣh Akṣharbrahma guruno prasang sadā param prīti ane divyabhāvthī karavo. (134)

Mumukshus should always associate with the manifest Aksharbrahman guru with supreme love and divyabhāv. (134)

मुमुक्षु प्रत्यक्ष अक्षरब्रह्म गुरु का प्रसंग सदैव परम प्रीति एवं दिव्यभाव से करें। (१३४)

मुमुक्षूंनी प्रत्यक्ष अक्षरब्रह्म गुरूंचा सत्संग सदैव परम प्रीती आणि दिव्यभावाने करावा. (134)

ਮੁਮੁਕਸ਼ੁ (ਮੁਕਤੀ-ਜਾਚਕ) ਪ੍ਰਤੱਖ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦਾ ਪ੍ਰਸੰਗ ਹਮੇਸ਼ਾ ਪਰਮ ਪ੍ਰੇਮ ਅਤੇ ਦੈਵੀ-ਭਾਵ ਨਾਲ ਕਰਨ। (134)

loop
135

ब्रह्माऽक्षरे गुरौ प्रीतिर्दृढैवाऽस्ति हि साधनम्।

ब्रह्मस्थितेः परिप्राप्तेः साक्षात्कारस्य च प्रभोः॥१३५॥

બ્રહ્માઽક્ષરે ગુરૌ પ્રીતિર્દૃઢૈવાઽસ્તિ હિ સાધનમ્।

બ્રહ્મસ્થિતેઃ પરિપ્રાપ્તેઃ સાક્ષાત્કારસ્ય ચ પ્રભોઃ॥૧૩૫॥

Brahmā’kṣhare gurau prītir dṛaḍhaivā’sti hi sādhanam ।

Brahma-sthiteh pari-prāpteh sākṣhāt-kārasya cha Prabhoho ॥135॥

અક્ષરબ્રહ્મસ્વરૂપ ગુરુને વિષે દૃઢ પ્રીતિ એ જ બ્રાહ્મી સ્થિતિ તથા ભગવાનના સાક્ષાત્કારને પામવાનું સાધન છે. (૧૩૫)

Akṣharbrahma-swarūp gurune viṣhe dṛuḍh prīti e ja brāhmī sthiti tathā Bhagwānnā sākṣhātkārne pāmavānu sādhan chhe. (135)

Intense affection for the Aksharbrahman guru is the only means to attaining the brāhmic state and realizing Bhagwan. (135)

अक्षरब्रह्मस्वरूप गुरु में दृढ प्रीति ही ब्राह्मी स्थिति एवं भगवान के साक्षात्कार का साधन है। (१३५)

अक्षरब्रह्मस्वरूप गुरूंविषयी दृढ प्रीतीच ब्राह्मीस्थिती तथा भगवंतांच्या साक्षात्काराचे साधन आहे. (135)

ਅਕਸ਼ਰਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਵਿਚ ਦ੍ਰਿੜ੍ਹ ਪ੍ਰੇਮ ਹੀ ਬ੍ਰਹਮੀ ਅਵਸਥਾ ਅਤੇ ਭਗਵਾਨ ਨਾਲ ਮੇਲ ਦਾ ਸਾਧਨ ਹੈ। (135)

loop
SHLOKAS

Type: Keywords Exact phrase