॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

136

ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये।

ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥१३६॥

બ્રહ્મગુણસમાવાપ્ત્યૈ પરબ્રહ્માઽનુભૂતયે।

બ્રહ્મગુરોઃ પ્રસઙ્ગાનાં કર્તવ્યં મનનં સદા॥૧૩૬॥

Brahma-guṇa-samāvāptyai Parabrahmā’nubhūtaye ।

Brahma-guroh prasangānām kartavyam mananam sadā ॥136॥

અક્ષરબ્રહ્મ ગુરુના ગુણો આત્મસાત્ કરવા માટે તથા પરબ્રહ્મની અનુભૂતિ માટે અક્ષરબ્રહ્મ ગુરુના પ્રસંગોનું સદાય મનન કરવું. (૧૩૬)

Akṣharbrahma gurunā guṇo ātmasāt karavā māṭe tathā Parabrahmanī anubhūti māṭe Akṣharbrahma gurunā prasangonu sadāy manan karavu. (136)

To imbibe the virtues of the Aksharbrahman guru and to experience Parabrahman, one should always reflect on the incidents of the Aksharbrahman guru. (136)

अक्षरब्रह्म गुरु के गुणों को आत्मसात् करने के लिए तथा परब्रह्म की अनुभूति के लिए अक्षरब्रह्म गुरु के प्रसंगों का सदैव मनन करें। (१३६)

अक्षरब्रह्म गुरूंचे गुण आत्मसात करण्यासाठी आणि परब्रह्मांची अनुभूती करण्यासाठी अक्षरब्रह्म गुरूंच्या चरित्रांचे सदैव मनन करावे. (136)

ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਗੁਣਾਂ ਨੂੰ ਆਤਮਸਾਤ ਕਰਨ ਲਈ ਅਤੇ ਪਰਬ੍ਰਹਮ ਦੇ ਅਨੁਭਵ ਲਈ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਪ੍ਰਸੰਗਾਂ ਦਾ ਸਦਾ ਚਿੰਤਨ ਕਰੋ। (136)

loop
137

मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा।

कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥१३७॥

મનસા કર્મણા વાચા સેવ્યો ગુરુહરિઃ સદા।

કર્તવ્યા તત્ર પ્રત્યક્ષનારાયણસ્વરૂપધીઃ॥૧૩૭॥

Manasā karmaṇā vāchā sevyo Guruharih sadā ।

Kartavyā tatra pratyakṣha-Nārāyaṇa-svarūpa-dhīhi ॥137॥

મન-કર્મ-વચને ગુરુહરિનું સદા સેવન કરવું અને તેમને વિષે પ્રત્યક્ષ નારાયણસ્વરૂપની ભાવના કરવી. (૧૩૭)

Man-karma-vachane guruharinu sadā sevan karavu ane temane viṣhe pratyakṣh Nārāyaṇswarūpnī bhāvanā karavī. (137)

One should associate with one’s guruhari through thought, word and deed and should realize him as ‘Narayanswarup’ – the manifest form of Narayan [Parabrahman]. (137)

मन-कर्म-वचन से गुरुहरि का सदैव सेवन करें एवं उनके स्वरूप में प्रत्यक्ष नारायणस्वरूप की भावना करें। (१३७)

कायावाचामने करून गुरुहरींचे सदैव सेवन करावे आणि त्यांच्याविषयी प्रत्यक्ष नारायणस्वरुपाचा भाव ठेवावा. (137)

ਮਨ, ਕਰਮ, ਵਚਨ ਤੋਂ ਗੁਰੂ-ਹਰੀ ਦੀ ਸਦਾ ਸੇਵਾ ਕਰੋ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਸਰੂਪ ਵਿਚ ਪ੍ਰਤੱਖ ਨਾਰਾਇਣ-ਸਰੂਪ ਦੀ ਭਾਵਨਾ (ਧਿਆਨ) ਕਰੋ। (137)

loop
138

शृणुयान्न वदेन्नाऽपि वार्तां हीनां बलेन च।

बलपूर्णां सदा कुर्याद् वार्तां सत्सङ्गमास्थितः॥१३८॥

શૃણુયાન્ન વદેન્નાઽપિ વાર્તાં હીનાં બલેન ચ।

બલપૂર્ણાં સદા કુર્યાદ્ વાર્તાં સત્સઙ્ગમાસ્થિતઃ॥૧૩૮॥

Shṛuṇuyān-na vaden-nā’pi vārtām hīnām balena cha ।

Bala-pūrṇām sadā kuryād vārtām satsangam āsthitaha ॥138॥

સત્સંગીએ ક્યારેય બળરહિત વાત સાંભળવી નહીં અને કરવી પણ નહીં. હંમેશાં બળ ભરેલી વાતો કરવી. (૧૩૮)

Satsangīe kyārey baḷ-rahit vāt sāmbhaḷavī nahī ane karavī paṇ nahī. Hammeshā baḷ bharelī vāto karavī. (138)

A satsangi should never listen to or speak discouraging words. One should always speak encouraging words. (138)

सत्संगी कदापि बलहीन बात न तो सुनें और न ही करें। सदा उत्साहपूर्ण बातें करें। (१३८)

सत्संगींनी कधीही बळहीन गोष्टी ऐकू नये आणि करू ही नये. सदैव हिंमतपूर्ण गोष्टी कराव्यात. (138)

ਸਤਿਸੰਗੀ ਕਦੇ ਵੀ ਬਲ ਰਹਿਤ ਗੱਲ ਨਾ ਤਾਂ ਸੁਣਨ ਅਤੇ ਨਾ ਹੀ ਕਰਨ। ਸਦਾ ਉਤਸ਼ਾਹ ਭਰੀਆਂ ਗੱਲਾਂ ਕਰਨ। (138)

loop
139

वार्ता कार्या महिम्नो हि ब्रह्मपरमब्रह्मणोः।

तत्सम्बन्धवतां चाऽपि सस्नेहमादरात् सदा॥१३९॥

વાર્તા કાર્યા મહિમ્નો હિ બ્રહ્મપરમબ્રહ્મણોઃ।

તત્સમ્બન્ધવતાં ચાઽપિ સસ્નેહમાદરાત્ સદા॥૧૩૯॥

Vārtā kāryā mahimno hi Brahma-Parama-brahmaṇoho ।

Tat-sambandha-vatām chā’pi sa-sneham ādarāt sadā ॥139॥

પ્રેમે કરીને તથા આદર થકી બ્રહ્મ અને પરબ્રહ્મના મહિમાની તથા તેમના સંબંધવાળાના મહિમાની વાતો નિરંતર કરવી. (૧૩૯)

Preme karīne tathā ādar thakī Brahma ane Parabrahmanā mahimānī tathā temanā sambandh-vāḷānā mahimānī vāto nirantar karavī. (139)

With affection and reverence, one should continuously speak of the glory of Brahman and Parabrahman and the greatness of those who are associated with them. (139)

प्रेम एवं आदर से ब्रह्म एवं परब्रह्म की महिमा तथा उनके संबंधयुक्त भक्तों की महिमा की बातें निरंतर करें। (१३९)

प्रेमाने आणि आदराने ब्रह्म आणि परब्रह्मांच्या व त्यांच्या भक्तांच्या महिम्या संबंधीच्या गोष्टी निरंतर कराव्यात. (139)

ਪ੍ਰੇਮ ਅਤੇ ਆਦਰ ਨਾਲ ਬ੍ਰਹਮ ਅਤੇ ਪਰਬ੍ਰਹਮ ਦੀ ਮਹਿਮਾ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਨਾਲ ਜੁੜੇ ਭਗਤਾਂ ਦੀ ਮਹਿਮਾ ਦੀਆਂ ਗੱਲਾਂ ਨਿਰੰਤਰ ਕਰੋ। (139)

loop
140

सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।

अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥१४०॥

સત્સઙ્ગિષુ સુહૃદ્ભાવો દિવ્યભાવસ્તથૈવ ચ।

અક્ષરબ્રહ્મભાવશ્ચ વિધાતવ્યો મુમુક્ષુણા॥૧૪૦॥

Satsangiṣhu suhṛud-bhāvo divya-bhāvas-tathaiva cha ।

Akṣharabrahma-bhāvash-cha vidhātavyo mumukṣhuṇā ॥140॥

મુમુક્ષુએ સત્સંગીઓને વિષે સુહૃદ્‌ભાવ, દિવ્યભાવ તથા બ્રહ્મભાવ રાખવા. (૧૪૦)

Mumukṣhue satsangīone viṣhe suhṛudbhāv, divyabhāv tathā brahmabhāv rākhavā. (140)

Mumukshus should keep suhradbhāv, divyabhāv and brahmabhāv toward satsangis. (140)

मुमुक्षु, सत्संगीजनों में सुहृद्भाव, दिव्यभाव एवं ब्रह्मभाव रखे। (१४०)

मुमुक्षूंनी सत्संगींमध्ये सुहृद्भाव (सौहार्द), दिव्यभाव आणि ब्रह्मभाव ठेवावा. (140)

ਮੁਮੁਕਸ਼ੁ, ਸਤਿਸੰਗੀ-ਜਨਾਂ ਵਿਚ ਸੁਹਿਰਦ-ਭਾਵ, ਦੈਵੀ-ਭਾਵ ਅਤੇ ਬ੍ਰਹਮ-ਭਾਵ ਰੱਖਣ। (140)

loop
SHLOKAS

Type: Keywords Exact phrase