॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

146

संप्राप्याऽक्षररूपत्वं भजेयं पुरुषोत्तमम्।

प्रत्यहं चिन्तयेदेवं स्वीयलक्ष्यमतन्द्रितः॥१४६॥

સંપ્રાપ્યાઽક્ષરરૂપત્વં ભજેયં પુરુષોત્તમમ્।

પ્રત્યહં ચિન્તયેદેવં સ્વીયલક્ષ્યમતન્દ્રિતઃ॥૧૪૬॥

Samprāpyā’kṣhara-rūpatvam bhajeyam Puruṣhottamam ।

Pratyaham chintayed evam svīya-lakṣhyam atandritaha ॥146॥

‘અક્ષરરૂપ થઈને હું પુરુષોત્તમની ભક્તિ કરું’ એમ પોતાના લક્ષ્યનું ચિંતન આળસ રાખ્યા વગર રોજ કરવું. (૧૪૬)

‘Akṣharrūp thaīne hu Puruṣhottamnī bhakti karu’ em potānā lakṣhyanu chintan āḷas rākhyā vagar roj karavu. (146)

“Having attained oneness with Akshar, I offer devotion to Purushottam.” In this manner, one should reflect on one’s goal each day without laziness. (146)

‘अक्षररूप होकर मैं पुरुषोत्तम की भक्ति करूँ’ इस प्रकार प्रतिदिन अपने लक्ष्य का चिंतन आलस्यरहित होकर करें। (१४६)

‘अक्षररूप होऊन मी पुरुषोत्तमांची भक्ती करेन’ असे आपल्या लक्ष्याचे चिंतन आळस न करता रोज करावे. (146)

‘ਅਕਸ਼ਰਰੂਪ ਹੋ ਕੇ ਮੈਂ ਪੁਰਸ਼ੋਤਮ ਦੀ ਭਗਤੀ ਕਰਾਂ’, ਇਸ ਤਰ੍ਹਾਂ ਹਰ ਦਿਨ ਆਪਣੇ ਲਕਸ਼ ਦਾ ਚਿੰਤਨ ਆਲਸ ਰਹਿਤ ਹੋ ਕੇ ਕਰੋ। (146)

loop
147

कर्ताऽयं सर्वहर्ताऽयं सर्वोपरि नियामकः।

प्रत्यक्षमिह लब्धो मे स्वामिनारायणो हरिः॥१४७॥

કર્તાઽયં સર્વહર્તાઽયં સર્વોપરિ નિયામકઃ।

પ્રત્યક્ષમિહ લબ્ધો મે સ્વામિનારાયણો હરિઃ॥૧૪૭॥

Kartā’yam sarva-hartā’yam sarvopari niyāmakaha ।

Pratyakṣham iha labdho me Swāminārāyaṇo Harihi ॥147॥

આ સ્વામિનારાયણ ભગવાન સર્વકર્તાહર્તા છે, સર્વોપરી છે, નિયામક છે. તેઓ મને અહીં પ્રત્યક્ષ મળ્યા છે. આથી જ હું ધન્ય છું, પરમ ભાગ્યશાળી છું, કૃતાર્થ છું, નિઃશંક છું, નિશ્ચિંત છું અને સદા સુખી છું. (૧૪૭-૧૪૮)

Ā Swāminārāyaṇ Bhagwān sarva-kartā-hartā chhe, sarvoparī chhe, niyāmak chhe. Teo mane ahī pratyakṣh maḷyā chhe. Āthī ja hu dhanya chhu, param bhāgyashāḷī chhu, kṛutārth chhu, nihshank chhu, nishchint chhu ane sadā sukhī chhu. (147-148)

Swaminarayan Bhagwan is the all-doer,14 supreme entity and controller. I have his association here in person. For this very reason, I am joyous, greatly fortunate, fulfilled, without doubts and worries, and forever blissful. (147–148)

14. Creator, sustainer and destroyer.

यह स्वामिनारायण भगवान सर्वकर्ताहर्ता हैं, सर्वोपरि हैं, नियामक हैं। वे मुझे यहाँ प्रत्यक्ष मिले हैं। इसीलिए मैं धन्य हूँ, परम भाग्यशाली हूँ, कृतार्थ हूँ, निःशंक हूँ, निश्चिंत हूँ एवं सदा सुखी हूँ। (१४७-१४८)

हे स्वामिनारायण भगवान सर्वकर्ताहर्ता आहेत, सर्वोपरी आहेत, नियामक आहेत. ते मला येथे प्रत्यक्ष मिळाले आहेत. म्हणूनच मी धन्य आहे, परम भाग्यशाली आहे, कृतार्थ आहे, निःशंक आहे, निश्चिंत आहे आणि सदैव सुखी आहे. (147-148)

ਇਹ ਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਸਰਵ-ਕਰਤਾ-ਧਰਤਾ ਹਨ, ਸਰਵਉੱਚ ਹਨ, ਸ੍ਰਿਸ਼ਟੀ ਨੂੰ ਚਲਾਉਣ ਵਾਲੇ ਹਨ। ਉਹ ਮੈਨੂੰ ਇੱਥੇ ਪ੍ਰਤੱਖ (ਸਾਕਸ਼ਾਤ) ਮਿਲੇ ਹਨ। ਇਸ ਲਈ ਮੈਂ ਧੰਨ ਹਾਂ, ਪਰਮ-ਭਾਗ ਵਾਲਾ ਹਾਂ, ਸ਼ੁਕਰ-ਗੁਜ਼ਾਰ ਹਾਂ, ਸ਼ੰਕਾ ਰਹਿਤ ਹਾਂ, ਨਿਸਚਿੰਤ ਹਾਂ ਅਤੇ ਸਦਾ ਸੁਖੀ ਹਾਂ। (147-148)

loop
148

अत एवाऽस्मि धन्योऽहं परमभाग्यवानहम्।

कृतार्थश्चैव निःशङ्को निश्चिन्तोऽस्मि सदा सुखी॥१४८॥

અત એવાઽસ્મિ ધન્યોઽહં પરમભાગ્યવાનહમ્।

કૃતાર્થશ્ચૈવ નિઃશઙ્કો નિશ્ચિન્તોઽસ્મિ સદા સુખી॥૧૪૮॥

At evā’smi dhanyo’ham parama-bhāgyavān aham ।

Kṛutārthash-chaiva nihshanko nishchinto’smi sadā sukhī ॥148॥

આ સ્વામિનારાયણ ભગવાન સર્વકર્તાહર્તા છે, સર્વોપરી છે, નિયામક છે. તેઓ મને અહીં પ્રત્યક્ષ મળ્યા છે. આથી જ હું ધન્ય છું, પરમ ભાગ્યશાળી છું, કૃતાર્થ છું, નિઃશંક છું, નિશ્ચિંત છું અને સદા સુખી છું. (૧૪૭-૧૪૮)

Ā Swāminārāyaṇ Bhagwān sarva-kartā-hartā chhe, sarvoparī chhe, niyāmak chhe. Teo mane ahī pratyakṣh maḷyā chhe. Āthī ja hu dhanya chhu, param bhāgyashāḷī chhu, kṛutārth chhu, nihshank chhu, nishchint chhu ane sadā sukhī chhu. (147-148)

Swaminarayan Bhagwan is the all-doer,14 supreme entity and controller. I have his association here in person. For this very reason, I am joyous, greatly fortunate, fulfilled, without doubts and worries, and forever blissful. (147–148)

14. Creator, sustainer and destroyer.

यह स्वामिनारायण भगवान सर्वकर्ताहर्ता हैं, सर्वोपरि हैं, नियामक हैं। वे मुझे यहाँ प्रत्यक्ष मिले हैं। इसीलिए मैं धन्य हूँ, परम भाग्यशाली हूँ, कृतार्थ हूँ, निःशंक हूँ, निश्चिंत हूँ एवं सदा सुखी हूँ। (१४७-१४८)

हे स्वामिनारायण भगवान सर्वकर्ताहर्ता आहेत, सर्वोपरी आहेत, नियामक आहेत. ते मला येथे प्रत्यक्ष मिळाले आहेत. म्हणूनच मी धन्य आहे, परम भाग्यशाली आहे, कृतार्थ आहे, निःशंक आहे, निश्चिंत आहे आणि सदैव सुखी आहे. (147-148)

ਇਹ ਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਸਰਵ-ਕਰਤਾ-ਧਰਤਾ ਹਨ, ਸਰਵਉੱਚ ਹਨ, ਸ੍ਰਿਸ਼ਟੀ ਨੂੰ ਚਲਾਉਣ ਵਾਲੇ ਹਨ। ਉਹ ਮੈਨੂੰ ਇੱਥੇ ਪ੍ਰਤੱਖ (ਸਾਕਸ਼ਾਤ) ਮਿਲੇ ਹਨ। ਇਸ ਲਈ ਮੈਂ ਧੰਨ ਹਾਂ, ਪਰਮ-ਭਾਗ ਵਾਲਾ ਹਾਂ, ਸ਼ੁਕਰ-ਗੁਜ਼ਾਰ ਹਾਂ, ਸ਼ੰਕਾ ਰਹਿਤ ਹਾਂ, ਨਿਸਚਿੰਤ ਹਾਂ ਅਤੇ ਸਦਾ ਸੁਖੀ ਹਾਂ। (147-148)

loop
149

एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।

प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥१४९॥

એવં પ્રાપ્તેર્મહિમ્નશ્ચ પ્રત્યહં પરિચિન્તનમ્।

પ્રભોઃ પ્રસન્નતાયાશ્ચ કાર્યં સ્થિરેણ ચેતસા॥૧૪૯॥

Evam prāpter mahimnash-cha pratyaham pari-chintanam ।

Prabhoh prasannatāyāsh-cha kāryam sthireṇa chetasā ॥149॥

આ રીતે પરમાત્માની દિવ્ય પ્રાપ્તિનું, મહિમાનું તથા તેમની પ્રસન્નતાનું ચિંતન દરરોજ સ્થિર ચિત્તે કરવું. (૧૪૯)

Ā rīte Paramātmānī divya prāptinu, mahimānu tathā temanī prasannatānu chintan dar-roj sthir chitte karavu. (149)

In this way, with a composed mind, one should reflect daily on one’s divine attainment of Paramatma, his greatness and [attaining] his pleasure. (149)

इस प्रकार परमात्मा की दिव्य प्राप्ति, उनकी महिमा तथा उनकी प्रसन्नता का चिंतन प्रतिदिन स्थिर चित्त से करें। (१४९)

अशा प्रकारे परमात्माच्या दिव्य प्राप्तीचे, महिम्याचे तसेच त्यांच्या प्रसन्नतेचे चिंतन दररोज स्थिर चित्ताने करावे. (149)

ਇਸ ਤਰ੍ਹਾਂ ਪਰਮਾਤਮਾ ਦੀ ਦੈਵੀ ਪ੍ਰਾਪਤੀ, ਉਨ੍ਹਾਂ ਦੀ ਮਹਿਮਾ ਅਤੇ ਉਨ੍ਹਾਂ ਦੀ ਪ੍ਰਸੰਨਤਾ ਦਾ ਚਿੰਤਨ ਹਰ ਦਿਨ ਸਥਿਰ ਮਨ ਨਾਲ ਕਰੋ। (149)

loop
150

देहत्रय-त्र्यवस्थातो ज्ञात्वा भेदं गुणत्रयात्।

स्वात्मनो ब्रह्मणैकत्वं प्रतिदिनं विभावयेत्॥१५०॥

દેહત્રય-ત્ર્યવસ્થાતો જ્ઞાત્વા ભેદં ગુણત્રયાત્।

સ્વાત્મનો બ્રહ્મણૈકત્વં પ્રતિદિનં વિભાવયેત્॥૧૫૦॥

Deha-traya-tryavasthāto gnātvā bhedam guṇa-trayāt ।

Svātmano Brahmaṇaikatvam prati-dinam vibhāvayet ॥150॥

પોતાના આત્માને ત્રણ દેહ, ત્રણ અવસ્થા તથા ત્રણ ગુણથી જુદો સમજી તેની અક્ષરબ્રહ્મ સાથે એકતાની વિભાવના પ્રતિદિન કરવી. (૧૫૦)

Potānā ātmāne traṇ deh, traṇ avasthā tathā traṇ guṇthī judo samajī tenī Akṣharbrahma sāthe ekatānī vibhāvanā pratidin karavī. (150)

Realizing one’s ātmā to be distinct from the three bodies,15 the three states,16 and the three qualities,17 one should every day believe oneself as being one with Aksharbrahman. (150)

15. Three bodies: sthul (gross), sukshma (subtle) and kāran (causal).

16. Three states: jāgrat (waking), swapna (dream) and sushupti (deep sleep).

17. Three qualities: sattvagun, rajogun and tamogun – the three qualities of māyā.

अपनी आत्मा को तीनों शरीर, तीनों अवस्था एवं तीनों गुणों से भिन्न समझकर, उसकी अक्षरब्रह्म के साथ एकता की विभावना प्रतिदिन करें। (१५०)

स्वतःच्या आत्म्याला तीन देह, तीन अवस्था तथा तीन गुणांपेक्षा अतीत समजून त्याची अक्षरब्रह्मांसोबत एकतेची विभावना प्रतिदिनी करावी. (150)

ਆਪਣੀ ਆਤਮਾ ਨੂੰ ਤਿੰਨਾਂ ਸਰੀਰਾਂ, ਤਿੰਨਾਂ ਅਵਸਥਾਵਾਂ ਅਤੇ ਤਿੰਨਾਂ ਗੁਣਾਂ ਤੋਂ ਵੱਖ ਸਮਝ ਕੇ, ਉਸਦੀ ਅਕਸ਼ਰਬ੍ਰਹਮ ਨਾਲ ਇਕ ਹੋਣ ਦੀ ਵਿਭਾਵਨਾ (ਚਿੰਤਨ) ਹਰ ਰੋਜ਼ ਕਰੋ। (150)

loop
SHLOKAS

Type: Keywords Exact phrase