॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

76

भोज्यं नैव न पेयं वा विना पूजां जलादिकम्।

प्रवासगमने चाऽपि पूजां नैव परित्यजेत्॥७६॥

ભોજ્યં નૈવ ન પેયં વા વિના પૂજાં જલાદિકમ્।

પ્રવાસગમને ચાઽપિ પૂજાં નૈવ પરિત્યજેત્॥૭૬॥

Bhojyam naiva na peyam vā vinā pūjām jalādikam ।

Pravāsa-gamane chā’pi pūjām naiva pari-tyajet ॥76॥

પૂજા કર્યા વિના જમવું નહીં ને પાણી વગેરે પણ ન પીવું. પ્રવાસે ગયા હોઈએ તો પણ પૂજાનો ત્યાગ ન કરવો. (૭૬)

Pūjā karyā vinā jamavu nahī ne pāṇī vagere paṇ na pīvu. Pravāse gayā hoīe to paṇ pūjāno tyāg na karavo. (76)

One should not eat food or even drink water or other liquids without performing puja. One should not give up one’s puja even during outings. (76)

पूजा किए बिना भोजन न करें और जल आदि भी न पीएँ। यात्रा के दौरान भी पूजा का त्याग न करें। (७६)

पूजा केल्याशिवाय खाऊ नये आणि पाणीही पिऊ नये. प्रवासात देखील पूजेचा त्याग करू नये. (76)

ਪੂਜਾ ਕੀਤੇ ਬਿਨਾਂ ਭੋਜਨ ਨਾ ਕਰੋ ਅਤੇ ਜਲ ਆਦਿ ਵੀ ਨਾ ਪੀਓ। ਯਾਤਰਾ ਦੌਰਾਨ ਵੀ ਪੂਜਾ ਦਾ ਤਿਆਗ ਨਾ ਕਰੋ। (76)

loop
77

वार्धक्येन च रोगाद्यैरन्याऽऽपद्धेतुना तथा।

पूजार्थम् असमर्थश्चेत् तदाऽन्यैः कारयेत् स ताम्॥७७॥

વાર્ધક્યેન ચ રોગાદ્યૈરન્યાઽઽપદ્ધેતુના તથા।

પૂજાર્થમ્ અસમર્થશ્ચેત્ તદાઽન્યૈઃ કારયેત્ સ તામ્॥૭૭॥

Vārdhakyena cha rogādyair anyā’paddhetunā tathā ।

Pūjārtham asamarthash-chet tadā’nyaih kārayet sa tām ॥77॥

વૃદ્ધાવસ્થા, રોગાદિ તથા અન્ય આપત્તિને લીધે પોતે પૂજા કરવા અસમર્થ હોય તેણે અન્ય પાસે તે પૂજા કરાવવી. (૭૭)

Vṛuddhāvasthā, rogādi tathā anya āpattine līdhe pote pūjā karavā asamarth hoy teṇe anya pāse te pūjā karāvavī. (77)

If one is incapable of doing puja because of old age, illness or other difficulties, one should have one’s puja performed by another. (77)

वृद्धावस्था, रोगादि तथा अन्य आपत्ति के कारण स्वयं पूजा करने में असमर्थ हों तो अन्य के द्वारा वह पूजा कराएँ। (७७)

वृद्धावस्था, रोग किंवा अन्य आपत्तींमुळे स्वतः पूजा करण्यास असमर्थ असल्यास, त्याने कोणा दुसऱ्या कडून पूजा करवून घ्यावी. (77)

ਬਿਰਧ ਅਵਸਥਾ, ਰੋਗ ਆਦਿ ਅਤੇ ਹੋਰ ਔਕੜ (ਬਿਪਦਾ) ਦੇ ਕਾਰਨ ਆਪ ਪੂਜਾ ਕਰਨ ਵਿਚ ਅਸਮਰੱਥ ਹੋਵੋ ਤਾਂ ਹੋਰ ਕਿਸੇ ਤੋਂ ਉਹ ਪੂਜਾ ਕਰਵਾਓ। (77)

loop
78

स्वीयपूजा स्वतन्त्रा तु सर्वै रक्ष्या गृहे पृथक्।

जन्मनो दिवसादेव पूजा ग्राह्या स्वसंततेः॥७८॥

સ્વીયપૂજા સ્વતન્ત્રા તુ સર્વૈ રક્ષ્યા ગૃહે પૃથક્।

જન્મનો દિવસાદેવ પૂજા ગ્રાહ્યા સ્વસંતતેઃ॥૭૮॥

Svīyapūjā svatantrā tu sarvai rakṣhyā gṛuhe pṛuthak ।

Janmano divasād eva pūjā grāhyā sva-santatehe ॥78॥

ઘરમાં પ્રત્યેક સત્સંગીએ પોતાની સ્વતંત્ર પૂજા રાખવી. વળી પુત્ર કે પુત્રીનો જન્મ થાય તે દિવસથી જ સંતાન માટે પૂજા લઈ લેવી. (૭૮)

Gharmā pratyek satsangīe potānī swatantra pūjā rākhavī. Vaḷī putra ke putrīno janma thāy te divasathī ja santān māṭe pūjā laī levī. (78)

Every satsangi in a household should keep their own separate puja. Moreover, one should acquire a puja for a child on the same day that he or she is born. (78)

घर में प्रत्येक सत्संगी अपनी स्वतंत्र पूजा रखे। पुत्र या पुत्री का जन्म हो उसी दिन से अपनी संतान के लिए पूजा-सामग्री ले लें। (७८)

घरातील प्रत्येक सत्संगीनी स्वतःची स्वतंत्र पूजा ठेवावी. तसेच ज्या दिवशी पुत्र किंवा पुत्रीचा जन्म होईल, त्या दिवशीच मुलांसाठी पूजा घेऊन ठेवावी. (78)

ਘਰ ਵਿਚ ਹਰੇਕ ਸਤਿਸੰਗੀ ਆਪਣੀ ਸੁਤੰਤਰ ਪੂਜਾ ਰੱਖੇ। ਪੁੱਤਰ ਜਾਂ ਪੁੱਤਰੀ ਦਾ ਜਨਮ ਹੋਵੇ, ਤਾਂ ਉਸੇ ਦਿਨ ਤੋਂ ਆਪਣੀ ਔਲਾਦ ਲਈ ਪੂਜਾ-ਸਮੱਗਰੀ ਲੈ ਲਓ। (78)

loop
79

भक्तिप्रार्थनसत्सङ्गहेतुना प्रतिवासरम्।

सुन्दरं मन्दिरं स्थाप्यं सर्वैः सत्सङ्गिभिर्गृहे॥७९॥

ભક્તિપ્રાર્થનસત્સઙ્ગહેતુના પ્રતિવાસરમ્।

સુન્દરં મન્દિરં સ્થાપ્યં સર્વૈઃ સત્સઙ્ગિભિર્ગૃહે॥૭૯॥

Bhakti-prārthana-satsanga-hetunā prati-vāsaram ।

Sundaram mandiram sthāpyam sarvaih satsangibhir gṛuhe ॥79॥

નિત્ય પ્રત્યે ભક્તિ, પ્રાર્થના તથા સત્સંગ માટે સર્વે સત્સંગીઓએ ઘરમાં સુંદર મંદિર સ્થાપવું. તેમાં ભક્તિભાવે વિધિવત્ અક્ષર-પુરુષોત્તમ તથા પરંપરામાં આવેલ ગુણાતીત ગુરુઓ પધરાવવા. (૭૯-૮૦)

Nitya pratye bhakti, prārthanā tathā satsang māṭe sarve satsangīoe gharmā sundar mandir sthāpavu. Temā bhakti-bhāve vidhivat Akṣhar-Puruṣhottam tathā paramparāmā āvel guṇātīt guruo padharāvavā. (79-80)

All satsangis should place a beautiful mandir within their homes where they can daily offer devotion, pray and practice satsang. Within the mandir, one should devoutly and ceremonially consecrate the murtis of Akshar-Purushottam and the Gunatit gurus of the tradition. (79–80)

नित्य भक्ति, प्रार्थना तथा सत्संग के लिए सभी सत्संगी घर में सुंदर मंदिर स्थापित करें। उसमें भक्तिभाव से विधिवत् अक्षर-पुरुषोत्तम तथा परंपरा में स्थित गुणातीत गुरुओं का प्रस्थापन करें। (७९-८०)

प्रतिदिन भक्ती, प्रार्थना आणि सत्संग करण्यासाठी सर्व सत्संगींनी घरात सुंदर मंदिर स्थापन करावे. त्यात भक्तिभावाने विधिवत् अक्षरपुरुषोत्तम तसेच परंपरेतील गुणातीत गुरूंची प्रतिष्ठापना करावी. (79-80)

ਨਿੱਤ ਭਗਤੀ, ਪ੍ਰਾਰਥਨਾ ਅਤੇ ਸਤਿਸੰਗ ਲਈ ਸਾਰੇ ਸਤਿਸੰਗੀ ਘਰ ਵਿਚ ਸੋਹਣੇ ਮੰਦਰ ਸਥਾਪਤ ਕਰਨ। ਉਸ ਵਿਚ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਵਿਧੀ-ਪੂਰਵਕ ਅਕਸ਼ਰ-ਪੁਰਸ਼ੋਤਮ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂ ਪਰੰਪਰਾ ਦੀਆਂ ਮੂਰਤੀਆਂ ਸਥਾਪਤ ਕਰਨ। (79-80)

loop
80

प्रस्थाप्यौ विधिवत् तस्मिन्नक्षरपुरुषोत्तमौ।

गुरवश्च गुणातीता भक्त्या परम्परागताः॥८०॥

પ્રસ્થાપ્યૌ વિધિવત્ તસ્મિન્નક્ષરપુરુષોત્તમૌ।

ગુરવશ્ચ ગુણાતીતા ભક્ત્યા પરમ્પરાગતાઃ॥૮૦॥

Prasthāpyau vidhivat tasminn-Akṣhara-Puruṣhottamau ।

Guravash-cha Guṇātītā bhaktyā paramparā-gatāhā ॥80॥

નિત્ય પ્રત્યે ભક્તિ, પ્રાર્થના તથા સત્સંગ માટે સર્વે સત્સંગીઓએ ઘરમાં સુંદર મંદિર સ્થાપવું. તેમાં ભક્તિભાવે વિધિવત્ અક્ષર-પુરુષોત્તમ તથા પરંપરામાં આવેલ ગુણાતીત ગુરુઓ પધરાવવા. (૭૯-૮૦)

Nitya pratye bhakti, prārthanā tathā satsang māṭe sarve satsangīoe gharmā sundar mandir sthāpavu. Temā bhakti-bhāve vidhivat Akṣhar-Puruṣhottam tathā paramparāmā āvel guṇātīt guruo padharāvavā. (79-80)

All satsangis should place a beautiful mandir within their homes where they can daily offer devotion, pray and practice satsang. Within the mandir, one should devoutly and ceremonially consecrate the murtis of Akshar-Purushottam and the Gunatit gurus of the tradition. (79–80)

नित्य भक्ति, प्रार्थना तथा सत्संग के लिए सभी सत्संगी घर में सुंदर मंदिर स्थापित करें। उसमें भक्तिभाव से विधिवत् अक्षर-पुरुषोत्तम तथा परंपरा में स्थित गुणातीत गुरुओं का प्रस्थापन करें। (७९-८०)

प्रतिदिन भक्ती, प्रार्थना आणि सत्संग करण्यासाठी सर्व सत्संगींनी घरात सुंदर मंदिर स्थापन करावे. त्यात भक्तिभावाने विधिवत् अक्षरपुरुषोत्तम तसेच परंपरेतील गुणातीत गुरूंची प्रतिष्ठापना करावी. (79-80)

ਨਿੱਤ ਭਗਤੀ, ਪ੍ਰਾਰਥਨਾ ਅਤੇ ਸਤਿਸੰਗ ਲਈ ਸਾਰੇ ਸਤਿਸੰਗੀ ਘਰ ਵਿਚ ਸੋਹਣੇ ਮੰਦਰ ਸਥਾਪਤ ਕਰਨ। ਉਸ ਵਿਚ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਵਿਧੀ-ਪੂਰਵਕ ਅਕਸ਼ਰ-ਪੁਰਸ਼ੋਤਮ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂ ਪਰੰਪਰਾ ਦੀਆਂ ਮੂਰਤੀਆਂ ਸਥਾਪਤ ਕਰਨ। (79-80)

loop
SHLOKAS

Type: Keywords Exact phrase