॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Mahant

MAHANT CHALLENGE

25

अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्।

सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥२५॥

અતઃ સમાશ્રયેન્નિત્યં પ્રત્યક્ષમક્ષરં ગુરુમ્।

સર્વસિદ્ધિકરં દિવ્યં પરમાત્માઽનુભાવકમ્॥૨૫॥

Atah samāshrayen-nityam pratyakṣham Akṣharam gurum ।

Sarva-siddhi-karam divyam Paramātmā’nubhāvakam ॥25॥

આથી સર્વ અર્થની સિદ્ધિ કરે તથા પરમાત્માનો અનુભવ કરાવે તેવા પ્રત્યક્ષ અક્ષરબ્રહ્મ ગુરુનો આશરો સદાય કરવો. (૨૫)

Āthī sarva arthnī siddhi kare tathā Paramātmāno anubhav karāve tevā pratyakṣh Akṣharbrahma guruno āsharo sadāy karavo. (25)

Therefore, one should always take the refuge of the manifest Aksharbrahman guru, who enables one to attain all objectives and experience Paramatma. (25)

अतः सर्वार्थ-सिद्धिकर तथा परमात्मा का अनुभव करानेवाले प्रत्यक्ष अक्षरब्रह्म गुरु का आश्रय सदैव करें। (२५)

म्हणून सर्व अर्थांची सिद्धी करणारे आणि परमात्म्याचा अनुभव करवणारे अशा प्रत्यक्ष अक्षरब्रह्म गुरुंचा आश्रय सदैव करावा. (25)

loop
64

आह्वानमन्त्रश्चैवंविधः

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥६४॥

આહ્વાનમન્ત્રશ્ચૈવંવિધઃ

ઉત્તિષ્ઠ સહજાનન્દ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાઽક્ષર બ્રહ્મન્નુત્તિષ્ઠ કૃપયા ગુરો॥૬૪॥

Āhvāna-mantrash-chaivam vidhaha:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītā’kṣhara Brahmann-uttiṣhṭha kṛupayā guro ॥64॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama. (64–65)

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
65

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥६५॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥૬૫॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥65॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે સહજાનંદ શ્રીહરિ! હે પુરુષોત્તમ! કૃપા કરીને ઉઠો. હે અક્ષરબ્રહ્મ ગુણાતીત ગુરુ! કૃપા કરીને ઉઠો. મારી પૂજા સ્વીકારવા માટે મારા આત્મામાંથી પધારો. આપના દિવ્ય સાંનિધ્ય અને દર્શનથી મારું સૌભાગ્ય વધે છે.

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

†Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Sahajānand Shrī Hari! He Puruṣhottam! Kṛupā karīne uṭho. He Akṣharbrahma Guṇātīt guru! Kṛupā karīne uṭho. Mārī pūjā svīkāravā māṭe mārā ātmāmāthī padhāro. Āpanā divya sānnidhya ane darshanthī māru saubhāgya vadhe chhe.

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama.11 (64–65)

11. This mantra should be recited as written. The meaning of this mantra is as follows: “O Sahajanand Shri Hari! O Purushottam! O Aksharbrahman Gunatit gurus! Please shower compassion [upon me] and awaken. Please come forth from my ātmā, to accept my puja. I become more blessed due to your divine presence and darshan.”

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपया जागिए। हे अक्षरब्रह्म गुणातीत गुरु! कृपया जागिए। मेरी पूजा को स्वीकार करने के लिए मेरी आत्मा में से पधारिए। आपके दिव्य सांनिध्य और दर्शन से मेरे सौभाग्य की अभिवृद्धि होती है।

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
73

पुनरागमनमन्त्रश्चैवंविधः

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥७३॥

પુનરાગમનમન્ત્રશ્ચૈવંવિધઃ

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાઽથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥૭૩॥

Punar-āgamana-mantrash-chaivam vidhaha:

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā ।

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama ॥73॥

પુનરાગમન મંત્ર આ પ્રમાણે છે:

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥ (૭૩)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે અક્ષરબ્રહ્મ સહિત બિરાજમાન પુરુષોત્તમ નારાયણ! આપની પૂજા ભક્તિભાવથી અને દિવ્યભાવથી જ મેં સંપન્ન કરી છે. હવે આપ મારા આત્માને વિષે વિરાજિત થાઓ.

Punarāgaman mantra ā pramāṇe chhe:

Bhaktyaiva divy-abhāvena pūjā te sam-anuṣhṭhitā ।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama ॥ (73)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Akṣharbrahma sahit birājmān Puruṣhottam Nārāyaṇ! Āpanī pūjā bhakti-bhāvthī ane divya-bhāvthī ja me sampanna karī chhe. Have āp mārā ātmāne viṣhe virājit thāo.

The Punaragaman Mantra is as follows:

Bhaktyaiva divya-bhāvena pujā te sam-anushthitā,

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama.13 (73)

13. This mantra should be recited as written. The meaning of this mantra is as follows: “O Purushottam Narayan together with Aksharbrahman! I have performed your puja with devotion and divyabhāv. Now, please reside within my ātmā.”

पुनरागमन मंत्र इस प्रकार है:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता ।

गच्छाथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥ (७३)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे अक्षरपुरुषोत्तम महाराज! मैंने भक्ति और दिव्यभाव से आपकी पूजा संपन्न की है। अब आप मेरी आत्मा में बिराजिए।

पुनरागमन मंत्र या प्रमाणे आहे:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥4 (73)

4मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे अक्षर सहित विराजमान अशे परुषोत्तम महाराज! आपली पूजा भक्तिभावाने आणि दिव्यभावानेच मी संपन्न केली आहे. आता तुम्ही माझ्या आत्म्यामध्ये विराजमान व्हावे.”

loop
96

स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः।

परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥९६॥

સ્વામિનારાયણઃ સાક્ષાદક્ષરાધિપતિર્હરિઃ।

પરમાત્મા પરબ્રહ્મ ભગવાન્ પુરુષોત્તમઃ॥૯૬॥

Swāminārāyaṇah sākṣhād-Akṣharādhipatir-Harihi ।

Paramātmā Parabrahma Bhagavān Puruṣhottamaha ॥96॥

અક્ષરાધિપતિ સ્વામિનારાયણ ભગવાન સાક્ષાત્ પરમાત્મા પરબ્રહ્મ પુરુષોત્તમ હરિ છે. (૯૬)

Akṣharādhipati Swāminārāyaṇ Bhagwān sākṣhāt Paramātmā Parabrahma Puruṣhottam Hari chhe. (96)

Swaminarayan Bhagwan, the sovereign of Akshar, is the manifest form of Paramatma Parabrahman Purushottam Hari. (96)

अक्षराधिपति भगवान श्रीस्वामिनारायण साक्षात् परमात्मा परब्रह्म पुरुषोत्तम श्रीहरि हैं। (९६)

अक्षराधिपती स्वामिनारायण भगवान साक्षात परमात्मा परब्रह्म पुरुषोत्तम हरि आहेत. (96)

loop
SHLOKAS

Type: Keywords Exact phrase