॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Pramukh

PRAMUKH CHALLENGE

48

विचार्यैवं बलं रक्षेद् नाऽऽश्रितो निर्बलो भवेत्।

आनन्दितो भवेन्नित्यं भगवद्‌बलवैभवात्॥४८॥

વિચાર્યૈવં બલં રક્ષેદ્ નાઽઽશ્રિતો નિર્બલો ભવેત્।

આનન્દિતો ભવેન્નિત્યં ભગવદ્‌બલવૈભવાત્॥૪૮॥

Vichāryaivam balam rakṣhed nā’shrito nirbalo bhavet ।

Ānandito bhaven-nityam Bhagavad bala vaibhavāt ॥48॥

આ રીતે વિચારનું બળ રાખી આશ્રિત ભક્ત ક્યારેય હિંમત ન હારે અને ભગવાનના બળે આનંદમાં રહે. (૪૮)

Ā rīte vichārnu baḷ rākhī āshrit bhakta kyārey himmat na hāre ane Bhagwānnā baḷe ānandmā rahe. (48)

With the strength of such thoughts, a devotee who has taken refuge never loses courage and remains joyous due to the strength of Bhagwan. (48)

इस तरह विचार का बल रखकर आश्रित भक्त कदापि हिम्मत न हारे और भगवान के बल से सदा आनंद में रहे। (४८)

अशा रीतीने विचारांचे बळ राखून, आश्रित भक्ताने कधीही हिंमत न हारता भगवंतांच्या बळाने आनंदात रहावे. (48)

loop
59

हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ।

तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥५९॥

હરિર્બ્રહ્મગુરુશ્ચૈવ ભવતો મોક્ષદાયકૌ।

તયોરેવ હિ કર્તવ્યં ધ્યાનં માનસપૂજનમ્॥૫૯॥

Harir Brahma-gurush-chaiva bhavato mokṣha-dāyakau ।

Tayor eva hi kartavyam dhyānam mānasa-pūjanam ॥59॥

ભગવાન અને બ્રહ્મસ્વરૂપ ગુરુ જ મોક્ષદાતા છે. તેમનાં જ ધ્યાન તથા માનસી પૂજા કરવાં. (૫૯)

Bhagwān ane brahmaswarūp guru ja mokṣha-dātā chhe. Temanā ja dhyān tathā mānasī pūjā karavā. (59)

Only Bhagwan and the Brahmaswarup guru can bestow moksha. Therefore, one should only meditate upon them and perform their mānsi puja. (59)

भगवान और ब्रह्मस्वरूप गुरु ही मोक्षदाता हैं। उनका ही ध्यान तथा मानसी पूजा करें। (५९)

भगवंत आणि ब्रह्मस्वरुप गुरूच मोक्षदाता आहेत. त्यांचेच ध्यान आणि मानसपूजा करावी. (59)

loop
64

आह्वानमन्त्रश्चैवंविधः

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥६४॥

આહ્વાનમન્ત્રશ્ચૈવંવિધઃ

ઉત્તિષ્ઠ સહજાનન્દ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાઽક્ષર બ્રહ્મન્નુત્તિષ્ઠ કૃપયા ગુરો॥૬૪॥

Āhvāna-mantrash-chaivam vidhaha:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītā’kṣhara Brahmann-uttiṣhṭha kṛupayā guro ॥64॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama. (64–65)

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
65

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥६५॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥૬૫॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥65॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે સહજાનંદ શ્રીહરિ! હે પુરુષોત્તમ! કૃપા કરીને ઉઠો. હે અક્ષરબ્રહ્મ ગુણાતીત ગુરુ! કૃપા કરીને ઉઠો. મારી પૂજા સ્વીકારવા માટે મારા આત્મામાંથી પધારો. આપના દિવ્ય સાંનિધ્ય અને દર્શનથી મારું સૌભાગ્ય વધે છે.

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

†Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Sahajānand Shrī Hari! He Puruṣhottam! Kṛupā karīne uṭho. He Akṣharbrahma Guṇātīt guru! Kṛupā karīne uṭho. Mārī pūjā svīkāravā māṭe mārā ātmāmāthī padhāro. Āpanā divya sānnidhya ane darshanthī māru saubhāgya vadhe chhe.

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama.11 (64–65)

11. This mantra should be recited as written. The meaning of this mantra is as follows: “O Sahajanand Shri Hari! O Purushottam! O Aksharbrahman Gunatit gurus! Please shower compassion [upon me] and awaken. Please come forth from my ātmā, to accept my puja. I become more blessed due to your divine presence and darshan.”

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपया जागिए। हे अक्षरब्रह्म गुणातीत गुरु! कृपया जागिए। मेरी पूजा को स्वीकार करने के लिए मेरी आत्मा में से पधारिए। आपके दिव्य सांनिध्य और दर्शन से मेरे सौभाग्य की अभिवृद्धि होती है।

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
73

पुनरागमनमन्त्रश्चैवंविधः

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥७३॥

પુનરાગમનમન્ત્રશ્ચૈવંવિધઃ

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાઽથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥૭૩॥

Punar-āgamana-mantrash-chaivam vidhaha:

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā ।

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama ॥73॥

પુનરાગમન મંત્ર આ પ્રમાણે છે:

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥ (૭૩)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે અક્ષરબ્રહ્મ સહિત બિરાજમાન પુરુષોત્તમ નારાયણ! આપની પૂજા ભક્તિભાવથી અને દિવ્યભાવથી જ મેં સંપન્ન કરી છે. હવે આપ મારા આત્માને વિષે વિરાજિત થાઓ.

Punarāgaman mantra ā pramāṇe chhe:

Bhaktyaiva divy-abhāvena pūjā te sam-anuṣhṭhitā ।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama ॥ (73)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Akṣharbrahma sahit birājmān Puruṣhottam Nārāyaṇ! Āpanī pūjā bhakti-bhāvthī ane divya-bhāvthī ja me sampanna karī chhe. Have āp mārā ātmāne viṣhe virājit thāo.

The Punaragaman Mantra is as follows:

Bhaktyaiva divya-bhāvena pujā te sam-anushthitā,

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama.13 (73)

13. This mantra should be recited as written. The meaning of this mantra is as follows: “O Purushottam Narayan together with Aksharbrahman! I have performed your puja with devotion and divyabhāv. Now, please reside within my ātmā.”

पुनरागमन मंत्र इस प्रकार है:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता ।

गच्छाथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥ (७३)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे अक्षरपुरुषोत्तम महाराज! मैंने भक्ति और दिव्यभाव से आपकी पूजा संपन्न की है। अब आप मेरी आत्मा में बिराजिए।

पुनरागमन मंत्र या प्रमाणे आहे:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥4 (73)

4मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे अक्षर सहित विराजमान अशे परुषोत्तम महाराज! आपली पूजा भक्तिभावाने आणि दिव्यभावानेच मी संपन्न केली आहे. आता तुम्ही माझ्या आत्म्यामध्ये विराजमान व्हावे.”

loop
SHLOKAS

Type: Keywords Exact phrase