॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Pramukh

SHASTRIJI/GUNATIT CHALLENGE

61

मध्ये तु स्थापयेत्तत्र ह्यक्षरपुरुषोत्तमौ।

स्वामिनं हि गुणातीतं महाराजं च तत्परम्॥६१॥

મધ્યે તુ સ્થાપયેત્તત્ર હ્યક્ષરપુરુષોત્તમૌ।

સ્વામિનં હિ ગુણાતીતં મહારાજં ચ તત્પરમ્॥૬૧॥

Madhye tu sthāpayet tatra hyakṣhara-Puruṣhottamau ।

Swāminam hi Guṇātītam Mahārājam cha tat param ॥61॥

તેમાં મધ્યમાં અક્ષર તથા પુરુષોત્તમની મૂર્તિ પધરાવવી એટલે કે ગુણાતીતાનંદ સ્વામી તથા તેમનાથી પર એવા મહારાજને પધરાવવા. (૬૧)

Temā madhyamā Akṣhar tathā Puruṣhottamnī mūrti padharāvavī eṭale ke Guṇātītānand Swāmī tathā temanāthī par evā Mahārājne padharāvavā. (61)

In the center, one should arrange the murtis of Akshar and Purushottam, that is, Gunatitanand Swami and the one who transcends him, [Shriji] Maharaj. (61)

इसमें मध्य में अक्षर तथा पुरुषोत्तम की मूर्ति स्थापित करें अर्थात् गुणातीतानंद स्वामी तथा उनके भी अधिपति भगवान श्रीस्वामिनारायण को स्थापित करें। (६१)

त्यात मधोमध अक्षर तथा पुरुषोत्तमांची मूर्ती स्थापावी, म्हणजेच गुणातीतानंद स्वामी तथा त्यांच्याहून अतीत असलेले महाराजांची स्थापना करावी. (61)

loop
62

प्रमुखस्वामिपर्यन्तं प्रत्येकगुरुमूर्तयः।

प्रस्थाप्याः सेवितानां च प्रत्यक्षं मूर्तयः स्वयम्॥६२॥

પ્રમુખસ્વામિપર્યન્તં પ્રત્યેકગુરુમૂર્તયઃ।

પ્રસ્થાપ્યાઃ સેવિતાનાં ચ પ્રત્યક્ષં મૂર્તયઃ સ્વયમ્॥૬૨॥

Pramukha-Swāmi-paryantam pratyeka-guru-mūrtayaha ।

Prasthāpyāh sevitānām cha pratyakṣham mūrtayah svayam ॥62॥

ત્યાર બાદ પ્રમુખસ્વામી મહારાજ પર્યંત પ્રત્યેક ગુરુઓની મૂર્તિઓ પધરાવવી તથા પોતે પ્રત્યક્ષ સેવ્યા હોય તે ગુરુઓની મૂર્તિઓ પધરાવવી. (૬૨)

Tyār bād Pramukh Swāmī Mahārāj paryant pratyek guruonī mūrtio padharāvavī tathā pote pratyakṣh sevyā hoy te guruonī mūrtio padharāvavī. (62)

One should then place the murtis of each guru up to Pramukh Swami Maharaj and the murtis of the gurus whom one has personally served. (62)

तत्पश्चात् प्रमुखस्वामीजी महाराज-पर्यंत प्रत्येक गुरु की मूर्ति स्थापित करें तथा जिन गुरुओं का स्वयं ने प्रत्यक्ष सेवन किया हो, उन गुरुओं की मूर्तियाँ स्थापित करें। (६२)

त्यानंतर प्रमुख स्वामी महाराजांपर्यंत प्रत्येक गुरूंच्या मूर्तींची स्थापना करावी आणि आपण स्वतः ज्या प्रत्यक्ष गुरूंची सेवा करत आहोत त्यांची मूर्ती स्थापन करावी. (62)

loop
63

आह्वानश्लोकमुच्चार्य हरिं च गुरुमाह्वयेत्।

हस्तौ बद्ध्वा नमस्कारं कुर्याद्धि दासभावतः॥६३॥

આહ્વાનશ્લોકમુચ્ચાર્ય હરિં ચ ગુરુમાહ્વયેત્।

હસ્તૌ બદ્ધ્વા નમસ્કારં કુર્યાદ્ધિ દાસભાવતઃ॥૬૩॥

Āhvāna-shlokam uchchārya Harim cha gurum āhvayet ।

Hastau baddhvā namaskāram kuryāddhi dāsa-bhāvataha ॥63॥

ત્યાર બાદ આહ્વાન શ્લોક બોલીને મહારાજ તથા ગુરુઓનું આહ્વાન કરવું. બે હાથ જોડી દાસભાવે નમસ્કાર કરવા. (૬૩)

Tyār bād āhvān shlok bolīne Mahārāj tathā Guruonu āhvān karavu. Be hāth joḍī dāsbhāve namaskār karavā. (63)

Thereafter, one should invite [Shriji] Maharaj and the gurus by reciting the Ahvan Mantra.10 One should bow with folded hands and with dāsbhāv. (63)

10. The Ahvan Mantra is a verse recited to invite Bhagwan into one’s puja.

उसके पश्चात् आह्वान श्लोक बोलकर भगवान तथा गुरुओं का आह्वान करें। दोनों हाथ जोड़कर दासभाव से नमस्कार करें। (६३)

त्यानंतर आवाहन श्लोकाचे उच्चारण करून महाराज तसेच गुरूंना आवाहन करावे. हात जोडून दास्यभावाने नमस्कार करावा. (63)

loop
64

आह्वानमन्त्रश्चैवंविधः

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥६४॥

આહ્વાનમન્ત્રશ્ચૈવંવિધઃ

ઉત્તિષ્ઠ સહજાનન્દ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાઽક્ષર બ્રહ્મન્નુત્તિષ્ઠ કૃપયા ગુરો॥૬૪॥

Āhvāna-mantrash-chaivam vidhaha:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītā’kṣhara Brahmann-uttiṣhṭha kṛupayā guro ॥64॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama. (64–65)

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
65

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥६५॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥૬૫॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥65॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે સહજાનંદ શ્રીહરિ! હે પુરુષોત્તમ! કૃપા કરીને ઉઠો. હે અક્ષરબ્રહ્મ ગુણાતીત ગુરુ! કૃપા કરીને ઉઠો. મારી પૂજા સ્વીકારવા માટે મારા આત્મામાંથી પધારો. આપના દિવ્ય સાંનિધ્ય અને દર્શનથી મારું સૌભાગ્ય વધે છે.

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

†Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Sahajānand Shrī Hari! He Puruṣhottam! Kṛupā karīne uṭho. He Akṣharbrahma Guṇātīt guru! Kṛupā karīne uṭho. Mārī pūjā svīkāravā māṭe mārā ātmāmāthī padhāro. Āpanā divya sānnidhya ane darshanthī māru saubhāgya vadhe chhe.

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama.11 (64–65)

11. This mantra should be recited as written. The meaning of this mantra is as follows: “O Sahajanand Shri Hari! O Purushottam! O Aksharbrahman Gunatit gurus! Please shower compassion [upon me] and awaken. Please come forth from my ātmā, to accept my puja. I become more blessed due to your divine presence and darshan.”

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपया जागिए। हे अक्षरब्रह्म गुणातीत गुरु! कृपया जागिए। मेरी पूजा को स्वीकार करने के लिए मेरी आत्मा में से पधारिए। आपके दिव्य सांनिध्य और दर्शन से मेरे सौभाग्य की अभिवृद्धि होती है।

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
SHLOKAS

Type: Keywords Exact phrase