॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Yogi

YOGI CHALLENGE

19

आश्रयदीक्षामन्त्रश्चैवंविधः

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥१९॥

આશ્રયદીક્ષામન્ત્રશ્ચૈવંવિધઃ

ધન્યોઽસ્મિ પૂર્ણકામોઽસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાઽઽશ્રયાત્ ॥૧૯॥

Āshraya-dīkṣhā-mantrash-chaivam vidhaha:

Dhanyo’smi pūrṇakāmo’smi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇā’shrayāt ॥19॥

આશ્રયદીક્ષા મંત્ર આ પ્રમાણે છે:

ધન્યોસ્મિ પૂર્ણકામોસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાશ્રયાત્॥ (૧૯)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: અક્ષરબ્રહ્મ ગુરુના યોગે સ્વામિનારાયણ ભગવાનનો આશરો કરવાથી હું ધન્ય છું, પૂર્ણકામ છું, નિષ્પાપ, નિર્ભય અને સુખી છું.

Āshraya-dīkṣhā mantra ā pramāṇe chhe:

Dhanyosmi pūrṇakāmosmi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇ-āshrayāt ॥ (19)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: Akṣharbrahma gurunā yoge Swāminārāyaṇ Bhagwānno āsharo karavāthī hu dhanya chhu, pūrṇakām chhu, niṣhpāp, nirbhay ane sukhī chhu.

The Ashray Diksha Mantra is as follows:

Dhanyo’smi purna-kāmo’smi

nishpāpo nirbhayah sukhi;

Akshara-guru-yogena

Swaminārāyan-āshrayat.4 (19)

4. This mantra should be recited as written. The meaning of this mantra is as follows: “Having taken refuge in Swaminarayan Bhagwan through the association of the Aksharbrahman guru, I am blessed, I am fulfilled, I am without sins, I am fearless and I am blissful.”

आश्रयदीक्षामंत्र इस प्रकार है:

धन्योस्मि पूर्णकामोस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाश्रयात् ॥ (१९)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: अक्षरब्रह्म गुरु के योग से भगवान श्रीस्वामिनारायण का आश्रय करने से मैं धन्य हूँ, पूर्णकाम हूँ, निष्पाप, निर्भय और सुखी हूँ।

आश्रयदीक्षामंत्र या प्रमाणे आहे:

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥1 (19)

1मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, अक्षरब्रह्म गुरूंच्या योगाने स्वामिनारायण भगवंतांचा आश्रय घेतल्याने मी धन्य आहे, पूर्णकाम आहे, निष्पाप, निर्भय आणि सुखी आहे.

loop
22

गुरुं ब्रह्मस्वरूपं तु विना न संभवेद् भवे।

तत्त्वतो ब्रह्मविद्यायाः साक्षात्कारो हि जीवने॥२२॥

ગુરું બ્રહ્મસ્વરૂપં તુ વિના ન સંભવેદ્ ભવે।

તત્ત્વતો બ્રહ્મવિદ્યાયાઃ સાક્ષાત્કારો હિ જીવને॥૨૨॥

Gurum Brahmaswarūpam tu vinā na sambhaved bhave ।

Tattvato brahmavidyāyāh sākṣhātkāro hi jīvane ॥22॥

આ સંસારમાં બ્રહ્મસ્વરૂપ ગુરુ વિના જીવનમાં બ્રહ્મવિદ્યાનો તત્ત્વે કરીને સાક્ષાત્કાર ન થઈ શકે. (૨૨)

Ā sansārmā brahmaswarūp guru vinā jīvanmā brahma-vidyāno tattve karīne sākṣhātkār na thaī shake. (22)

In this world, brahmavidyā cannot be fully realized in life without the Brahmaswarup guru.6 (22)

6. ‘Brahmaswarup guru’ refers to the Aksharbrahman guru.

इस संसार में ब्रह्मस्वरूप गुरु के बिना जीवन में ब्रह्मविद्या का तत्त्वतः साक्षात्कार संभव नहीं है। (२२)

या संसारात ब्रह्मस्वरूप गुरूंशिवाय जीवनात ब्रह्मविद्येचा तत्त्वरूपाने साक्षात्कार होऊ शकत नाही. (22)

loop
23

नोत्तमो निर्विकल्पश्च निश्चयः परमात्मनः।

न स्वात्मब्रह्मभावोऽपि ब्रह्माऽक्षरं गुरुं विना॥२३॥

નોત્તમો નિર્વિકલ્પશ્ચ નિશ્ચયઃ પરમાત્મનઃ।

ન સ્વાત્મબ્રહ્મભાવોઽપિ બ્રહ્માઽક્ષરં ગુરું વિના॥૨૩॥

Nottamo nirvikalpash-cha nishchayah Paramātmanaha ।

Na svātma-brahma-bhāvo’pi Brahmā’kṣharam gurum vinā ॥23॥

અક્ષરબ્રહ્મ ગુરુ વિના પરમાત્માનો ઉત્તમ નિર્વિકલ્પ નિશ્ચય ન થઈ શકે તથા પોતાના આત્માને વિષે બ્રહ્મભાવ પણ પ્રાપ્ત ન થઈ શકે. (૨૩)

Akṣharbrahma guru vinā Paramātmāno uttam nirvikalp nishchay na thaī shake tathā potānā ātmāne viṣhe brahmabhāv paṇ prāpta na thaī shake. (23)

Without the Aksharbrahman guru, supreme, unwavering conviction (nishchay) in Paramatma cannot be attained and one’s ātmā also cannot acquire brahmabhāv. (23)

अक्षरब्रह्म गुरु के बिना परमात्मा का उत्तम निर्विकल्प निश्चय नहीं होता तथा अपनी आत्मा में ब्रह्मभाव भी प्राप्त नहीं होता। (२३)

अक्षरब्रह्म गुरूंशिवाय परमात्म्याविषयी उत्तम निर्विकल्प निश्चय होऊ शकत नाही, तसेच स्वतःच्या आत्म्याविषयी ब्रह्मभावही प्राप्त होऊ शकत नाही. (23)

loop
24

नैवाऽपि तत्त्वतो भक्तिः परमानन्दप्रापणम्।

नाऽपि त्रिविधतापानां नाशो ब्रह्मगुरुं विना॥२४॥

નૈવાઽપિ તત્ત્વતો ભક્તિઃ પરમાનન્દપ્રાપણમ્।

નાઽપિ ત્રિવિધતાપાનાં નાશો બ્રહ્મગુરું વિના॥૨૪॥

Naivā’pi tattvato bhaktih paramānanda-prāpaṇam ।

Nā’pi trividha-tāpānām nāsho Brahma-gurum vinā ॥24॥

બ્રહ્મસ્વરૂપ ગુરુ વિના યથાર્થ ભક્તિ પણ ન થઈ શકે, પરમ આનંદની પ્રાપ્તિ ન થાય અને ત્રિવિધ તાપનો નાશ પણ ન થાય. (૨૪)

Brahmaswarūp guru vinā yathārth bhakti paṇ na thaī shake, param ānandnī prāpti na thāy ane trividh tāpano nāsh paṇ na thāy. (24)

Without the Brahmaswarup guru, perfect devotion also cannot be offered, ultimate bliss cannot be attained and the three types of misery7 also cannot be eradicated. (24)

7. The three types of misery are those that stem from other beings, the deities and personal shortcomings.

ब्रह्मस्वरूप गुरु के बिना यथार्थ भक्ति भी नहीं होती, परम आनंद की प्राप्ति भी नहीं होती और त्रिविध ताप का नाश भी नहीं होता। (२४)

ब्रह्मस्वरुप गुरूंशिवाय यथार्थ भक्तीही होऊ शकत नाही, परम आनंदाची प्राप्ती होऊ शकत नाही आणि त्रिविध तापांचा नाशही होऊ शकत नाही. (24)

loop
25

अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्।

सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥२५॥

અતઃ સમાશ્રયેન્નિત્યં પ્રત્યક્ષમક્ષરં ગુરુમ્।

સર્વસિદ્ધિકરં દિવ્યં પરમાત્માઽનુભાવકમ્॥૨૫॥

Atah samāshrayen-nityam pratyakṣham Akṣharam gurum ।

Sarva-siddhi-karam divyam Paramātmā’nubhāvakam ॥25॥

આથી સર્વ અર્થની સિદ્ધિ કરે તથા પરમાત્માનો અનુભવ કરાવે તેવા પ્રત્યક્ષ અક્ષરબ્રહ્મ ગુરુનો આશરો સદાય કરવો. (૨૫)

Āthī sarva arthnī siddhi kare tathā Paramātmāno anubhav karāve tevā pratyakṣh Akṣharbrahma guruno āsharo sadāy karavo. (25)

Therefore, one should always take the refuge of the manifest Aksharbrahman guru, who enables one to attain all objectives and experience Paramatma. (25)

अतः सर्वार्थ-सिद्धिकर तथा परमात्मा का अनुभव करानेवाले प्रत्यक्ष अक्षरब्रह्म गुरु का आश्रय सदैव करें। (२५)

म्हणून सर्व अर्थांची सिद्धी करणारे आणि परमात्म्याचा अनुभव करवणारे अशा प्रत्यक्ष अक्षरब्रह्म गुरुंचा आश्रय सदैव करावा. (25)

loop
SHLOKAS

Type: Keywords Exact phrase