Swāminārāyaṇa-Siddhānta-Kārikāh
(Akṣhara-Puruṣhottama-Darshana-Sangrahah)
Mangaladhārā
Mangalam
Mangalam Sahajānandah Shrīharir-mangalam shubham;
Mangalam Nīlakaṇṭho hi Swāminārāyaṇah sadā. 1
Ādau bhaktyanga-janmā gahana-vana-gatir-nīlakaṇṭha-swarūpe,
Siddhānta-sthāpanārtham sthiti-mati-dayayā sampradāya-pratiṣhṭhām;
Kṛutvā yāgān ahimsān sahaja-sukha-karān tyāgino mandirāṇi,
Prākaṭyam brahmaṇi swam sakala-jana-hite sthāpayan dhām yātah. 2
Eko devah Swāminārāyaṇo’yam
Eko mantrah Swāminārāyaṇeti;
Eko vedyah Swāminārāyaṇo’yam
Ekopāsyah Swāminārāyaṇo nah. 3
Akṣhara-Puruṣhottama-Vandanā
Swāminārāyaṇam naumi hyakṣharapuruṣhottamam;
Swāminārāyaṇau naumi hyakṣharapuruṣhottamau. 4
Pramāṇa-kāraṇam naumi hyakṣharapuruṣhottamau;
Māyāmuktā’dhipau naumi hyakṣharapuruṣhottamau. 5
Sarjana-kāraṇam naumi hyakṣharapuruṣhottamau;
Sarvāntaryāmiṇau naumi hyakṣharapuruṣhottamau. 6
Jīveshvarādhipau naumi hyakṣharapuruṣhottamau;
Sādhana-shaktidau naumi hyakṣharapuruṣhottamau. 7
Parama-muktidau naumi hyakṣharapuruṣhottamau;
Pratyakṣha-mangalam naumi hyakṣharapuruṣhottamau. 8
Sudhā-shāstra-sulekhārtham yenā’ham prerito mudā;
Nārāyaṇa-swarūpam tam praṇaumi pramukham gurum. 9
Yagnapuruṣhastavah
Siddhānta-puṣhpa-sufalāmṛuta-divyagandhī
yasmād vasanta-tilakashcha vasanta-janmā;
Rūḍho hi yagnapuruṣho bhuvi tattva-vṛukṣhash-
chhando vasanta-tilakā tvarate sugāne. 10
Nishchitya brahma-parabrahma-swarūpatattvam
shāstrāchcha sadguru-mukhāt swadhiyā sayuktim;
Prāyojayat sakalabuddhisuchāturīam svāam
brahmākṣharasya khalu ḍiṇḍima-bhavya-ghoṣhe. 11
Kolāhalashcha kalahashcha kukarma-ghātāh
soḍhāh suhāsa-vadanen prasāda-buddhyā;
Duṣhṭā na kvāpi saraṇī pratikāra-bhāvāt
siddhānta-satya-parirakṣhaṇa-baddha-dṛuṣhṭeh. 12
Te pancha sādhuniyamā nanu pancha divyā
brahmākṣharam tadadhipo harikṛuṣhṇadevah;
Evam samādara-dhṛutam paramuktivartma
brahmāṇḍa-jīva-sakala-bhramaṇāvyudāse. 13
Vārtāmupāsanaparām kurute nitāntam
hṛudbhedinīm hṛudaya-nirjharaṇāmṛutāḍhyām;
Arkāgamāvadhitayā guru-gauraveṇa
brahmākṣharasya puruṣhottama-sarvakartuh. 14
Shrīvardhamāna-purabhogavatī-taṭasthe
vṛuttālaya-sthitimatā haridhām baddham;
Bochāsaṇe pramukha-tīrthakṛutā kṛutāni
sāranga-durganagarādiṣhu mandirāṇi. 15
Bhikṣhāṭanam pratidinam prabhurekachchhatram
pāṣhāṇa-dravya-sujanātivirakta-kālah;
Nyūnashcha sādhu-haribhakta-gaṇas-tathāpi
sansthāmaho’yamakarot suvirūḍhamūlām. 16
Vishve hyupāsanavidheh suvikāsa-hetor-
ānanda=brahma satatam sahajo hi yogī;
Vātsalya-mūrti-sukhadashcha prasannachetāh
swaikyen divya-suguṇaih parichāyito’sti. 17
Naikātmanah parama-mokṣhapatham vinetum
dīrghekṣhaṇen swadhiyā cha vichakṣhaṇo’yam;
Utsāha-dhairya-karuṇā-rasa-sannipātam
yogyāshiṣhā mama gurum pramukham chakāra. 18
Nārāyaṇaswarūpā’bhidhyānam
Nārāyaṇaswarūpo’yam sākṣhād brahmā’kṣharam guruh;
Guṇāḍhyah pramukhah preṣhṭho bhaktyā’bhidhyāyate mayā. 19
Brahmāsi sachchidānando nirvikalpa-samādhimān;
Niransho nirvikāro’si dehāvasthā-parastathā. 20
Anādikālatah sarva-māyikopādhivarjitah;
Panchasu vartamāneṣhu nityam-akhaṇḍita-sthitih. 21
Sthitapragnah paro yogī nivṛutto’si pravartane;
Jnyānavānshcha guṇātītah preṣhṭho’si sarvato hareh. 22
Paramaikāntiko bhakto divyabhāva-ratah sadā;
Nishchayaste nirutthāna uttama-nirvikalpakah. 23
Jnyāna-yagnamayo nityam shrīharyājnyānu-pālakah;
Vyatyeti tvaddivārātram bhagavat-kīrtanādiṣhu. 24
Shrīhari-parabhāvagnah sevyo’pi bhagavāniva;
Vartase tvam sadādāsah Swāmi-sevaka-bhāvatah. 25
Paramātma-swarūpasya tvam hi nishchāyako guruh;
Anādikarmajā māyā tvayaiva tu vidāryate. 26
Yathāvat prabhu-māhātmyam dharma ekāntikastathā;
Brahmabhāvah swasangena prasthāpyate madātmani. 27
Divyo’si madguruh sākṣhāt tvam parabrahma-dhārakah;
Mokṣho brāhmī sthitishchaiva karāgre te prasangatah. 28
Evam dhyātvā tvadājnyāyāmanuvṛuttau cha vartanam;
Sarvathā sarvadā bhūyāt prārthaye bhadra-bhāvatah. 29
Shuddha-bhāvena yo bhakto brahmamantā bhaved hṛudā;
Sākṣhātkuryāt param brahma brahmarūpe nijātmani. 30
Abhyarthanā
Brahmajnyāna-vichāra-chāru-viṣhaya-brahmā’kṣharādhīshayoh
Siddhāntān-jana-hetu-yagnapuruṣhe brahmaswarūpe punh;
Granthā’’jnyā-karaṇa-prafulla-pramukhe pratyakṣha-nārāyaṇe
Lekhārambha-mahotsave’bhiramatām divyā matirme shubhā. 31
Gurureva mama dhyānam vyākhyānam me guruh sadā;
Gurureva mama jnyānam sugānam gurureva cha. 32
Mahanta-Swāminam naumi brahmavidyā-prabodhakam;
Nirvairam paramam shāntam kṛupālum me gurum priyam. 33
Shāstre shāstre’tibhaktyā tvadabhihitavare sampradāyā’rtha-puṣhṭyai;
Vākye vākye tvadīye sakala-hitakare satya-siddhānta-dṛuṣhṭyai;
Kārye kārye madīye satata-maharahas-tvatsahatvā’nubhūtyai;
Shvāse shvāse hyabhīkṣhṇam mama hṛudayajhare vātu vishvāsanādah. 34
Yadev paṭhyate nityam likhyate yad vimṛushyate;
Sapramāṇam suyuktyā cha nirṇīya pratipādyate. 35
Tat-tat-siddhānta-sarvaswam sampradāya-supoṣhaṇe;
Drumaniryāsa-saurabhyam pratināḍīva vātu me. 36
Shrīmahanta-swarūpe hi nārāyaṇa-swarūpadhīh;
Jāyatāmiti bhāvo’yam sudhāgrantha-vilekhane. 37
Tat-tat-prakaraṇauchityād viṣhaya-bodha-hetutah;
Bhāṣhitam yat trayībhāṣhye tadevehā’pi yojitam. 38
Vyarthā’bhaviṣhyannanu brahmavidyā brahmaiva chedatra na prā’bhaviṣhyat;
Bhāgyam khalu brahma parashcha tasmāt-sākṣhāt-prabhūtāvatha sārthikā sā. 39
Brahma-brahmaparau pramāṇa-shata-kairmāyā’dhipau kīrtitau
Jīvātmeshvara-koṭi-vṛunda-bharaṇau sarvā’’tmabhūtau shubhau;
Brahmā’’tmaikya-prasāditā’’tmavibhavā yau sādhayante mudā
Divyau mukti-karau smarāmi sanati granthodyame mangalau. 40
Swāminārāyaṇeneha siddhānto yah prakāshitah;
Yashchaiva gurubhirbhūri svopadeshe dṛuḍhāyitah. 41
Tameva sarvathā dhyātvā parishuddhena chetasā;
Kurve bhadreshadāso’ham sudhā-grantham sudhāmayam. 42
Vachanāmṛuta-shāstram yat sākṣhāddhari-prabodhitam;
Upaniṣhat tathā gītā brahmasūtram tathaiva cha. 43
Siddhānta-sthāpanāyedam prasthānānām chatuṣhṭayam;
Prādhānyena tu shāstre’smin tatra tatra samādṛutam. 44
Svādhyāyasyā’’nukūlyāya muhurabhyasanāya cha;
Shlokeṣhu sangraheṇeh siddhānto grathyate shubhah. 45
Swāminārāyaṇa-mantrā’rthah
Shrīharihi sahajānandah swayamupadidesha yam;
Swāminārāyaṇam mantram garbhitam brahmavidyayā. 46
Akṣharam brahma vijnyeyam mantre svāmīti shabdatah;
Nārāyaṇeti shabdena tatparah puruṣhottamah. 47
Pancha-tattva-prabodhanam
Jīvas-tatheshvaro māyā brahma paramabrahma cha;
Nityāh satyāh sadaivaite mitho bhinnāh swarūpatah. 48
Swāminārāyaṇenaivam padārthāh pancha kīrtitāh;
Yajjnyānāt kṛutsnatām yāti brahmavidyā’pavargadā. 49
Grantha-nāmā’bhidhāna-tātparyam
Swāminārāyaṇah sākṣhād-akṣhara-puruṣhottamah;
Nirṇītārtho hi siddhāntah sudhā nāmā’mṛutam shubham. 50
Sarveṣhām sannipāto’tra granthe sudhāmayastatah;
Labhate padavīm divyām martyaloke sudhāmayīm. 51
Swāminārāyaṇoktānām siddhāntānām nirūpaṇāt;
Sudhāmayopadeshānām brahma-vidyāpra-bodhinām. 52
Swāminārāyaṇetyasya brahmavidyā’’tmakatvatah;
Yathoktenā’bhidhānena grantho’yam samalankṛutah. 53
Satya-siddhānta-sarvaswam sahajānanda-bodhitam;
Abhyalikhat swayam patre svā’kṣharaih pramukho guruh. 54
Patra-vyākhyāna-rūpo’yam sudhāgrantho hi kevalam;
Tadupadesha-vākyānām syānmanana-mahotsavah. 55