Swāminārāyaṇa-Siddhānta-Kārikāh

(Akṣhara-Puruṣhottama-Darshana-Sangrahah)

Mangaladhārā

Mangalam

Mangalam Sahajānandah Shrīharir-mangalam shubham;

Mangalam Nīlakaṇṭho hi Swāminārāyaṇah sadā. 1

 

Ādau bhaktyanga-janmā gahana-vana-gatir-nīlakaṇṭha-swarūpe,

Siddhānta-sthāpanārtham sthiti-mati-dayayā sampradāya-pratiṣhṭhām;

Kṛutvā yāgān ahimsān sahaja-sukha-karān tyāgino mandirāṇi,

Prākaṭyam brahmaṇi swam sakala-jana-hite sthāpayan dhām yātah. 2

 

Eko devah Swāminārāyaṇo’yam

Eko mantrah Swāminārāyaṇeti;

Eko vedyah Swāminārāyaṇo’yam

Ekopāsyah Swāminārāyaṇo nah. 3

 

Akṣhara-Puruṣhottama-Vandanā

Swāminārāyaṇam naumi hyakṣharapuruṣhottamam;

Swāminārāyaṇau naumi hyakṣharapuruṣhottamau. 4

Pramāṇa-kāraṇam naumi hyakṣharapuruṣhottamau;

Māyāmuktā’dhipau naumi hyakṣharapuruṣhottamau. 5

Sarjana-kāraṇam naumi hyakṣharapuruṣhottamau;

Sarvāntaryāmiṇau naumi hyakṣharapuruṣhottamau. 6

Jīveshvarādhipau naumi hyakṣharapuruṣhottamau;

Sādhana-shaktidau naumi hyakṣharapuruṣhottamau. 7

Parama-muktidau naumi hyakṣharapuruṣhottamau;

Pratyakṣha-mangalam naumi hyakṣharapuruṣhottamau. 8

Sudhā-shāstra-sulekhārtham yenā’ham prerito mudā;

Nārāyaṇa-swarūpam tam praṇaumi pramukham gurum. 9

 

Yagnapuruṣhastavah

Siddhānta-puṣhpa-sufalāmṛuta-divyagandhī

yasmād vasanta-tilakashcha vasanta-janmā;

Rūḍho hi yagnapuruṣho bhuvi tattva-vṛukṣhash-

chhando vasanta-tilakā tvarate sugāne. 10

Nishchitya brahma-parabrahma-swarūpatattvam

shāstrāchcha sadguru-mukhāt swadhiyā sayuktim;

Prāyojayat sakalabuddhisuchāturīam svāam

brahmākṣharasya khalu ḍiṇḍima-bhavya-ghoṣhe. 11

Kolāhalashcha kalahashcha kukarma-ghātāh

soḍhāh suhāsa-vadanen prasāda-buddhyā;

Duṣhṭā na kvāpi saraṇī pratikāra-bhāvāt

siddhānta-satya-parirakṣhaṇa-baddha-dṛuṣhṭeh. 12

Te pancha sādhuniyamā nanu pancha divyā

brahmākṣharam tadadhipo harikṛuṣhṇadevah;

Evam samādara-dhṛutam paramuktivartma

brahmāṇḍa-jīva-sakala-bhramaṇāvyudāse. 13

Vārtāmupāsanaparām kurute nitāntam

hṛudbhedinīm hṛudaya-nirjharaṇāmṛutāḍhyām;

Arkāgamāvadhitayā guru-gauraveṇa

brahmākṣharasya puruṣhottama-sarvakartuh. 14

Shrīvardhamāna-purabhogavatī-taṭasthe

vṛuttālaya-sthitimatā haridhām baddham;

Bochāsaṇe pramukha-tīrthakṛutā kṛutāni

sāranga-durganagarādiṣhu mandirāṇi. 15

Bhikṣhāṭanam pratidinam prabhurekachchhatram

pāṣhāṇa-dravya-sujanātivirakta-kālah;

Nyūnashcha sādhu-haribhakta-gaṇas-tathāpi

sansthāmaho’yamakarot suvirūḍhamūlām. 16

Vishve hyupāsanavidheh suvikāsa-hetor-

ānanda=brahma satatam sahajo hi yogī;

Vātsalya-mūrti-sukhadashcha prasannachetāh

swaikyen divya-suguṇaih parichāyito’sti. 17

Naikātmanah parama-mokṣhapatham vinetum

dīrghekṣhaṇen swadhiyā cha vichakṣhaṇo’yam;

Utsāha-dhairya-karuṇā-rasa-sannipātam

yogyāshiṣhā mama gurum pramukham chakāra. 18

 

Nārāyaṇaswarūpā’bhidhyānam

Nārāyaṇaswarūpo’yam sākṣhād brahmā’kṣharam guruh;

Guṇāḍhyah pramukhah preṣhṭho bhaktyā’bhidhyāyate mayā. 19

Brahmāsi sachchidānando nirvikalpa-samādhimān;

Niransho nirvikāro’si dehāvasthā-parastathā. 20

Anādikālatah sarva-māyikopādhivarjitah;

Panchasu vartamāneṣhu nityam-akhaṇḍita-sthitih. 21

Sthitapragnah paro yogī nivṛutto’si pravartane;

Jnyānavānshcha guṇātītah preṣhṭho’si sarvato hareh. 22

Paramaikāntiko bhakto divyabhāva-ratah sadā;

Nishchayaste nirutthāna uttama-nirvikalpakah. 23

Jnyāna-yagnamayo nityam shrīharyājnyānu-pālakah;

Vyatyeti tvaddivārātram bhagavat-kīrtanādiṣhu. 24

Shrīhari-parabhāvagnah sevyo’pi bhagavāniva;

Vartase tvam sadādāsah Swāmi-sevaka-bhāvatah. 25

Paramātma-swarūpasya tvam hi nishchāyako guruh;

Anādikarmajā māyā tvayaiva tu vidāryate. 26

Yathāvat prabhu-māhātmyam dharma ekāntikastathā;

Brahmabhāvah swasangena prasthāpyate madātmani. 27

Divyo’si madguruh sākṣhāt tvam parabrahma-dhārakah;

Mokṣho brāhmī sthitishchaiva karāgre te prasangatah. 28

Evam dhyātvā tvadājnyāyāmanuvṛuttau cha vartanam;

Sarvathā sarvadā bhūyāt prārthaye bhadra-bhāvatah. 29

Shuddha-bhāvena yo bhakto brahmamantā bhaved hṛudā;

Sākṣhātkuryāt param brahma brahmarūpe nijātmani. 30

 

Abhyarthanā

Brahmajnyāna-vichāra-chāru-viṣhaya-brahmā’kṣharādhīshayoh

Siddhāntān-jana-hetu-yagnapuruṣhe brahmaswarūpe punh;

Granthā’’jnyā-karaṇa-prafulla-pramukhe pratyakṣha-nārāyaṇe

Lekhārambha-mahotsave’bhiramatām divyā matirme shubhā. 31

 

Gurureva mama dhyānam vyākhyānam me guruh sadā;

Gurureva mama jnyānam sugānam gurureva cha. 32

 

Mahanta-Swāminam naumi brahmavidyā-prabodhakam;

Nirvairam paramam shāntam kṛupālum me gurum priyam. 33

 

Shāstre shāstre’tibhaktyā tvadabhihitavare sampradāyā’rtha-puṣhṭyai;

Vākye vākye tvadīye sakala-hitakare satya-siddhānta-dṛuṣhṭyai;

Kārye kārye madīye satata-maharahas-tvatsahatvā’nubhūtyai;

Shvāse shvāse hyabhīkṣhṇam mama hṛudayajhare vātu vishvāsanādah. 34

Yadev paṭhyate nityam likhyate yad vimṛushyate;

Sapramāṇam suyuktyā cha nirṇīya pratipādyate. 35

Tat-tat-siddhānta-sarvaswam sampradāya-supoṣhaṇe;

Drumaniryāsa-saurabhyam pratināḍīva vātu me. 36

 

Shrīmahanta-swarūpe hi nārāyaṇa-swarūpadhīh;

Jāyatāmiti bhāvo’yam sudhāgrantha-vilekhane. 37

Tat-tat-prakaraṇauchityād viṣhaya-bodha-hetutah;

Bhāṣhitam yat trayībhāṣhye tadevehā’pi yojitam. 38

Vyarthā’bhaviṣhyannanu brahmavidyā brahmaiva chedatra na prā’bhaviṣhyat;

Bhāgyam khalu brahma parashcha tasmāt-sākṣhāt-prabhūtāvatha sārthikā sā. 39

 

Brahma-brahmaparau pramāṇa-shata-kairmāyā’dhipau kīrtitau

Jīvātmeshvara-koṭi-vṛunda-bharaṇau sarvā’’tmabhūtau shubhau;

Brahmā’’tmaikya-prasāditā’’tmavibhavā yau sādhayante mudā

Divyau mukti-karau smarāmi sanati granthodyame mangalau. 40

Swāminārāyaṇeneha siddhānto yah prakāshitah;

Yashchaiva gurubhirbhūri svopadeshe dṛuḍhāyitah. 41

Tameva sarvathā dhyātvā parishuddhena chetasā;

Kurve bhadreshadāso’ham sudhā-grantham sudhāmayam. 42

Vachanāmṛuta-shāstram yat sākṣhāddhari-prabodhitam;

Upaniṣhat tathā gītā brahmasūtram tathaiva cha. 43

Siddhānta-sthāpanāyedam prasthānānām chatuṣhṭayam;

Prādhānyena tu shāstre’smin tatra tatra samādṛutam. 44

Svādhyāyasyā’’nukūlyāya muhurabhyasanāya cha;

Shlokeṣhu sangraheṇeh siddhānto grathyate shubhah. 45

 

Swāminārāyaṇa-mantrā’rthah

Shrīharihi sahajānandah swayamupadidesha yam;

Swāminārāyaṇam mantram garbhitam brahmavidyayā. 46

Akṣharam brahma vijnyeyam mantre svāmīti shabdatah;

Nārāyaṇeti shabdena tatparah puruṣhottamah. 47

Pancha-tattva-prabodhanam

Jīvas-tatheshvaro māyā brahma paramabrahma cha;

Nityāh satyāh sadaivaite mitho bhinnāh swarūpatah. 48

Swāminārāyaṇenaivam padārthāh pancha kīrtitāh;

Yajjnyānāt kṛutsnatām yāti brahmavidyā’pavargadā. 49

Grantha-nāmā’bhidhāna-tātparyam

Swāminārāyaṇah sākṣhād-akṣhara-puruṣhottamah;

Nirṇītārtho hi siddhāntah sudhā nāmā’mṛutam shubham. 50

Sarveṣhām sannipāto’tra granthe sudhāmayastatah;

Labhate padavīm divyām martyaloke sudhāmayīm. 51

Swāminārāyaṇoktānām siddhāntānām nirūpaṇāt;

Sudhāmayopadeshānām brahma-vidyāpra-bodhinām. 52

Swāminārāyaṇetyasya brahmavidyā’’tmakatvatah;

Yathoktenā’bhidhānena grantho’yam samalankṛutah. 53

Satya-siddhānta-sarvaswam sahajānanda-bodhitam;

Abhyalikhat swayam patre svā’kṣharaih pramukho guruh. 54

Patra-vyākhyāna-rūpo’yam sudhāgrantho hi kevalam;

Tadupadesha-vākyānām syānmanana-mahotsavah. 55

MENU