upasamhārah
sudhāshāstramidam hyevam navadhārāsu nirmitam;
shvasiti niṣhṭhayā sākṣhād akṣharapuruṣhottame. 525
svāmivārtā’mṛutam divyam divyam ch vachanā’mṛutam;
gurūṇāam charitam divyam gurulekhā’mṛutam shubham. 526
gurulābhā’mṛutam sākṣhād haraye gurave tathā;
panychā’mṛutā’bhiṣhikto’ham sudhā’nyjaliam samarpaye. 527
shabdeṣhu sādhitam yaddhi saprapanycham nirūpitam;
naike tadadya jīvanti gurusatsamgavaibhavāt. 528
santuṣhṭā dṛuḍhaniṣhṭhāto hyakṣharapuruṣhottame;
satsange bahavo dṛuṣhṭāah shāstrakleshavivarjitāah. 529
satsangānnādhikam kinychid guruprasangalakṣhaṇāt;
etādṛuggranthakoṭibhyah satsanga uttamastatah. 530
shvāse shvāse ch satsangam divyamalaukikam shubham;
pūrayeti guro yāche granthā’nte bhadrabhāvatah. 531
yatpādareṇau harikṛuṣhṇakāankṣhā, yadduahkhadāne harikṛuṣhṇabhītiah;
yaddarshane ch harikṛuṣhṇavānychhā, tadakṣharam shrīpramukham namāmi. 532
saddharmasujnyānavirāgayuktabhaktau parāyāam satatam yadātmā;
ekāntiko vāḍavavahnisamgnah sevā yadīyā harikṛuṣhṇatulyā. 533
mokṣhasya dvāram samapāvṛutam syāt,
prakṛuṣhṭasangen ch hyātmabuddhyā;
sākṣhātkarāgre paramātmabodhah,
prītau kṛutāyāam pramukhe dṛuḍhāyām. 534
nayanakamalamadhye darshako bhaktiputrah,
charaṇakamalamadhye vrājako bhaktiputrah;
vadanakamalamadhye bhāṣhako bhaktiputrah,
pramukhasakalakārye kārako bhaktiputrah. 535
praṇaumi sahajānandam paramam brahma shāshvatam;
praṇamāmi guṇātītam akṣharabrahmasamjnyitam. 536
brahmaparamparāam vande sampradāyābhirakṣhiṇīm;
prāgjībhaktam sadā shāntam siddhāntapuruṣham tathā. 537
yagnapuruṣhadāsam ch hyānandabrahmayoginam;
shāstrānte mangalātmānam vande’ham pramukham gurum. 538
mahantasvāminam naumi dayāmūrtiam kṛupā’nvitam;
yatsāamnidhyen me chittam shāntāyate sukhāyate. 539
evam parabrahmasvāminārāyaṇaprabodhita-
brahmaswarūpaguṇātītaguruparamparopabṛuamhita-
brahmavidyālakṣhaṇā’kṣharapuruṣhottamadarshanasamgrāhikāah
svāminārāyaṇasiddhāntakārikāah samāptāah.