upasamhārah

sudhāshāstramidam hyevam navadhārāsu nirmitam;

shvasiti niṣhṭhayā sākṣhād akṣharapuruṣhottame. 525

svāmivārtā’mṛutam divyam divyam ch vachanā’mṛutam;

gurūṇāam charitam divyam gurulekhā’mṛutam shubham. 526

gurulābhā’mṛutam sākṣhād haraye gurave tathā;

panychā’mṛutā’bhiṣhikto’ham sudhā’nyjaliam samarpaye. 527

shabdeṣhu sādhitam yaddhi saprapanycham nirūpitam;

naike tadadya jīvanti gurusatsamgavaibhavāt. 528

santuṣhṭā dṛuḍhaniṣhṭhāto hyakṣharapuruṣhottame;

satsange bahavo dṛuṣhṭāah shāstrakleshavivarjitāah. 529

satsangānnādhikam kinychid guruprasangalakṣhaṇāt;

etādṛuggranthakoṭibhyah satsanga uttamastatah. 530

shvāse shvāse ch satsangam divyamalaukikam shubham;

pūrayeti guro yāche granthā’nte bhadrabhāvatah. 531

yatpādareṇau harikṛuṣhṇakāankṣhā, yadduahkhadāne harikṛuṣhṇabhītiah;

yaddarshane ch harikṛuṣhṇavānychhā, tadakṣharam shrīpramukham namāmi. 532

saddharmasujnyānavirāgayuktabhaktau parāyāam satatam yadātmā;

ekāntiko vāḍavavahnisamgnah sevā yadīyā harikṛuṣhṇatulyā. 533

 

mokṣhasya dvāram samapāvṛutam syāt,

prakṛuṣhṭasangen ch hyātmabuddhyā;

sākṣhātkarāgre paramātmabodhah,

prītau kṛutāyāam pramukhe dṛuḍhāyām. 534

 

nayanakamalamadhye darshako bhaktiputrah,

charaṇakamalamadhye vrājako bhaktiputrah;

vadanakamalamadhye bhāṣhako bhaktiputrah,

pramukhasakalakārye kārako bhaktiputrah. 535

 

praṇaumi sahajānandam paramam brahma shāshvatam;

praṇamāmi guṇātītam akṣharabrahmasamjnyitam. 536

brahmaparamparāam vande sampradāyābhirakṣhiṇīm;

prāgjībhaktam sadā shāntam siddhāntapuruṣham tathā. 537

yagnapuruṣhadāsam ch hyānandabrahmayoginam;

shāstrānte mangalātmānam vande’ham pramukham gurum. 538

mahantasvāminam naumi dayāmūrtiam kṛupā’nvitam;

yatsāamnidhyen me chittam shāntāyate sukhāyate. 539

 

evam parabrahmasvāminārāyaṇaprabodhita-

brahmaswarūpaguṇātītaguruparamparopabṛuamhita-

brahmavidyālakṣhaṇā’kṣharapuruṣhottamadarshanasamgrāhikāah

svāminārāyaṇasiddhāntakārikāah samāptāah.

MENU