text_decrease   text_increase

Ārti

Jay Swāminārāyaṇ, jay Akṣharpuruṣhottam,

Akṣharpuruṣhottam jay, darshan sarvottam... Jay Swāminārāyaṇ...

Mukta anant supūjit, sundar sākāram,

Sarvoparī karuṇākar, mānav tanudhāram... Jay Swāminārāyaṇ.....1

Puruṣhottam Parabrahma, Shrīhari Sahajānand,

Akṣharbrahma anādi, Guṇātītānand... Jay Swāminārāyaṇ..............2

Prakaṭ sadā sarvakartā, param muktidātā,

Dharma ekāntik sthāpak, bhakti paritrātā..... Jay Swāminārāyaṇ...3

Dāsbhāv divyatā sah, brahmarūpe prīti,

Suhṛudbhāv alaukik, sthāpit shubh rīti... Jay Swāminārāyaṇ..........4

Dhanya dhanya mam jīvan, tav sharaṇe sufalam,

Yagnapuruṣh pravartit siddhāntam sukhadam... Jay Swāminārāyaṇ,

 

 

Stuti Ashtak

Bhagwan Shri Swaminarayan

Antaryāmi parātparam hita-karam, sarvoparī Shrī Hari,

Sākāram Parabrahma sarva-sharaṇam, kartā dayā-sāgaram;

Ārādhyam mama iṣhṭadev prakaṭam, sarvāvatārī Prabhu,

Vande dukha-haram sadā sukha-karam, Shrī Swāminārāyaṇam. 1

Gunatitanand Swami Maharaj

Sākṣhād Akṣharadhāma divya paramam, sevāratam mūrtimān,

Sarvādhāra sadā svaroma-vivare, brahmānḍa-koṭī-dharam;

Bhakti dhyāna kathā sadaiva karaṇam, brahma-sthiti-dāyakam,

Vande Akṣharabrahma pāda-kamalam, Guṇātītānandanam. 2

Bhagatji Maharaj

Shrīman-nirguṇa-mūrti sundara tanu, adhyātma-vārtā-ratam,

Dehātīta dashā akhanḍa-bhajanam, shāntam kṣhamā-sāgaram;

Āgnā-pālana-tatparam guṇa-grahī, nirdoṣha-mūrti svayam,

Vande Prāgajī-Bhakta-pāda-kamalam, brahmaswarūpam gurum. 3

Shastriji Maharaj

Shuddhopāsana mandiram su-rachanam, siddhānta-rakṣhāparam,

Sansthā-sthāpana divya-kārya-karaṇam, sevāmayam jīvanam;

Niṣhṭhā nirbhayatā su-kaṣhṭa-sahanam, dhairyam kṣhamā-dhāraṇam,

Shāstrī Yagnapuruṣhadāsa-charaṇam, vande pratāpī gurum. 4

Yogiji Maharaj

Vāṇī amṛuta-pūrṇa harṣha-karaṇī, sanjīvanī mādhurī,

Divyam dṛuṣhṭi-pradāna divya hasanam, divyam shubham kīrtanam;

Brahmānanda prasanna sneha-rasitam, divyam kṛupā-varṣhaṇam,

Yogījī guru Gnānajīvana pade, bhāve sadā vandanam. 5

Pramukh Swami Maharaj

Vishve Vaidika dharma marma mahimā, satsanga vistārakam,

Vātsalyam karuṇā aho jana-jane, ākarṣhaṇam adbhutam;

Dāsatvam guru-bhakti nitya bhajanam, samvāditā sādhutā,

Nārāyaṇaswarūpa Swāmī Pramukham, vande gurum muktidam. 6

Mahant Swami Maharaj

Divyam saumya-mukhāravinda saralam, netre amī-varṣhaṇam,

Nirdoṣham mahimā-mayam su-hṛudayam, shāntam samam nishchalam;

Nirmānam mṛudu divyabhāva satatam, vāṇī shubhā nirmalā,

Vande Keshavajīvanam mama gurum, Swāmī Mahantam sadā. 7

 

Swāminārāyaṇ Swāminārāyaṇ Swāminārāyaṇ Swāminārāyaṇ

Swāminārāyaṇ Swāminārāyaṇ Swāminārāyaṇ Swāminārāyaṇ...

 

 

Nitya Pujā Mantra

Āhvān Mantra

Uttiṣhṭha Sahajānanda Shrīhare Puruṣhottam।

Guṇātītākṣhar Brahman uttiṣhṭha kṛupayā guro॥

Āgamyatām hi pūjārtham āgamyatām madātmatah।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mam॥

 

Punarāgaman Mantra

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama॥

 

 

Sabhā Shloka

Guṇātītam gurum prāpya brahmarūpam nijātmanah।

Vibhāvya dāsabhāven Swāminārāyaṇam bhaje॥

 

Shrīharim sākṣharam sarva-deveshvaram, Bhakti-Dharmātmajam divyarūpam param।

Shāntidam muktidam kāmadam kāraṇam, Swāminārāyaṇam Nīlakanṭham bhaje॥

 

 

Bhojan Shloka

Shrīmat-sadguṇa shālinam chidachidi vyāptam cha divyākṛutim

Jīveshākṣhara mukta-koṭi sukhadam naikāvatārādhipam।

Gneyam Shrī Puruṣhottamam munivarair-vedādikīrtyam vibhūm

Tammūlākṣhara-yuktameva Sahajānandam cha vande sadā॥

 

Aum sahanāvavatu saha nau bhunaktu saha vīryam karavāvahai।

Tejasvīnā-vadhītamastu mā vid-viṣhāvahai।

Aum Shāntihi Shāntihi Shāntihi।

 

 

Mangalācharan Shloka

Guṇātītokṣharam Brahma Bhagwān Puruṣhottamah।

Jano jānan-nidam satyam muchyate bhava-bandhanāt॥

 

Vande Shrī Puruṣhottamam cha paramam dhāmākṣharam gnānadam

Vande Prāgajī Bhakta-meva-managham brahmaswarūpam mudā।

Vande Yagnapuruṣhdāsa charaṇam Shrī Yogīrājam tathā

Vande Shrī Pramukham Mahanta-guṇinam mokṣhāya bhaktyā sadā॥

MENU