કીર્તન મુક્તાવલી

2-177: Mārā Swāmīe āj mane rangmā rasbas kīdho

Mārā Swāmīe āj mane rangmā rasbas kīdho

Sadhu Narayanmunidas

Doho

Nayan-bāṇthī antar bhedī, mujne tāro kīdho,

Neṇe veṇe amṛut varasī, jagthī nyāro kīdho,

Laṭake laṭake tuj mūrtimā, nit nit ras-bas kīdho,

Harakhe harakhe āje me to, prem Pramukh ras pīdho.

 

Mārā Swāmīe āj mane, rangmā rasbas kīdho;

 Enī sāme besīne enī, sāthe Hari ras pīdho...

Nahī koī rang ke nahi gulāl, nahi chandan nahi kanku;

Nahī pichkārī nahi fūvāro, toye rome rom bhīnjāyu;

 Dāgh nā eke dīse bā’re toye nahi adīṭho..rangmā 1

Neṇe rangyo ke’ṇe rangyo, rangyo karnā laṭke;

Rās ramantā pagle rangyo, rangyo madhurā hasve;

 Mūrti saheje saheje samre, ānkh mīncho nā mīncho..rangmā 2

Nāchu kūdu doḍu gāvu, sthir nathī rehvātu;

Chhalak chhalak ā haiyu māru, harakh harakh ubhrātu;

 Garaj nā amrutrasnī māre, prem Pramukhras pīdho..rangmā 3