Format: Gu Trans

1. Abhyāso ved-shāstrāṇām kāryashcha gurusevanam ... (Shikshapatri)

2. Āchāryeṇaiv dattam yad yachcha ten pratiṣhṭhitam ... (Shikshapatri)

3. Ādau premavatī-vṛuṣhānga-jananam sannaikatīrthāṭanam Duṣhkarmopashamam cha sādhu-sharaṇam saddharma-sansthāpanam ...

4. Āḍhyaistu gṛuhibhihi kāryā ahinsā vaiṣhṇavā makhāhā ... (Shikshapatri)

5. Advāreṇ na nirgamyan praveṣhṭavyam na ten cha ... (Shikshapatri)

6. Agālitam na pātavyam pānīyam cha payastathā ... (Shikshapatri)

7. Agnānāj-gnānato vā'pi guru vā laghu pātakam ... (Shikshapatri)

8. Agrāhyānnen pakvam yadannam tadudakam cha na ... (Shikshapatri)

9. Aham vaishvānaro bhūtvā prāṇinām dehamāshritah ... (Geeta)

10. Āhāra-nidrā-bhaya-maithunam cha Sāmānyametat pashubhirnarāṇām ...

11. Aho bhāgyam aho bhāgyam nandagopavrajaukasām ... (Bhagwat)

12. Akāryācharaṇe kvāpi jāte swasya parasya vā ... (Shikshapatri)

13. Alasasya kuto vidyā avidyasya kuto dhanam ...

14. Ananta koṭīndu raviprakāshe, dhāmnyakṣhare mūrtimatākṣhareṇa ...

15. Anarghyam chitritam vāsah kusumbhādyaishcha ranchitam ... (Shikshapatri)

16. Anna-vastrādibhihi sarve swakīyāhā parichārakāhā ... (Shikshapatri)

17. Annādyaihai shaktitobhyarchyo hyatithistairgṛuhāgatah ... (Shikshapatri)

18. Anyakṣhetre kṛutam pāpam tīrthakṣhetre vinashyati ... (Skand Puran)

19. Apamāno na kartavyo guruṇām cha varīyasām ... (Shikshapatri)

20. Api bhurifalam karma dharmāpetam bhavedyadi ... (Shikshapatri)

21. Āpūryamāṇa machala pratiṣhṭham Samudramāpah pravishanti yadvat ... (Geeta)

22. Ārṣhabho bharatah pūrvam jaḍavipro yathā bhuvi ... (Shikshapatri)

23. Asanshayam mahābāho manodurnigraham chalam ... (Geeta)

24. Asato mā sadgamaya tamaso mā jyotirgamaya ...

25. Atashchāsya swarūpeṣhu bhedo gneyo na sarvathā ... (Shikshapatri)

26. Athaitayostu bhāryābhyāmāgnayā patyurātmanah ... (Shikshapatri)

27. Atimanoharam sarva-sundaram tilak-lakṣhaṇam chanchalekṣhaṇam ...

28. Ātmaghātastu tīrthe'pi na kartavyashcha na krudhā ... (Shikshapatri)

29. Ato bhavadbhir-machchhisyaihai sāvadhān-tayā'khilaihai ... (Shikshapatri)

30. Āyadravyānusāreṇ vyayah kāryo hi sarvadā ... (Shikshapatri)

31. Ayam nijah paro veti gaṇanā laghuchetasām ...

32. Bāhyāntar-indriya-gaṇa-shvasanādhi-daiva Vṛutyud‍ bhava-sthitilayānapi jāyamānān ...

33. Bhādra-shukla-chaturthyām cha kāryam vighnesh-pūjanam ... (Shikshapatri)

34. Bhagavan-mandiram prāpto yonnārthī kopi mānavah ... (Shikshapatri)

35. Bhagavan-mandiram sarvaihai sāyam gantavyamanvaham ... (Shikshapatri)

36. Bhaj govindam bhaj govindam govindam bhaj mūḍhamate ... (Charpat Panjari)

37. Bhaktairetaistu kṛuṣhṇāyānarpitan vāryapi kvachit ... (Shikshapatri)

38. Bhaktais-taditarairmāle chandanā-dīndhanodbhave ... (Shikshapatri)

39. Bhaktim vā gnān-mālambya strī-dravya-ras-lolubhāhā ... (Shikshapatri)

40. Bhava-sambhava-bhīti-bhedanam sukha-sampat-karuṇāniketanam ...

41. Bhāvyam sham-dam-kṣhānti-santoṣhādi-guṇānvitaihai ... (Shikshapatri)

42. Bhikṣhām sabhām vinā naiv gantavyam gṛuhiṇo gṛuham ... (Shikshapatri)

43. Bhogā na bhuktā vayameva bhuktāh Tapo na taptam vayameva taptāhā ... (Neetishatak)

44. Bhrātro Rāmpratāp-echchhārāmayor-dharmajanmanoho ... (Shikshapatri)

45. Bhūṣhāsadanshukadhṛutihi paragehopaveshanam ... (Shikshapatri)

46. Bhūtādyupadrave kvāpi varma nārāyaṇātmakam ... (Shikshapatri)

47. Brahmabhūtah prasannātmā na shochati na kānkṣhati ... (Geeta)

48. Brahmacharya-vrat-tyāg-param vākyam gurorapi ... (Shikshapatri)

49. Brahmādi samprārthanayā pṛuthivyām, jātam samuktam cha sahākṣharam cha ...

50. Brahmānandam param sukhadam kevalam gnānamūrtim Dvandvātītam gagana-sadṛusham tattvamasyādi-lakṣhyam ...

51. Charmavāri na vai peyam jātyā vipreṇ kenachit ... (Shikshapatri)

52. Chor-pāpi-vyasaninām sangah pākhaṇḍinām tathā ... (Shikshapatri)

53. Daivī hyeṣhā guṇamayī mama māyā duratyayā ... (Geeta)

54. Daivyāmāpadi kaṣhṭāyām mānuṣhyām vā gadādiṣhu ... (Shikshapatri)

55. Dashamah panchamah skandho yāgnavalkyasya cha smṛutihi ... (Shikshapatri)

56. Desh-kāl-vayovitta-jātishaktyanu-sāratah ... (Shikshapatri)

57. Devatā-pitṛu-yāgārthamapyajādeshcha hinsanam ... (Shikshapatri)

58. Devatāpratimām hitvā lekhyā kāṣhṭhādijāpi vā ... (Shikshapatri)

59. Devatātīrthaviprāṇām sādhvīnām cha satāmapi ... (Shikshapatri)

60. Devatāyai bhavedyasyai surāmānsanivedanam ... (Shikshapatri)

61. Dhanam cha dharmakāryepi swanirvāhopayogi yat ... (Shikshapatri)

62. Dharma-shāstrāntargatā cha yāgnavalkya-ṛuṣhehe smṛutihi ... (Shikshapatri)

63. Dharma-sthitairu-pagatair-bṛuhatā nijaikyam Sevyo harihi sitamahah sthitadivyamūrtihi ...

64. Dharmastyājyo na kaishchit-swanigamavihito vāsudeve cha bhaktir- Divyākāre vidheyā sitaghanamahasi brahmaṇyaikyam nijasya ...

65. Dharmeṇ rahitā kṛuṣhṇa-bhaktihi kāryā na sarvathā ... (Shikshapatri)

66. Dharmeṇ rahitā kṛuṣhṇa-bhaktihi kāryā na sarvathā ... (Shikshapatri)

67. Dharmo gneyah sadāchārah shruti-smṛutyup-pāditah ... (Shikshapatri)

68. Dharmo gneyah sadāchārah shruti-smṛutyupa-pāditah ... (Shikshapatri)

69. Dhyānamūlam gurormūrtihi pūjāmūlam guroho padam ...

70. Dhyāyato viṣhayān punsah sangaste-ṣhūpajāyate ... (Geeta)

71. Divāsvāpo n kartavyo rogādyāpadamantarā ... (Shikshapatri)

72. Divyākṛutitva-sumahastva-suvāsanānām Samyag-vidhi prathatiyum cha patau ramāyāhā ...

73. Draṣhṭvā shivālayādīni devāgārāṇi vartmani ... (Shikshapatri)

74. Dravyasyāyo bhavedyāvān vyayo vā vyāvahārike ... (Shikshapatri)

75. Dṛuṣhṭāh spṛuṣhṭā natā vā kṛutaparicharaṇā bhojitāhā pūjitā vā Sadyah punsāma-ghaugham bahujani-janitam ghnanti ye vai samūlam ...

76. Durlabho mānuṣho deho dehinām kṣhaṇabhangurah ... (Bhagwat)

77. Duṣhkālasya ripūṇām vā nṛupasyopadraveṇ vā ... (Shikshapatri)

78. Duṣhprāpyamanyaih kaṭhinairupāyaih, samādhisaukhyam haṭhayogamukhyaih ...

79. Dūt-karma na kartavyam paishunam chār-karma cha ... (Shikshapatri)

80. Ekādashīmukhānām cha vratānām nijashaktitah ... (Shikshapatri)

81. Ekādashīnām sarvāsām kartavyam vratamādarāt ... (Shikshapatri)

82. Ekāgreṇaiv manasā patrī-lekhah sahetukah ... (Shikshapatri)

83. Ekāntikam sthāpayitum dharāyām, dharmam prakurvantamamūlya vārtāhā ...

84. Ekātmyamev vigneyam nārāyaṇ-maheshayoho ... (Shikshapatri)

85. Ete rādhādayo bhaktāstasya syuhu pārshvatah kvachit ... (Shikshapatri)

86. Ete sādhāraṇā dharmāhā punsām strīṇām cha sarvatah ... (Shikshapatri)

87. Eteṣhu yāni vākyāni shrīkṛuṣhṇasya vṛuṣhasya cha ... (Shikshapatri)

88. Gachchhan pipīliko yāti yojanānām shatānyapi ...

89. Gālidānam tāḍanam cha kṛutam kumati-bhirjanaihai ... (Shikshapatri)

90. Gālidānam tāḍanam cha kṛutam kumatibhirjanaihai ... (Shikshapatri)

91. Gangā pāpam shashī tāpam dainyam kalpatarustathā ...

92. Gavādīnām pashūnām cha tṛuṇatoyādibhiryadi ... (Shikshapatri)

93. Gnān-vārtā-shrutirnāryā mukhāt kāryā na pūruṣhaihai ... (Shikshapatri)

94. Gneyorjunen yuktosau nar-nārayaṇābhidhah ... (Shikshapatri)

95. Gṛuhākhyāshramiṇo ye syuhu puruṣhā madupāshritāhā ... (Shikshapatri)

96. Guhyavārtā tu kasyāpi prakāshyā naiv kutrachit ... (Shikshapatri)

97. Guṇātītokṣharam Brahma Bhagwān Puruṣhottamah ...

98. Guṇinām guṇavattāyā gneyam hyetat param falam ... (Shikshapatri)

99. Guṇinām guṇavattāyām gneyam hyetat param falam ... (Shikshapatri)

100. Guru-bhupāl-varṣhiṣhṭha-tyāgi-vidvat-tapasvinām ... (Shikshapatri)

101. Guru-deva-nṛupekṣhārtham na gamyam riktapāṇibhihi ... (Shikshapatri)

102. Gurur-Brahmā gurur-Viṣhṇu, gurur-devo Maheshvarah ...

103. Harervidhāya naivedyam bhojyam prāsādikam tatah ... (Shikshapatri)

104. Hastasya bhūṣhaṇam dānam satyam kanṭhasya bhūṣhaṇam ...

105. Hṛudaye jīva-vajjīve yontaryāmitayā sthitah ... (Shikshapatri)

106. Hṛutstho'ṇusūkṣhma-shchidrūpo gnātā vyāpyākhilām tanum ... (Shikshapatri)

107. Imāmev tato nityamanusṛutya mamāshritaihai ... (Shikshapatri)

108. Īshāvāsyamidam sarvam yatkincha jagatyām jagat ... (Upanishad)

109. Iti sankṣhepato dharmāhā sarveṣhām likhitā mayā ... (Shikshapatri)

110. Jananī janmabhūmishcha jāhnavī cha janārdanah ...

111. Janmakarma cha me divyamevam yo vetti tattvatah ... (Geeta)

112. Janmāshaucham mṛutāshaucham swasambandhānusāratah ... (Shikshapatri)

113. Jātasya hi dhruvo mṛutyuhu dhruvam janma mṛutasya cha ... (Geeta)

114. Jātāyāmath tanmuktau kṛutvā snānam sachelakam ... (Shikshapatri)

115. Kāmārta taskaranaṭa vyasanidviṣhanta: Swasvārthasiddhimiva chetasi nityameva ...

116. Kāpyanjan-shalākeya-mantasti-mirahāriṇī ... (Shikshapatri)

117. Kāraṇīyā purashcharyā puṇyasthānesya shaktitah ... (Shikshapatri)

118. Karāravindena padāravindam mukhāravinde viniveshayantam ...

119. Karmaṇye-vādhikāraste mā faleṣhu kadāchana ... (Geeta)

120. Kartavyā dvārikā-mukhya-tīrthayātrā yathāvidhi ... (Shikshapatri)

121. Kartavya-mūrdhvapuṇḍran cha pumbhirev sachandrakam ... (Shikshapatri)

122. Kartavyam kāraṇīyam vā shrāvaṇe māsi sarvathā ... (Shikshapatri)

123. Kāryam na sahasā kinchit kāryo dharmastu satvaram ... (Shikshapatri)

124. Kāryam na sahasā kinchitkāryo dharmastu satvaram ... (Shikshapatri)

125. Kāryashcha sakṛudāhārastābhihi svāpastu bhutale ... (Shikshapatri)

126. Kāryāsta-manusṛutyaiv sarva ev vratotsavāhā ... (Shikshapatri)

127. Kāryāstasya kathāvārtāhā shravyāshcha paramādarāt ... (Shikshapatri)

128. Kārye vaivāhike swasyānyasya vārpyadhanasya tu ... (Shikshapatri)

129. Kastvam koham kut āyātah kā me jananī ko me tātah ...

130. Kasyāpi prāṇino hinsā naiv kāryā'tra māmakaihai ... (Shikshapatri)

131. Kīṭopi sumanah sangād‍ ārohati satām shirah ...

132. Krodhād bhavati sanmohah sanmohāt-smṛuti-vibhramah ... (Geeta)

133. Kṛuṣhṇa-kṛuṣhṇāvatārāṇām khaṇḍanam yatra yuktibhihi ... (Shikshapatri)

134. Kṛuṣhṇabhaktehe swadharmādvā patanam yasya vākyatah ... (Shikshapatri)

135. Kṛuṣhṇadīkṣhām guroho prāptais-tulasīmālike gale ... (Shikshapatri)

136. Kṛuṣhṇastadavatārāshcha dhyeyāstatpratimā'pi cha ... (Shikshapatri)

137. Likhāmi Sahajānand Swāmī sarvān-nijāshritān ... (Shikshapatri)

138. Lokottarair-bhaktajanān-shcharitrai, rāhlādayantam cha bhuvi bhramantam ...

139. Madāshritair-nṛupair-dharma-shāstramāshritya chākhilāhā ... (Shikshapatri)

140. Madāshritānām sarveṣhām dharma-rakṣhaṇ-hetave ... (Shikshapatri)

141. Mahādhyānābhyāsam vidadhatamajasram bhagavatah Pavitre samprāptam sthitimati-varaikāntikavṛuṣhe ...

142. Mahotsavā bhagavatah kartavyā mandireṣhu taihai ... (Shikshapatri)

143. Majjyeṣhṭhā-varaja-bhrātṛu-sutābhyām tu kadāchan ... (Shikshapatri)

144. Manmanā bhava madabhakto madyājī mām namaskuru ... (Geeta)

145. Mantavyāni pradhānāni tānyevetaravākyatah ... (Shikshapatri)

146. Manuṣhyam chānshukādīni nārī kvāpi rajahswalā ... (Shikshapatri)

147. Manuṣhyānām sahasreṣhu kashchit yatati siddhaye ... (Geeta)

148. Matam vishiṣhṭādvaitam me goloko dhām chepsitam ... (Shikshapatri)

149. Mātrā swasrā duhitrā vā vijane tu vayahsthayā ... (Shikshapatri)

150. Mayā pratiṣhṭhāpitānām mandireṣhu mahatsu cha ... (Shikshapatri)

151. Māyāmayā-kṛutita-moshu-bhavāsanānām Kartum niṣhedha-murudhā bhagavatswarūpe ...

152. Mithyāpavādah kasminshchidapi svārthasya siddhaye ... (Shikshapatri)

153. Mūkam karoti vāchālam pangum langhayate girim ...

154. Mukundānand-mukhyāshcha naiṣhṭhikā brahmachāriṇah ... (Shikshapatri)

155. Mūladesho'pi sa sveṣhām sadya ev vichakṣhaṇaihai ... (Shikshapatri)

156. N ch sangan vinā rātrau chalitavyamanāpadi ... (Shikshapatri)

157. Na bhakṣhyam sarvathā mānsam yagnashiṣhṭamapi kvachit ... (Shikshapatri)

158. Na holākhelanam kāryam na bhūṣhādeshcha dhāraṇam ... (Shikshapatri)

159. Na hyammayāni tīrthāni na devā mṛuchchhilāmayāhā ... (Bhagwat)

160. Na jātu kāmah kāmānām upabhogena shāmyati ... (Bhagwat)

161. Na jāyate mriyate vā kadāchin Nāyam bhūtvā bhavitā vā na bhūyah ...

162. Na spraṣhṭavyāshcha tāhā kvāpi bhāṣhaṇīyāshcha tā nahi ... (Shikshapatri)

163. Na spṛushyo nekṣhaṇīyashcha nārīveṣhadharah pumān ... (Shikshapatri)

164. Na strī-pratikṛutihi kāryā na spṛushyam yoṣhiton'shukam ... (Shikshapatri)

165. Nainam chhindanti shastrāṇi nainam dahati pāvakah ... (Geeta)

166. Naiṣhṭhik-vratavanto ye varṇino madupāshrayāhā ... (Shikshapatri)

167. Nānā-desh-nivāsi-shiṣhya-janatā-muddishya yāviṣhkṛutā Sākṣhād-akṣhar-vāsinā nṛuvapuṣhā Nārāyaṇen swayam ... (Shikshapatri)

168. Narekṣhyanābhyūrakuchānuttarīyā cha no bhavet ... (Shikshapatri)

169. Nāyam deho dehabhām nṛuloke kaṣh‍ṭān kāmānarhate viḍbhujām ye ...

170. Nehābhikramanāshosti pratyāvāyo na vidyate ...

171. Nettham ya āchariṣhyanti te tvasmat-sampradāyatah ... (Shikshapatri)

172. Nij-sambandhi-bhirapi tāruṇye taruṇairnaraihai ... (Shikshapatri)

173. Nijāshritānām sakalārtihantā Sadharma-bhaktarevanam vidhātā ... (Shikshapatri)

174. Nijāshrītānām sakalārtihantā sadharma-bhakteravanam vidhātā ... (Shikshapatri)

175. Nijātmānam brahmarūpam dehatraya vilakṣhaṇam ... (Shikshapatri)

176. Nijātmānam brahmarūpam dehatraya-vilakṣhaṇam ... (Shikshapatri)

177. Nijavṛuttyudyam-prāpta-dhan-dhānyāditashcha taihai ... (Shikshapatri)

178. Norau kṛutvā pādamekam guru-deva-nṛupāntike ... (Shikshapatri)

179. Nyāso rakṣhyo na kasyāpi dhairyam tyājyam na karhichit ... (Shikshapatri)

180. Ohm sahanāvavatu saha nau bhunaktu saha vīryam karavāvahai ... (Upanishad)

181. Paritrāṇāya sādhūnām vināshāya cha duṣhkṛutām ... (Geeta)

182. Pariveṣhaṇakartrī syādyatra strī vipraveshmani ... (Shikshapatri)

183. Paropakārāya falanti vṛukṣhāhā paropakārāya vahanti nadyah ...

184. Patram puṣhpam falam toyam yo me bhaktyā prayachchhati ... (Geeta)

185. Praṇamya rādhā-kṛuṣhṇasya lekhyārchām tat ādarāt ... (Shikshapatri)

186. Prāṇāpadyupannāyām strīṇām sveṣhām cha vā kvachit ... (Shikshapatri)

187. Prasāde sarvaduhkhānām hānirasyopajāyate ... (Geeta)

188. Prasanga-majaram pāsham ātmanah kavayo viduhu ... (Bhagwat)

189. Prasango vyavahāreṇ yasyāhā kenāpi bhūpatehe ... (Shikshapatri)

190. Pratibhūtvam na kasyāpi kāryam cha vyāvahārike ... (Shikshapatri)

191. Pratignātam dhanam deyam yat syāttat karmakāriṇe ... (Shikshapatri)

192. Pratyaham kāryamittham hi sarvairapi madāshritaihai ... (Shikshapatri)

193. Pratyaham tu praboddhavyam pūrvamevodayādravehe ... (Shikshapatri)

194. Proktāste nirguṇā bhaktā nirguṇasya hareryatah ... (Shikshapatri)

195. Pumānev bhavedyatra pakvānnapariveṣhaṇah ... (Shikshapatri)

196. Punarapi jananam punarapi maraṇam Punarapi jananī jaṭhare shayanam ... (Charpat Panjari)

197. Puṇḍram vā chandrako bhāle na kāryo mṛutanāthayā ... (Shikshapatri)

198. Pūrṇamadah pūrṇamidam pūrṇātpūrṇamudachyate ...

199. Pūrvairmahad-bhirapi yada-dharmācharaṇan kvachit ... (Shikshapatri)

200. Rājyāngopāyaṣhaḍvargā gneyāstīrthāni chānyjasā ... (Shikshapatri)

201. Raverindo-shchoparāge jāyamāne'parāhā kriyāhā ... (Shikshapatri)

202. Rūpayauvanayaktasya guṇino'nyanarasya tu ... (Shikshapatri)

203. Sa rādhayā yuto gneyo rādhā-kṛuṣhṇa iti prabhuhu ... (Shikshapatri)

204. Sa shrīkṛuṣhṇah parambrahma bhagavān puruṣhottamah ... (Shikshapatri)

205. Sabhartṛukābhirnārībhihi sevyah swapatirīshavat ... (Shikshapatri)

206. Sachchhastrāṇām samuddhṛutya sarveṣhām sāramātmanā ... (Shikshapatri)

207. Sachchhūdrāhā kṛuṣhṇabhaktā ye taistu mālordhvapuṇḍrake ... (Shikshapatri)

208. Sadaiv sārangapurasya ramye, sumandire hyakṣharadhāmatulye ...

209. Sadgrantha-nitya-paṭhana-shravaṇādi-saktam Brāhmīn cha satsadasi shāsatamatra vidyām ...

210. Sadhavā vidhavā yoṣhā yāshcha machchhiṣhyatām gatāhā ... (Shikshapatri)

211. Sadhavāvidhavābhishcha na snātavyam nirambaram ... (Shikshapatri)

212. Sādhavo hṛudayam mahyam sādhūnām hṛudayam tvaham ... (Bhagwat)

213. Sādhavo ye'tha taihai sarvair-naiṣhṭhik-brahmachārivat ... (Shikshapatri)

214. Sādhvī-chakora-shalabhāsti-mikāla-kanṭha Kokā nijeṣhṭa-viṣhayeṣhu yathaiva lagnāhā ...

215. Sajjanām evam sādhūnām prathayanti guṇotkaram ...

216. Sama-dukha-sukha-swasthah sama-loṣhṭāshma-kānchanah ... (Geeta)

217. Samasta-shāstra-dugdhābdhi-madhyod-ghṛuta-manuttamam ... (Shikshapatri)

218. Sango na garbhapātinyāhā sparshah kāryashcha yoṣhitah ... (Shikshapatri)

219. Sansār-kardam-vivartan-pankilānām nairmalya-mākalayitum rachitāvatārām ... (Shikshapatri)

220. Sansār-sāgar-gatānswayamuddidhīrṣhuhu Shreyasta-dekamakhileṣhya-bhikānkṣhamāṇah ... (Shikshapatri)

221. Sanskārāshchāhnikam shrāddham yathākālam yathādhanam ... (Shikshapatri)

222. Sanskāreṣhu na bhoktavyam garbhādhān-mukheṣhu taihai ... (Shikshapatri)

223. Sansthāpya vipram vidvānsam pāṭhashālām vidhāpya cha ... (Shikshapatri)

224. Sarva-vaiṣhṇav-rājashrī-vallabhāchārya-nandanah ... (Shikshapatri)

225. Sarvadharmān parityajya māmekam sharaṇam vraja ... (Geeta)

226. Sarvairashaktau vārdhakyād garīyasyāpadā'thavā ... (Shikshapatri)

227. Sarve yatra vinetārah sarve paṇḍitamāninah ...

228. Sarvendriyāṇi jeyāni rasanā tu visheṣhatah ... (Shikshapatri)

229. Sarvetra sukhinah santu sarve santu nirāmayāhā ...

230. Sarvopaniṣhado gāvo dogdhā gopālanandanah ...

231. Sasākṣhyamantarā lekham putramitrādināpi cha ... (Shikshapatri)

232. Sāṣhṭāng-praṇatishcheti niyamā uttamā matāhā ... (Shikshapatri)

233. Shaile shaile n māṇikyam mauktikam na gaje gaje ...

234. Shailī dārūmayī lauhī raupyā lekhyā cha saikatī ...

235. Shailī vā dhātujā mūrtihi shālagrāmorchya ev taihai ... (Shikshapatri)

236. Sharaṇāgat pāpa-parvatam gaṇayitvā na tadīya sadguṇam ...

237. Shārīrakāṇām bhagavad-gītāyāshchāv-gamyatām ... (Shikshapatri)

238. Sharīram surūpam sadā rogamuktam yashahshvāru chitram dhanam merutulyam ...

239. Shāstrokta āpaddharmo yah sa tvalpāpadi karhichit ... (Shikshapatri)

240. Shatānanden muninā madhye Satsangijīvanam ... (Shikshapatri)

241. Shikṣhāpatri samasta-shiṣhya-nivahair-bhyarthitenādarāt Devenākhil-kāraṇen Sahajānanden yāviṣhkṛutā ... (Shikshapatri)

242. Shikṣhāpatryāhā pratidinam pāṭhosyā madupāshritaihai ... (Shikshapatri)

243. Shikṣhāpatryamṛutam hitāya jagatāmāviṣhkṛutam yanmayā Madbhaktairi-damādarādnudinam sevyam samastairapi ... (Shikshapatri)

244. Shikṣhāpatryamṛutam yadev Sahajānandah sharaṇyah satām Devah prāshayadāshritānih Mukundānanda-mukhyām purā ... (Shikshapatri)

245. Shikṣhārthamatra nijabhaktimatām narāṇām Ekānta-dharma-makhilam parishīlayantam ...

246. shraddhāvān labhate gnānam tatparah sanyatendriyah ... (Geeta)

247. Shravaṇam kīrtanam viṣhṇoho smaraṇam pādasevanam ... (Bhagwat)

248. Shravyah shrīmadbhāgavat-dasham-skandha ādarāt ... (Shikshapatri)

249. Shrī vāsudeva-vimalāmṛuta-dhāmavāsam Nārāyaṇam narak tāraṇa-nāma-dheyam ...

250. Shrīkṛuṣhṇa-guru-sādhūnām darshanārtham gatau pathi ... (Shikshapatri)

251. Shrīmadbhāgavatasyaiṣhu skandhau dasham-panchamau ... (Shikshapatri)

252. Shrīmadsadguṇ shālinam chidachidi vyāptam cha divyākṛutim Jīveshākṣhar muktakoṭi sukhadam naikāvatārādhipam ...

253. Shrīman-nirgūṇa-mūrtaye cha vibhave gnānopadeṣhṭre sadā Sarvagnāya samagra sādhuguṇine māyāparāya swayam ...

254. Shvāsen sākamanuloma-viloma-vṛutyā Svāntar-bahishcha bhagavatyurudhā nijasya ...

255. Snānam sandhyām cha gāyatrījapam shrīviṣhṇupūjanam ... (Shikshapatri)

256. Snātam chandanacharchitam nijjanaih puṣhpasrajālankṛutam Prātah sūrya-mayūkha-sevitamukham shrī chandrashālopari ...

257. Snehāturastvatha bhayātura āmayāvī Yadvat-kṣhudhātur janashcha vihāya mānam ...

258. Stanandhayasya nuhu sparshe na doṣhosti pashoriv ... (Shikshapatri)

259. Stenakarma na kartavyam dharmārthamapi kenachit ... (Shikshapatri)

260. Sthānabhraṣhṭā na shobhante dantāhā keshā nakhā narāhā ...

261. Sthāneṣhu lokashāstrābhyām niṣhiddheṣhu kadāchan ... (Shikshapatri)

262. Stotrāderath kṛuṣhṇasya pāṭhah kāryah swashaktitah ... (Shikshapatri)

263. Striyā dhanasya vā prāptyai sāmrājyasyāpivā kvachit ... (Shikshapatri)

264. Sukhamāpatitam sevyam dukhamāpatitam tathā ...

265. Sundaropi sushīlopi kulīnopi mahādhanah ...

266. Svabhāvam naiv munchanti santah sansargatosatām ...

267. Svāchāryānna ṛuṇam grāhyam shrīkṛuṣhṇasya cha mandirāt ... (Shikshapatri)

268. Svadharma-rakṣhikā me taihai sarvairvāchyāhā sadāshiṣhah ... (Shikshapatri)

269. Svahitechchhubhiretāni machchhiṣhyaihai sakalairapi ... (Shikshapatri)

270. Svaparadroh-jananam satyam bhāṣhyam na karhichit ... (Shikshapatri)

271. Svapyam na taishcha khaṭvāyām vinā rogādimāpadam ... (Shikshapatri)

272. Svāsanna-sambandhahīnā narāhā spṛushyā na karhichit ... (Shikshapatri)

273. Svāsanna-sambandhahīnā narāstābhyām tu karhichit ... (Shikshapatri)

274. Svashiṣhyārpita-dhānyasya kartavyo vikrayo n ch ... (Shikshapatri)

275. Svātinaikaṭyamāyāntī prasabham vanitā tu yā ... (Shikshapatri)

276. Svavarṇāshramadharmo yah sa hātavyo na kenachit ... (Shikshapatri)

277. Swāminārāyaṇ-syaitat-swarup-maparam Harehe ... (Shikshapatri)

278. Tadaviddhi praṇipātena pariprashnena sevayā ... (Geeta)

279. Tailābhyango na kartavyo na dhāryam chāyudham tathā ... (Shikshapatri)

280. Tamāyāntam nishamyāshu pratyud-gantavya-mādarāt ... (Shikshapatri)

281. Tanmadhya ev kartavyah puṇḍradravyeṇ chandrakah ... (Shikshapatri)

282. Tānullanghyātra vartante ye tu swairam kubuddhayah ... (Shikshapatri)

283. Tāsām vārtā na kartavyā na shravyāshcha kadāchan ... (Shikshapatri)

284. Tasmād‍ gurum prapadyet jignāsuhu shreya uttamam ... (Upanishad)

285. Tasyaiv sarvathā bhaktihi kartavyā manujairbhuvi ... (Shikshapatri)

286. Tathā shrībhagavad-gītā nītishcha viduroditā ... (Shikshapatri)

287. Tatra gṛuhigṛuhe bhoktum gantavyam sādhubhirmam ... (Shikshapatri)

288. Tatrāchār-vyavahṛutini-ṣhkṛutānām cha nīrṇaye ... (Shikshapatri)

289. Tattu gopīchandanen chandanenāthavā harehe ... (Shikshapatri)

290. Teṣhām gnānī nityayukta eka-bhaktir-vishiṣhyate ... (Geeta)

291. Trīguṇātmā tamah kṛuṣhṇa-shaktir-dehatadīyayoho ... (Shikshapatri)

292. Tripuṇḍra-rudrākṣha-dhṛutiryeṣhām syāt swakulāgatā ... (Shikshapatri)

293. Tvameva mātā cha pitā tvameva Tvameva bandhushcha sakhā tvameva ... (Pandav Geeta)

294. Udārasya tṛuṇam vittam shūrasya maraṇam tṛuṇam ...

295. Udyamah sāhasam dhairyam buddhihi shaktihi parākramah ...

296. Udyamena hi sidhyanti kāryāṇi na manorathaihai ...

297. Upavāsadine tyājyā divānidrā prayatnatah ... (Shikshapatri)

298. Upavishya tatah shuddha āsane shuchibhūtale ... (Shikshapatri)

299. Upavishyaiv chaikatra kartavyam dantadhāvanam ... (Shikshapatri)

300. Utsavāheṣhu nityam cha kṛuṣhṇa-mandir-māgataihai ... (Shikshapatri)

301. Uttiṣhṭhata jāgrata prāpya varān nibodhata ... (Kathopanishad)

302. Vairāgyam gneyamaprītihi shrīkṛuṣhṇe-taravastuṣhu ... (Shikshapatri)

303. Vaishyaishcha kṛuṣhivāṇijya-kusīdamukh-vṛuttibhihi ... (Shikshapatri)

304. Vajrādapi kaṭhorāṇi mṛudūni kusumādapi ...

305. Vaktrabhāve tu pūjaiv kāryā'syāhā prativāsaram ... (Shikshapatri)

306. Vāme yasya sthitā Rādhā shrīshcha yasyāsti vakṣhasi ... (Shikshapatri)

307. Vande shrī puruṣhottamam cha paramam dhāmākṣharam gnānadam Vande prāgajī bhakta-meva-managham brahmaswarūpam mudā ...

308. Varṇibhihi sādhubhishchai-tair-varjanīyam prayatnatah ... (Shikshapatri)

309. Varṇīvesha-ramaṇīya-darshanam manda-hāsa-ruchirāna-nāmbujam ...

310. Vartiṣhyante ya ittham hi puruṣhā yoṣhitastathā ... (Shikshapatri)

311. Vedāshcha vyās-sūtrāṇi shrīmadbhāgavatābhidham ... (Shikshapatri)

312. Veṣho na dhāryastābhishcha suvāsinyāhā striyāstathā ... (Shikshapatri)

313. Vidhavābhistu yoṣhābhihi sevyah patidhiyā harihi ... (Shikshapatri)

314. Vidvattvam cha nṛupatvam cha naiv tulyam kadāchana ...

315. Vidyānā-sanna-sambandhāttābhihi pāṭhyā na kāpi nuhu ... (Shikshapatri)

316. Vighneshvarāya varadāya surapriyāya Lambodarāya sakalāya jagadhitāya ...

317. Vignāne vilayam gate prasarati kṣhoṇyām tamasyāntare Dinmūḍheṣhu bhavādhvageṣhu paritah pīḍaikasheṣhe vidhau ... (Shikshapatri)

318. Vihāya kāmān yah sarvān pumānshcharati nispṛuhah ... (Geeta)

319. Vikramārkashakasyābde netrāṣhṭavasubhūmite ... (Shikshapatri)

320. Vināshakam sansṛuti-bandhanānām manuṣhya-kalyāṇa-karam mahiṣhṭham ...

321. Visheṣhaniyamo dhāryash-chāturmāsye'khilairapi ... (Shikshapatri)

322. Viṣhṇoho kathāyāhā shravaṇam vāchanam guṇ-kīrtanam ... (Shikshapatri)

323. Viṣhṇuhu shivo gaṇapatihi pārvatī cha divākarah ... (Shikshapatri)

324. Viṣhṇuhu shivo gaṇapatihi pārvatī cha divākarah ... (Shikshapatri)

325. Vishvesha-bhaktim sukarām vidhātum, bṛuhanti ramyāṇi mahitalesmin ...

326. Vivādo naiv kartavyah svāchāryeṇ sah kvachit ... (Shikshapatri)

327. Vyabhichāro na kartavyah pumbhihi strībhishcha mām shritaihai ... (Shikshapatri)

328. Vyanjayannāshrit-sneham mugdhāsmit-mukhāmbujah ... (Shikshapatri)

329. Yā nishā sarvabhūtānām tasyām jāgarti sanyamī ... (Geeta)

330. Yadā sanharate chāyam kurmogānīva sarvashah ... (Geeta)

331. Yadā yadā hi dharmasya glānir-bhavati bhārata ... (Geeta)

332. Yadakṣharam vedavido vadanti vishanti yadyatayo vītarāgāhā ... (Geeta)

333. Yadauṣhadham cha surayā sampṛuktam palalen vā ... (Shikshapatri)

334. Yadromavivare līnā anḍānām koṭyah pṛuthak ...

335. Yādṛugguṇo yah puruṣhas-tādashā vachanen sah ... (Shikshapatri)

336. Yādṛushairyo guṇairyuktas-tādṛushe sa tu karmaṇi ... (Shikshapatri)

337. Yadyadācharati shreṣhṭhah tadtadevetaro janah ... (Geeta)

338. Yagna dān tapah karma na tyājyam kāryameva tat ... (Geeta)

339. Yasmin parihite'pi syur-drashyānyangāni chātmanah ... (Shikshapatri)

340. Yatato hyapi kaunteya puruṣhasya vipashchitah ... (Geeta)

341. Yathādhikāram sansthāpyāhā sve sve dharme nijāshritāhā ... (Shikshapatri)

342. Yathāshakti yathākālam sangrahonnadhanasya taihai ... (Shikshapatri)

343. Yathāshaktyudyamah kāryo nijavarṇāshramochitah ... (Shikshapatri)

344. Yatra yogeshvarah kṛuṣhṇo yatra pārtho dhanurdharah ... (Geeta)

345. Yauvanam dhana-sampattihi prabhutvam avivekītā ...

346. Yāvajjīvam cha shushrūṣhā kāryā mātuhu piturguroho ... (Shikshapatri)

347. Ye pālayanti manujāhā sachchhāstra-pratipāditān ... (Shikshapatri)

348. Ye tvambariṣhavadbhaktāhā syurihātmanivedinah ... (Shikshapatri)

349. Yo na ṛuṣhyati na dveṣhṭi na shochati na kānkṣhati ... (Geeta)

350. Yuktāhāra-vihārasya yukta-cheṣhṭasya karmasu ... (Geeta)

351. Yuktāya sampadā daivyā dātavyeyam tu patrikā ... (Shikshapatri)

Shlok Selection

Shloks Index