share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 10

Kṛutaghnīnu, Sevakrāmnu

Samvat 1876nā Māgshar sudi 13 Terasne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Ame Venkaṭādrithī Setubandh Rāmeshvar jatā hatā tyā ek Sevakrām nāme sādhu hato. Te Shrīmad Bhāgwatādik Purāṇne bhaṇyo hato. Te mārgmā chālatā māndo paḍyo. Tenī pāse rūpiyā hajārnī sonāmahor hatī paṇ chākarīno karanāro koī nahī māṭe rovā lāgyo. Pachhī tene ame kahyu je, ‘Kāī chintā rākhasho mā, tamārī chākarī ame karīshu.’ Pachhī gāmne bahār ek keḷānī fūlvāḍī hatī temā ek vaḍno vṛukṣh hato te vaḍnā vṛukṣhne viṣhe hajār bhūt rahetā. Paṇ te sādhu to chālī shake evo rahyo nahī ane atishay māndo thayo, te upar amane atishay dayā āvī. Pachhī te ṭhekāṇe ame te sādhune keḷnā patra lāvīne hāth ek ūnchī pathārī karī āpī. Ane te sādhune lohīkhanḍ peṭbesaṇu33 hatu tene ame dhotā ane chākarī karatā. Ane te sādhu potāne jeṭalu joīe teṭalu amārī pāse khānḍ, sākar, ghī, anna te potānā rūpiyā āpīne mangāvato te amo lāvīne rāndhī khavarāvatā ane amo vastīmā jaīne jamī āvatā. Ane koīk divas to amane vastīmā anna maḷatu nahī tyāre amāre upavās thato to paṇ koī divas te sādhue amane em kahyu nahī je, ‘Am pāse dravya chhe te āpaṇe bene kāje rasoī karo ane tame paṇ am bheḷā jamo.’ Pachhī em sevā karate thake te sādhu be māse kāīk sājo thayo. Pachhī Setubandh Rāmeshvarne mārge chālyā, tyāre teno bhār maṇ ek hato te amārī pāse upaḍāvato ane pote to ek māḷā laīne chālato. Ane dehe paṇ sājo ane ek sher ghī jamīne pachāve evo samarth thayo to paṇ bhār amārī pāse upaḍāve ane pote amatho chāle. Ane amārī prakṛuti to evī hatī je, ‘bhār nāme to ek rūmāl paṇ rākhatā nahī.’ Māṭe tene sādhu jāṇīne ame eno maṇ ekno bhār upāḍī chālatā. Evī rīte te sādhunī ame chākarī karīne sājo karyo paṇ te sādhue amane ek paisābhār anna āpyu nahī. Pachhī ame tene kṛutaghnī jāṇīne tenā sangno tyāg karyo. Evī rīte je manuṣhya karyā kṛutne na jāṇe tene kṛutaghnī jāṇavo. Ane koīk manuṣhye kāīk pāp karyu ane teṇe te pāpnu yathāshāstra prāyashchit karyu ane vaḷī tene te pāpe yukta je kahe tene paṇ te kṛutaghnī jevo pāpī jāṇavo.

॥ Iti Vachanamrutam ॥ 10 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

33. Lohīkhanḍ peṭ-besaṇu arthāt lohī sāthe thatā atishay zāḍā, atisār.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase