share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Kariyani 8

Saguṇ-Nirguṇ Swarūpnu

Samvat 1877nā Kārtik sudi 4 Chaturthīne divas Shrījī Mahārāj gām Shrī Kāriyāṇī madhye Vastā Khācharnā darabārmā uttarāde dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Ved, Shāstra, Purāṇ ane Itihāsne viṣhe Bhagwānnu saguṇ swarūp nirūpaṇ karyu chhe ane nirguṇ swarūp paṇ nirūpaṇ karyu chhe. Te Bhagwān je Shrī Puruṣhottam tenu nirguṇ swarūp kevī rīte samajavu? Ane saguṇ swarūp kevī rīte samajavu? Ane te Bhagwānnu nirguṇ swarūp samajave karīne Bhagwānnā bhaktane keṭalo samās chhe? Ane te Bhagwānnu saguṇ swarūp samajave karīne keṭalo samās chhe?” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnu nirguṇ swarūp30 chhe te to sūkṣhma thakī paṇ ati sūkṣhma chhe ane pṛuthvī ādik je sarve tattva tenu ātmā31 chhe ane te thakī par je Pradhān-Puruṣh tenu ātmā chhe ane te Pradhān-Puruṣh thakī par je Shuddha Puruṣh ne Prakṛuti tenu ātmā chhe ane tethī par je Akṣhar tenu paṇ ātmā chhe; ane e sarve Bhagwānnu sharīr chhe. Ane jem deh thakī jīv chhe te sūkṣhma chhe ne shuddha chhe ne ghaṇo prakāshmān chhe, tem e sarve thakī Bhagwān atishay sūkṣhma chhe ane atishay shuddha chhe ane atishay nirlep chhe ane ati prakāshe yukta chhe. Ane jem ākāsh chhe te pṛuthvī ādik chār bhūtmā vyāpak chhe ne pṛuthvī ādik chār bhūt thakī asangī chhe ane e chār bhūtnī upādhi te ākāshne aḍatī nathī, ākāsh to atishay nirlep thako e chār bhūtne viṣhe rahyo chhe; tem Puruṣhottam Bhagwān sarvanā ātmārūpe karīne sarvane viṣhe rahyā chhe to paṇ atishay nirvikār chhe ne asangī chhe ne pote potāne swabhāve yukta chhe ane te sarakho thavāne koī samarth nathī thato. Jem ākāsh chār bhūtmā rahyo chhe, paṇ chār bhūt ākāsh jevā nirlep tathā asangī thavāne samarth nathī thatā; tem ja Puruṣhottam Bhagwān sarvanā ātmā chhe, to paṇ Akṣhar paryant koī paṇ Puruṣhottam Bhagwān jevā samarth thavāne samarth nathī thatā. Evī rīte je atishay sūkṣhmapaṇu ane atishay nirleppaṇu ane atishay shuddhapaṇu ane atishay asangīpaṇu ane atishay prakāshe yuktapaṇu ane atishay aishvarye yuktapaṇu te e Bhagwānnī mūrtine viṣhe nirguṇpaṇu chhe. Ane jem Girnār Parvat chhe tene Lokālok Parvatnī pāse mūkīe tyāre te atishay nāno bhāse; paṇ Girnār Parvat kāī nāno thayo nathī, e to Lokāloknī atishay moṭāī āgaḷ nāno jaṇāy chhe. Tem Puruṣhottam Bhagwānnī moṭāī āgaḷ aṣhṭ āvaraṇe yukta je anant koṭi brahmānḍ te aṇunī peṭhe ati sūkṣhma bhāse chhe; paṇ te brahmānḍ kāī nānā thaī gayā nathī, e to Bhagwānnī moṭap āgaḷ nānā jaṇāy chhe. Evī rīte Bhagwānnī mūrtine viṣhe je atishay moṭāī te Bhagwānnu saguṇpaṇu chhe.

“Tyāre koīkne em āshankā thāy je, ‘Bhagwān nirguṇrūpe to ati sūkṣhma karatā paṇ sūkṣhma chhe ane saguṇrūpe to ati sthūḷ karatā paṇ sthūḷ chhe, tyāre e bey rūpnu dharanāru je Bhagwānnu mūḷ swarūp te kevu chhe?’ To teno uttar e chhe je, prakaṭ pramāṇ manuṣhyākāre dekhāy chhe e ja Bhagwānnu sadāy mūḷ swarūp chhe, ane nirguṇpaṇu ne saguṇpaṇu e to e mūrtinu koīk alaukik aishvarya chhe. Jem Shrī Kṛuṣhṇa Bhagwān brāhmaṇnā putrane levā sāru Arjun sahit rathe besīne chālyā te Lokālok Parvatne ullanghīne māyānu tam āvyu tene Sudarshan Chakre karīne kāpīne tethī par je brahmajyoti tene viṣhe rahyā je Bhūmā Puruṣh tenī pāsethī brāhmaṇnā putrane laī āvyā,32 tyāre te rath ne ghoḍā te māyik hatā ne sthūḷbhāve yukta hatā paṇ te Shrī Kṛuṣhṇa Bhagwānne yoge karīne ati sūkṣhma ne chaitanyarūpe thaīne Bhagwānnā nirguṇ brahmadhāmne pāmyā. Evī rīte je sthūḷ padārthne sūkṣhmapaṇāne pamāḍī devu e Shrī Kṛuṣhṇa Bhagwānnī mūrtine viṣhe nirguṇpaṇu chhe. Ane e ja Shrī Kṛuṣhṇa Bhagwān teṇe potānī mātā je Yashodājī tene potānā mukhne viṣhe aṣhṭāvaraṇe yukta samagra brahmānḍ dekhāḍyu33 ane vaḷī Arjunne potānī mūrtine viṣhe Vishvarūp dekhāḍyu34 ane Arjun vinā je bījā hatā te to sāḍātraṇ hāthnī Bhagwānnī mūrtine dekhatā hatā. Ane jyāre Bhagwāne Vāmanāvatār dharyo tyāre pratham to Vāmanrūpe darshan āpyu; ane traṇ pagalā dharatī Baḷi pāse shrīkṛuṣhṇārpaṇ karāvyā pachhī evu potānā swarūpne vadhāryu je sāt pātāḷnu to ek pagalu karyu ane ākāshmā to potānu sharīr badhey māī rahyu ane bīju pagalu ūchu melyu teṇe sāt swargne vendhīne anḍakaṭāh foḍyu. Evu je Bhagwānnu moṭu swarūp thayu tene Baḷi Rājāe dīṭhu ane Baḷi vinā je bījā hatā teṇe to jevu vāman swarūp Bhagwāne dhāraṇ karyu hatu tevu ne tevu dīṭhu.35 Evī rīte je Bhagwānne viṣhe atishay moṭāī thakī je moṭāī dekhāy e Bhagwānnī mūrtine viṣhe saguṇpaṇu jāṇavu. Jem ākāsh chhe te shītkāḷe tathā uṣhṇakāḷe vādaḷāne rahit hoy ane jyāre varṣhāṛutu āve tyāre asankhya vādaḷānī ghaṭāe karīne bharāī jāy chhe, te kāḷe karīne ākāshmā vādaḷā ūpaje chhe ne pāchhā līn thaī jāy chhe; tem Bhagwān potānī ichchhāe karīne potāmāthī nirguṇ ane saguṇ rūp je aishvarya tene prakaṭ karīne pāchhu potāne viṣhe līn kare chhe. Ane evā je Bhagwān te manuṣhya jevā jaṇātā hoy paṇ tenā mahimāno pār koī pāmato nathī. Ane je bhakta evī rīte Bhagwānnī mūrtimā nirguṇpaṇu ne saguṇpaṇu samaje te bhaktane kāḷ, karma ane māyā te bandhan karavāne samarth thatā nathī ane tene āṭhe pahor antarmā āshcharya rahyā kare chhe.”

॥ Iti Vachanamrutam ॥ 8 ॥ 104 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

30. ‘Saguṇ’ ane ‘nirguṇ’ ā banne shabdo ‘guṇe sahit’ ane ‘guṇe rahit’ ā banne arthothī judā arthmā Shrījī Mahārāj ahī nirūpe chhe. Jeno thoḍo ansh “Aṇoraṇīyān mahato mahīyān” (Kaṭhopaniṣhad: 1/2/20)mā kahyo chhe.

31. Dhārak, niyantā ane sheṣhī.

32. Bhāgwat: 10/89.

33. Bhāgwat: 10/8/37-38.

34. Gītā: Adhyāy 11/5-30.

35. Bhāgwat: 8/20.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase