share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 11

Vāsanānu Tathā Ekāntik Bhaktanu

Samvat 1876nā Māgshar sudi 14 Chaudashne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Brahmānand Swāmīe pūchhyu je, “He Mahārāj! Vāsanānu shu rūp chhe?” Tyāre Shrījī Mahārāj bolyā je, “Pūrve je viṣhay bhogavyā hoy ne dīṭhā hoy ane sāmbhaḷyā hoy tenī je antahkaraṇne viṣhe ichchhā varte tene vāsanā kahīe; ane vaḷī je viṣhay bhogavyāmā na āvyā hoy tenī je antahkaraṇne viṣhe ichchhā varte tene paṇ vāsanā kahīe.”

Tyāre Muktānand Swāmīe pūchhyu je, “He Mahārāj! Bhagwānno ekāntik bhakta kene kahīe?” Tyāre Shrījī Mahārāj bolyā je, “Jene Bhagwān vinā bījī koī vāsanā na hoy ane potāne brahmarūp mānīne Bhagwānnī bhakti karato hoy te ekāntik bhakta kahevāy.

॥ Iti Vachanamrutam ॥ 11 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase