share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 3

Māhātmya-Gnāne Sahit Nishchayvāḷānu

Samvat 1877nā Kārtik vadi 13 Terasne divas Shrījī Mahārāj gām Shrī Loyā madhye Surā Khācharnā darabārmā rātrine same4 ḍholiyā upar virājmān hatā ne dhoḷī chhīnṭnī ḍaglī paherī hatī tathā rūno bharelo dhoḷo survāḷ paheryo hato ne mastak upar dhoḷo fenṭo bāndhyo hato tathā dhoḷī pachheḍī oḍhī hatī ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā satsangīnī sabhā bharāīne beṭhī hatī.

Te samayne viṣhe Shrījī Mahārājne Bhagwadānand Swāmī tathā Shivānand Swāmīe prashna pūchhyo je, “Bhagwān tathā sant teno jene māhātmya-gnāne sahit nishchay hoy tenā shā lakṣhaṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jene Bhagwānno ne santno māhātmya-gnāne sahit nishchay hoy tethī Bhagwānne arthe ne santne arthe shu na thāy? Ene arthe kuṭumbno tyāg kare, loklājno tyāg kare, rājyano tyāg kare, sukhno tyāg kare, dhanno tyāg kare, strīno tyāg kare ane strī hoy te puruṣhno tyāg kare.” Em kahīne pachhī ā sarve haribhaktanī vārtāo ekbījā keḍe karī. Gām Ḍaḍusarvāḷā rajpūt Galujī tathā Dharmapurvāḷā Kushaḷ Kunvarbāī tathā Parvatbhāī tathā Rājbāī tathā Jīvubāī tathā Lāḍubāī tathā Moṭā Rāmbāī tathā Dādo Khāchar tathā Māncho Bhakta tathā Mūḷjī Brahmachārī tathā Bhujvāḷā Lādhībāī ne Mātājī tathā Muktānand Swāmī tathā Vāḷāk Deshno Āhīr Paṭel Sāmat tathā Gām Mānkūvānā Mūḷjī tathā Kṛuṣhṇajī tathā Vāḷāk Deshnā Gundāḷī gāmnā be kāṭhī haribhakta ityādik je satsangī temaṇe Bhagwānne arthe ne santne arthe je je karyu tene vistārīne kahetā havā. Ane vaḷī em kahyu je, “Jene Bhagwānno nishchay māhātmya-gnāne sahit hoy te Bhagwānnā vachanmā fer pāḍe nahī ne jem kahe tem kare.” Te upar potānī vāt karī je, “Amāro swabhāv kevo hato? To godohanmātra ek sthānakmā rahevāy paṇ vadhu rahevāy nahī, evā tyāgī hatā ane vairāgya atishay hato ne Shrī Rāmānand Swāmī upar het paṇ asādhāraṇ hatu. To paṇ Swāmīe Bhuj Nagarthī kahī mokalyu je, ‘Jo satsangmā rahyāno khap hoy to thāmbhalāne bāth laīne paṇ rahevu paḍashe,’ em Mayārām Bhaṭṭe āvīne kahyu tyāre ame thāmbhalāne bāth līdhī. Tyār pachhī temaṇe kahyu je, ‘Muktānand Swāmīnī āgnāmā raho.’ Pachhī ame Swāmīnā darshan thayā mor nav mahinā sudhī Muktānand Swāmīnī āgnāmā rahyā. Eve lakṣhaṇe karīne jene santno ne Bhagwānno evo nishchay hoy tene jāṇīe.” Ane pachhī Sundarjī Sutār ne Ḍosā Vāṇiyānī vāt karī. Ane vaḷī, “Jene Bhagwānno ne santno evo nishchay hoy tene tenī korno kef varte,” em kahīne Rāṇā Rājgarnī vārtā karī. Ane Prahlādnī vārtā karī je, “Prahlād je te Nṛusinhajī pratye bolyā je, ‘He Mahārāj! Hu ā tamārā vikarāḷ rūpthī nathī bīto ne tame je mārī rakṣhā karī tene hu rakṣhā nathī mānato; ne tame jyāre mārā indriyorūp shatrunā gaṇ thakī rakṣhā karasho tyāre hu rakṣhā mānīsh.’5 Māṭe je Bhagwānno bhakta hoy te daihik rakṣhā Bhagwān kare teṇe karīne harṣh na pāme ne rakṣhā na kare teṇe karīne shok na kare ane almast thako Bhagwānne bhaje. Ane Bhagwān ne sant tenu māhātmya bahu jāṇe.” Te upar Gām Kaṭhlālnī ḍosīnī vāt karī. “Ane āvī rītno je haribhakta hoy teno deh pag ghasīne paḍe, vāgh khāī jāy, sarp karaḍe, shastra vāge, pāṇīmā būḍī jāy ityādik game tevī rīte apmṛutyue karīne deh paḍe to paṇ em samaje je, ‘Bhagwānnā bhaktanī avaḷī gati thāy ja nahī, e to Bhagwānnā dhāmne ja pāme; ane Bhagwānthī vimukh hoy teno deh sūdhī sārī peṭhe paḍe ne chandannā lākaḍāmā sanskāre yukta baḷe to paṇ te to nishchay Yampurīmā jāy.’ E benī vikti sārī peṭhe samaje. E sarve prakārnī jenā hṛudaymā draḍh gānṭh paḍī jāy tene Bhagwān ne santno māhātmye sahit nishchay chhe em jāṇavu. Ane evo nishchayvāḷo je hoy te jarūr Brahmamaholmā ja pūge paṇ bīje kyāy koī dhāmmā oro rahe nahī.”

॥ Iti Vachanamrutam ॥ 3 ॥ 111 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

4. Sandhyā ārtī karyā pachhī.

5. Bhāgwat: 7/9/15 tathā 7/10/7-8.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase