share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 4

Bhagwānmā Kutark Thāy To Māyāne Taryā Na Kahevāy

Samvat 1877nā Kārtik vadi 14 Chaudashne divas pahor ek divas chaḍhate Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Loyā madhye Surā Bhaktanā darabārmā virājmān hatā ane dhoḷo survāḷ paheryo hato ane dhoḷī chhīnṭnī ḍaglī paherī hatī ane mastak upar shvet pāgh bāndhī hatī ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Akhanḍānand Swāmīe Shrījī Mahārājne prashna pūchhyo je, “Anant koṭi brahmānḍ chhe, te brahmānḍne viṣhe jevī ā brahmānḍmā vartamān kāḷe Bhagwānnī mūrti chhe tevī ne tevī ja dekhāy chhe ke nathī dekhātī?”6 Pachhī Shrījī Mahārāj bolyā je, “Bhagwān pote potānā Akṣhardhāmne viṣhe sadā virājmān chhe ane mūḷ māyāmāthī ūpajyā je anant koṭi Pradhān Puruṣh te thakī anant koṭi brahmānḍ ūpaje chhe. Pachhī te Bhagwān potānā Akṣhardhāmmā ek ṭhekāṇe rahyā thakā potānī ichchhāe karīne te anant koṭi brahmānḍne viṣhe potānā bhaktane arthe anantrūpe dekhāy chhe.”

Pachhī vaḷī Akhanḍānand Swāmīe prashna pūchhyo je, “Shrī Kṛuṣhṇa Nārāyaṇ to sadā manuṣhyākṛuti chhe ne te Bhagwānnu swarūp sarvakāḷe satya chhe; ane te ja Bhagwān kyārek Matsya, Kachchha, Varāh, Nṛusinhādik anantrūpe karīne bhāse chhe te kem samajavu? Ane vaḷī brahmānḍ-brahmānḍ pratye kalyāṇnī rīti tathā Bhagwānnī mūrti te eksarakhī chhe ke judī judī chhe?” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnī mūrti to sadā eksarakhī chhe, to paṇ Bhagwān potānī mūrtine jyā jevī dekhāḍī joīe tyā tevī potānī ichchhāe karīne dekhāḍe chhe ane jyā jeṭalo prakāsh karavo ghaṭe tyā teṭalo prakāsh kare chhe. Ane pote to sadā dvibhuj chhe to paṇ potānī ichchhāe karīne kyāī chār bhuj, kyāī aṣhṭ bhuj, kyāī anant bhujne dekhāḍe chhe tathā Matsya-Kachchhādikrūpe karīne bhāse chhe. Evī rīte jyā jevu ghaṭe tyā tevu rūp prakāshe chhe ane pote to sadā ekrūpe ja virājmān rahe chhe. Ane vaḷī ek ṭhekāṇe rahyā thakā anant koṭi brahmānḍne viṣhe antaryāmīrūpe vyāpīne rahe chhe. Jem Vyāsjī ek hatā teṇe Shukjīne sād karyo tyāre sthāvar-jangam sarve jīvmā rahīne sād karyo ane Shukjīe hukāro dīdho tyāre paṇ sthāvar-jangam sarve sṛuṣhṭimā rahīne hukāro dīdho.7 Evī rīte Shukjī jevā moṭā siddha hoy te paṇ je sarva jagatmā vyāpvāne samarth thāy chhe te to Bhagwānnā bhajannā pratāpe karīne evī yogkaḷāne pāmyā chhe; to pote Bhagwān Puruṣhottam te to Yogeshvar chhe ne sarva yogkaḷānā nidhi chhe, te ek ṭhekāṇe rahyā thakā anant koṭi brahmānḍmā potānī ichchhāe karīne jyā jem ghaṭe tyā tem bhāse temā shu kahevu? Ane e Bhagwānmā em hoy tenu shu āshcharya chhe? Kem je, koīk goḍiyo hoy te tuchchha māyāne jāṇe chhe, temā paṇ lokone kevu āshcharya thāy chhe! Ne tenī yathārth khabar paḍatī nathī; to Bhagwānmā to sarva yogkaḷāo rahī chhe te mahā-āshcharyarūp chhe, tene jīv kem jāṇī shake? Māṭe Bhāgwatmā kahyu chhe je, ‘Āṭalā Bhagwānnī māyāne taryā chhe.’8 Ane vaḷī em kahyu je, ‘Koī Bhagwānnī māyānā baḷno pār pāmyā nathī.’9 Teṇe karīne em jāṇavu je, e Bhagwānnī yogkaḷāmā Brahmādik jevāne kutark thāy to e Bhagwānnī māyānā baḷnā pārne na pāmyā kahevāy. Te kutark te shu? To je, ‘E Bhagwān te kem em karatā hashe?’ Ane Bhagwānne em samaje je, ‘E to samarth chhe, te jem karatā hashe te ṭhīk karatā hashe.’ Evī rīte Bhagwānne nirdoṣh samaje to māyāne taryā kahevāy. Ane kalyāṇnī rīti to eksarakhī chhe; paṇ bhajanārā je puruṣh tene viṣhe uttam, madhyam ane kaniṣhṭh e traṇ prakārnā bhed chhe ne temanī shraddhā anant prakārnī chhe, tene yoge karīne kalyāṇnā mārgmā paṇ anant bhed thāy chhe. Ane vastugate to kalyāṇno mārga ek chhe ane Bhagwānnu swarūp paṇ ek ja chhe. Ane te Bhagwān ati samarth chhe ne te jevo thavāne kāje Akṣhar paryant koī samarth thato nathī, e siddhānt chhe.”

Pachhī Muktānand Swāmīe Shrījī Mahārājne kahyu je, “Zīṇo bhāī to āj bahu dilgīr thayā ane em bolyā je, ‘Jyāre Mahārāj amāre gher āvyā nahī tyāre amāre paṇ gharmā rahyānu shu kām chhe?’” E vāt sāmbhaḷīne Shrījī Mahārāj bolyā je, “Mūnzāīne rīse karīne je prem kare te prem ante nabhavāno nahī ane rīsvāḷānī bhakti tathā prem e sarve ante khoṭā thaī jāy chhe. Māṭe mūnzāīne zānkhu mukh karavu te to ati moṭī khoṭ chhe.” Pachhī Zīṇābhāīe kahyu je, “Bhagwān ne Bhagwānnā sant te potāne gher āve tyāre mukh prafullit thayu joīe ane jyāre Bhagwān ne sant na āve tyāre to mukh zānkhu thayu ja joīe ane haiyāmā shok paṇ thayo joīe.” Pachhī e vārtā sāmbhaḷīne Shrījī Mahārāj bolyā je, “Bhagwān ne sant te āve tyāre rājī thavu paṇ shok to kyārey paṇ karavo nahī ane jo shok karyāno swabhāv hoy to ante jarūr kāīk bhūnḍu thayā vinā rahe nahī. Māṭe pot-potānā dharmamā rahīne je rītnī Bhagwānnī āgnā hoy tene rājī thakā pāḷavī, paṇ potānu gamatu karavā sāru koī rīte mūnzāvu nahī. Ane Bhagwān kyāīk javānī āgnā kare ne jo shok karīne mūnzāy, to pratham je Bhagwāne darshan āpyā hoy tathā prasād āpyo hoy tathā anant prakārnī gnān-vārtā karī hoy ityādik kriyāe karīne je potāne sukh prāpt thayu hoy te jatu rahe ane mūnzavaṇe karīne buddhimā ekalo tamoguṇ chhāī jāy. Teṇe karīne kevaḷ dukhiyo thako ja jyā mūke tyā jāy. Pachhī e mūnzavaṇe karīne āgnā paṇ yathārth paḷe nahī. Māṭe Bhagwānnā bhaktane to sadā ati prasanna rahevu ane prasanna mane karīne Bhagwānnu bhajan karavu, paṇ game tevo bhūnḍo desh-kāḷ hoy to paṇ haiyāmā leshmātra mūnzavaṇ āvavā devī nahī.”

॥ Iti Vachanamrutam ॥ 4 ॥ 112 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

6. Ā brahmānḍmā jem Bhagwān potānā ananya bhaktone darshanādi āpīne sukh āpavā māṭe manuṣhyākāre prakaṭ thāy chhe, tem anek brahmānḍmā paṇ Bhagwān prakaṭ thāy chhe ke nahi? Āṭalo prashnano āshay chhe. Teno “anek brahmānḍmā potānā ananya bhaktone darshanādiknu sukh āpavā māṭe kṛupā karīne svechchhāthī ā brahmānḍnī peṭhe ja prakaṭ thāy chhe.” Āvā abhiprāythī uttar āpe chhe.

7. Bhāgwat: 1/2/2; Devī-Bhāgwat: 1/19; Mahābhārat, Shāntiparva: 320/23. Prastut sandarbhomā Shukdevjīe vṛukṣhamā rahīne uttar āpyo tene maḷatu varṇan prāpt thāy chhe.

8. Bhāgwat: 4/20/32, 4/7/44, 9/21/17.

9. Bhāgwat: 4/7/30, 3/31/37, 6/19/11.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase