share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 9

Dharmādik Chārne Ūpajyānā Hetunu

Samvat 1877nā Māgshar sudi 6 Chhaṭhne divas Shrījī Mahārāj gām Shrī Loyā madhye Surā Bhaktanā darabārmā virājmān hatā ne dhoḷī chhīnṭnī ḍaglī paherī hatī tathā dhoḷo survāḷ paheryo hato tathā dhoḷo fenṭo mastake bāndhyo hato ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Sarve Paramhansa paraspar prashna-uttar karo.” Tyāre Ātmānand Swāmīe Akhanḍānand Swāmīne prashna pūchhyo je, “Vairāgya, gnān, bhakti ane dharma e chārne ūpajyāno hetu sho chhe?” Pachhī teno uttar Shrījī Mahārāje karyo je, “Vairāgya to em ūpaje je, jo kāḷnu swarūp jāṇyāmā āve. Te kāḷnu swarūp te shu? To nitya pralayne jāṇe, naimittik pralayne jāṇe, prākṛut pralayne jāṇe ane ātyantik pralayne jāṇe, tathā Brahmādik stamb paryant sarva jīvnā āyuṣhne jāṇe ane em jāṇīne pinḍ-brahmānḍ sarva padārthne kāḷnu bhakṣha samaje tyāre vairāgya ūpaje. Gnān to em thāy je, jo Bṛuhadāraṇya, Chhāndogya, Kaṭhavallī ādik je Upaniṣhad tathā Bhagwad Gītā tathā Vāsudev-Māhātmya tathā Vyās-Sūtra ityādik granthanu sadguru thakī shravaṇ kare to gnān ūpaje. Ane dharma to em ūpaje, jo Yāgnavalkya Smṛuti, Manu Smṛuti, Parāshar Smṛuti, Shankh-likhit Smṛuti ityādik Smṛutinu shravaṇ kare to dharma ūpaje ne temā niṣhṭhā āve. Ane bhakti em ūpaje je, Bhagwānnī je vibhūtio chhe tene jāṇe. Te kem jāṇe? To khanḍ-khanḍ pratye Bhagwānnī mūrtio je rahī chhe tenu shravaṇ kare tathā Bhagwānnā Golok, Vaikunṭh, Brahmapur, Shvetdvīpādik dhām chhe tene sāmbhaḷe tathā jagatnī utpatti-sthiti-pralayrūp je Bhagwānnī līlā tene māhātmye sahit sāmbhaḷe tathā Rām-Kṛuṣhṇādik je Bhagwānnā avatār tenī je kathāo tene hete sahit sāmbhaḷe, to Bhagwānne viṣhe bhakti ūpaje. Ane e chārmā je dharma chhe te to kāchī buddhi hoy ne pratham ja Karmakānḍrūp je Smṛutio tenu shravaṇ kare to ūpaje, ane jyāre dharmane viṣhe draḍhatā thāy tyār pachhī upāsanānā granthanu shravaṇ kare, tyāre ene gnān, bhakti, vairāgya e traṇey ūpaje; evī rīte e chārne ūpajyānā hetu chhe.”

॥ Iti Vachanamrutam ॥ 9 ॥ 117 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase