share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 11

Satpuruṣhnī ane Asatpuruṣhnī Samajaṇnu

Samvat 1877nā Māgshar vadi 8 Āṭhamne divas Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Loyā madhye Surā Khācharnā darabārmā prātahkāḷne same virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārājne Shukmunie prashna pūchhyo je, “Shrīmad Bhāgwat tathā Bhagwad Gītā e ādik je satshāstra te thakī asatpuruṣh je te kevī samajaṇnu grahaṇ kare chhe?” Tyāre Shrījī Mahārāj bolyā je, “Eno uttar karīe chhīe je, asatpuruṣhnī em samajaṇ chhe je, ā vishvane viṣhe sthāvar-jangamrūp evī je strī-puruṣhnī sarve ākṛutio te je te Virāṭrūp evā je Ādipuruṣh Nārāyaṇ te thakī māyāe karīne ūpajī chhe, māṭe e sarve ākṛutio te Nārāyaṇnī ja chhe. Te sāru je mumukṣhu kalyāṇne ichchhato hoy teṇe pratham potānu man vash karavu. Te man je te strīo tathā puruṣhrūp evī uttam-nīch je je ākṛutio tene viṣhe āsakta thāy, tyāre tene te ja ākṛutinu manne viṣhe dhyān karavu, to ene sadya samādhi thāy; ane te ākṛutine viṣhe jo man doṣhne kalpe, to temā brahmanī bhāvanā lāvavī je, ‘Samagra jagat te brahma chhe,’ em vichār karīne te sankalpne khoṭo karavo. Evī rīte je satshāstramāthī anubhavnu grahaṇ karavu te asatpuruṣhnī samajaṇ chhe. Ane em samajavu e enā manno ati duṣhṭabhāv chhe ane enu faḷ antkāḷe ghortam narak chhe ne sansṛuti chhe.”

Tyāre vaḷī Shrījī Mahārājne Shukmunie prashna karyo je, “E satshāstra thakī satpuruṣh je te kevī samajaṇnu grahaṇ kare chhe? Te kaho.” Tyāre Shrījī Mahārāj bolyā je, “E satshāstrane viṣhe ja e prashnano uttar karyo chhe je, ek Puruṣhottam Nārāyaṇ vinā bījā je Shiv-Brahmādik devatā tenu dhyān je mokṣhane ichchhato hoy tene karavu nahī; ane manuṣhyane viṣhe tathā devatāne viṣhe je Puruṣhottam Nārāyaṇnī Rām-Kṛuṣhṇādik mūrtio tenu dhyān karavu. Ane tene viṣhe paṇ je ḍāhyā chhe te je te, je sthānakmā e Rām-Kṛuṣhṇādik Bhagwānnī manuṣhyarūp mūrtio rahī chhe te sthānakne viṣhe Vaikunṭh, Golok, Shvetdvīp, Brahmapur e loknī bhāvanā kare chhe; ane te lokone viṣhe rahyā je pārṣhad tenī bhāvanā Rām-Kṛuṣhṇādiknā pārṣhad je Hanumān-Uddhavādik tene viṣhe kare chhe; ane koṭi koṭi sūrya, chandramā, agni tenā prakāsh jevī prakāshmān evī je te lokone viṣhe rahī Puruṣhottam Nārāyaṇnī divyamūrtio tenī bhāvanā te Rām-Kṛuṣhṇādikne viṣhe kare chhe. Evī rīte je satshāstra thakī samajaṇnu grahaṇ karīne divyabhāve sahit manuṣhyarūp Bhagwānnī mūrtinu dhyān kare chhe, tene Bhagwānnā avatārnī je mūrtio tathā te vinānā je anya ākār te beyne viṣhe sampaṇu thāy ja nahī. Ane Bhagwānnā avatārnī je mūrtio te chhe to dvibhuj ane tene viṣhe chār bhujnī bhāvanā, aṣhṭa bhujnī bhāvanā kahī chhe te paṇ Bhagwānnī mūrti ne te vinānā anya ākār te bemā je avivekī puruṣhne sambhāv thāy chhe tenī nivṛuttine arthe kahī chhe. Ane jevī Bhagwānnī mūrti potāne maḷī hoy tenu ja dhyān karavu ane pūrve Bhagwānnā avatār thaī gayā te mūrtinu dhyān na karavu. Ane potāne Bhagwānnī mūrti maḷī hoy tene viṣhe ja pativratānī peṭhe ṭek rākhavī. Jem Pārvatīe kahyu chhe je, ‘Koṭi janma lag ragaḍ hamārī, varu Shambhu ke rahu kumārī.’67 Evī rīte pativratāpaṇānī ṭek te paṇ Bhagwānnu rūp ne anya jīvnu rūp te beyne viṣhe avivekī puruṣhne sambhāv thāy chhe tenī nivṛuttine arthe kahī chhe; kem je, potāne maḷī je mūrti tene mūkīne tenā ja pūrve parokṣh avatār thayā chhe tenu jo dhyān kare, to te Bhagwān vinā bījā je dev-manuṣhyādik ākār chhe tenu paṇ dhyān kare. Māṭe pativratānā jevī ṭek kahī chhe, paṇ Bhagwānnī mūrtione viṣhe bhed nathī. Āvī rīte satpuruṣhnī samajaṇ chhe. Māṭe je satshāstranu shravaṇ karavu te satpuruṣh thakī ja karavu, paṇ asatpuruṣh thakī satshāstranu koī divas shravaṇ karavu nahī.”

॥ Iti Vachanamrutam ॥ 11 ॥ 119 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

67. Rāmcharitmānas, Bālkānḍ: 94/5 (pṛu. 91). Pāṭhmā thoḍo ferfār chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase