share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 14

Ruchinu

Samvat 1877nā Māgshar vadi 11 Ekādashīne divas Shrījī Mahārāj gām Shrī Loyā madhye Surā Bhaktanā darabārmā ḍholiyā upar virājmān hatā ne māthe dhoḷo fenṭo dhāraṇ karyo hato tathā dhoḷī chādar oḍhī hatī tathā dhoḷo khes paheryo hato ne potānā mukhārvindnī āgaḷ Paramhansanī sabhā tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj Paramhansa pratye bolyā je, “Pūrve je āchārya thaī gayā chhe tene pṛuthak pṛuthak ruchi chhe. Temā Shankar Swāmīne Advait Gnānānsh pradhān79 jaṇāya chhe. Tathā Rāmānujno em mat chhe je, jīva, māyā ane Puruṣhottam e traṇe nitya chhe; ne Puruṣhottam chhe te jīv-māyānā niyantā chhe ne sarvanā kāraṇ chhe ne potānā Akṣhardhāmne80 viṣhe sadā divya ākār thakā virājmān chhe ne sarve je avatār te tenā chhe. Evā je Puruṣhottam Nārāyaṇ tenī upāsanā jīvne karavī. Evī rīte Rāmānujnī samajaṇ jaṇāya chhe. Tathā Vallabhāchāryane kevaḷ bhakti81 upar niṣhṭhā bahu jaṇāya chhe. Ane e sarve āchārye potānā granthomā prasange karīne bījī vārtāo lakhī chhe, paṇ game tevī rīte karīne ante potānī ruchi upar jāy. Em temanā granthone viṣhe temanā vachan chhe teṇe karīne temano abhiprāya yathārth jāṇyāmā āve chhe. Tem amārī vārtā sāmbhaḷīne tamane sarvene amārī kevī ruchi jaṇāya chhe? Ane jem soy keḍe doro chālyo jāy chhe ne vaḷī jem māḷānā maṇakāne viṣhe doro sosaro chhe, tem amārī je sarve vārtā temā sho abhiprāya nirantar sosaro chālyo āve chhe? Te jene jem jaṇāto hoy te tem kaho.” Tyāre sarve moṭerā Paramahanse jene jem jaṇāyu teṇe tem kahyu. Pachhī Shrījī Mahārāj bolyā je, “Lyo, ame amāro abhiprāya tathā ruchi te kahīe. Ek to amane e game chhe je, Ṛuṣhabhdev Bhagwān Vāsudev sangāthe ekātmatāne pāmyā hatā to paṇ jyāre Siddhio āvīne prāpt thaiyo tyāre pote Bhagwān hatā to paṇ bījā tyāgīnī shikṣhāne arthe te Siddhione grahaṇ na karatā havā. Te Shrīmad Bhāgwatmā kahyu chhe je, ‘Yogī siddha thayo hoy ne potānu man vash thayu hoy to paṇ te manno vishvās na karavo.’ Tyā shlok chhe -

‘Na kuryāt-karhichit-sakhyam manasi hyanavasthite |
Yadvishram-bhāchchirā-chchīrṇam chaskanda tap aishvaram ||
Nityam dadāti kāmasya chhidram tamanu ye’rayah |
Yoginah kṛutamaitrasya patyurjāyev punshchalī ||’
82

“Evī rīte je manno vishvās na kare tevo tyāg amane game chhe. Tathā amārā manmā Shvetdvīp tathā Badarikāshram jevā game chhe tevā bījā lok gamatā nathī. Ane em manmā rahe chhe je, Shvetdvīpne viṣhe tathā Badarikāshramne viṣhe jaīne nirannapaṇe rahyā thakā tap karīe te bahu sāru lāge, paṇ bījā lokomā anek prakārnā vaibhav bhogavavā te nathī gamatā. Tathā Bhagwānnā je ghaṇāk avatār thayā chhe tene em jāṇīe chhīe je, e sarve avatār Nārāyaṇnā chhe, to paṇ te avatārmā Ṛuṣhabhdevjī bahu game.83 Tathā tethī ūtartā Kapiljī tathā Dattātreya e be sarakhā jaṇāya chhe. Ane e traṇe avatār karatā koṭi ghaṇu Shrī Kṛuṣhṇane viṣhe amāre het chhe. Ane em jāṇīe chhīe je, ‘Bījā sarve avatār karatā ā avatār bahu moṭo thayo ne bahu samarth chhe ane emā avatār-avatārī evo bhed nathī jaṇāto.’ Ane bījā je Matsya-Kachchhādik Bhagwānnā avatār chhe paṇ temā amārī ati ruchi nathī. Ane āvī rīte to amāre upāsanā chhe je, sarvethī par ek moṭo tejno samūh chhe, te tejno samūh adho-ūrdhva tathā chāre kore pramāṇe rahit chhe ne anant chhe. Ane te tejnā samūhnā madhya bhāgne viṣhe ek moṭu sihāsan chhe ne tenī upar divyamūrti evā je Shrī Nārāyaṇ Puruṣhottam Bhagwān te virājmān chhe ne te sihāsanne chāre kore anant koṭi mukta beṭhā thakā te Nārāyaṇnā darshan kare chhe. Evā je mukte sahit Shrī Nārāyaṇ tene ame nirantar dekhīe chhīe. Ane te Bhagwānne viṣhe tejnu atishayapaṇu chhe, teṇe karīne jyāre e sabhā sahit te Bhagwānnā darshan nathī thatā tyāre amane atishaya kaṣhṭa thāy chhe ane te tejno samūh to nirantar dekhāya chhe to paṇ ene viṣhe ruchi nathī ane Bhagwānnī mūrtinā darshane karīne ja ati sukh thāy chhe. Amāre evī rīte upāsanā chhe. Ane e Bhagwānne viṣhe bhakti to jevī Gopīone hatī tevī game chhe. Te sāru ame sau māṇasne jotā rahīe chhīe je, koīk kāmī strī hoy tene puruṣhne viṣhe jevu het hoy tathā kāmī puruṣhne strīne viṣhe jevu het hoy tene dekhīne em thāy je, ‘Evu het āpaṇe Bhagwānmā hoy to ṭhīk.’ Tathā koīkne putramā, dhanmā bahu het jaṇāya tene dekhīne em thāy je, ‘Evu het āpaṇe Bhagwānmā hoy to ṭhīk.’ Tathā koīk gāto hoy to tene sāmbhaḷīne tene pāse koī māṇasne mokalīe athavā ame panḍe enī pāse jaīe ne jāṇīe je, ‘E bahu ṭhīk kare chhe.’

“Ane amāre suvāṇ to evā sāthe thāy chhe je, jemā kām, krodh, lobh, svād, sneh, mān, īrṣhyā, dambh, kapaṭ ityādik doṣh na hoy ne Dharma-Shāstramā kahyu chhe evī rīte dharma pāḷato hoy ne Bhagwānnī bhaktie yukta hoy; te sāthe ja amāre beṭhā-ūṭhyānī suvāṇ thāy chhe. Ane evo na hoy ne te amāre bhego raheto hoy to paṇ tenī sāthe suvāṇ thāy nahī, tenī to upekṣhā rahe chhe. Ane more to amāre kāmī upar bahu abhāv raheto ane have to krodh, mān, īrṣhyā e traṇ jemā hoy te upar bahu abhāv rahe chhe. Kā je, kāmī hoy te to gṛuhasthnī peṭhe nirmānī thaīne satsangmā paḍyo rahe chhe ane jemā krodh, mān, īrṣhyā hoy chhe te to satsangmāthī jarūr pāchhā paḍī jatā dekhāya chhe. Māṭe e traṇ upar bahu khed rahe chhe. Te mān te shu? To je mānī hoy tene potāthī moṭo hoy tenī āgaḷ paṇ stabdhapaṇu rahe, paṇ tenī āgaḷ halako thaīne tenī sevāmā vartāy nahī. Ane e sarve je amāro abhiprāy te thoḍākmā lyo, kahīe je, jevī rīte Shankar Swāmīe Advaita-Brahmanu pratipādan karyu chhe tene viṣhe to amāre ruchi nathī tathā Rāmānuj Swāmīe jevī rīte kṣhar-Akṣhar thakī par je Puruṣhottam Bhagwān tenu nirūpaṇ karyu chhe te Puruṣhottam Bhagwānne viṣhe to amāre upāsanā chhe, tathā Gopīonā jevī to e Puruṣhottam Bhagwānne viṣhe amāre bhakti chhe, tathā Shukjīnā jevo tathā Jaḍbharatnā jevo to amāre vairāgya chhe ne ātmaniṣhṭhā chhe. Evī rīte amāro abhiprāy tathā ruchi chhe. Te amārī vārtāe karīne tathā ame mānyā je amārā sampradāynā granth teṇe karīne jo pūrvāpar vichārīne jue, to je buddhivān hoy tenā jāṇyāmā āve chhe.” Evī rīte potānā bhaktajannī shikṣhāne arthe Shrījī Mahārāje vārtā karī ne pote to sākṣhāt Puruṣhottam Nārāyaṇ chhe.

॥ Iti Vachanamrutam ॥ 14 ॥ 122 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

79. Jīvātmā e ja Paramātmā chhe evu gnān.

80. Rāmānujāchārya Bhagwānnā dhām tarīke Vaikunṭhne gaṇe chhe. Tethī ja temaṇe Vaikunṭh-Gadya granthmā Vaikunṭhmā rahel upāsyaswarūp Paramātmā Lakṣhmīnārāyaṇnī prārthanā karī chhe. Ā Vachanāmṛutmā Shrījī Mahārāj Rāmānujāchāryanā matmā ‘Akṣhardhām’ shabda vāpare chhe te sārvajanik (sādhāraṇ rīte) pratipādya parampadnā arthmā samajavu, parantu Akṣharādhipati Puruṣhottam Nārāyaṇnā dhāmrūpe samajavu nahi.

81. ‘Bhaktihans’ (pṛu. 1) granthmā upāsanāthī paṇ bhaktinī adhiktā Vallabhāchāryanā putra Shrī Viṭhṭhalnāthjīe darshāvī chhe.

82. Arth: Man ati chanchaḷ hovāthī tenī sāthe kadī mitratā na karavī, ne teno vishvās paṇ na karavo ke ‘man māre vash thayu chhe.’ Jeṇe jeṇe manno vishvās karyo chhe evā mahāsamarth yogīonā tap ane aishvarya nāsh pāmyā chhe. Man vyabhichāriṇī strī jevu chhe, vyabhichāriṇī strī jārpuruṣh dvārā potānā patinu mṛutyu karāve chhe; tem manno vishvās karnār yogīne potānu man kām-krodhādi shatruo dvārā mokṣh-mārgthī bhraṣhṭ kare chhe. (Bhāgwat: 5/6/3-4).

83. Kem ke temanāmā satpuruṣhnā kṣhamādik guṇ chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase