share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Loya 16

Vāsanā Kunṭhit ane Nirmūḷ Thayānu

Samvat 1877nā Māgshar vadi 14 Chaudashne divas sandhyā āratī thayā keḍe Shrījī Mahārāj gām Shrī Loyā madhye Surā Bhaktanā darabārmā ḍholiyā upar virājmān hatā ne dhoḷo khes paheryo hato tathā garam posanī rātī ḍagalī paherī hatī tathā māthe dhoḷo fenṭo bāndhyo hato ne bīje dhoḷe fenṭe karīne bokānī vāḷī hatī ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “sarve Paramhansa paraspar prashna-uttar karo.” Em kahīne pote ja prashna pūchhyo je, “Jene vāsanā kunṭhit na thaī hoy ne jene vāsanā kunṭhit thaī gaī hoy ne jene vāsanā nirmūḷ thaī gaī hoy tenā shā lakṣhaṇ chhe?” Pachhī Muktānand Swāmīe e prashnano uttar karavā mānḍyo paṇ thayo nahī. Tyāre Shrījī Mahārāj bolyā je, “Jenī vāsanā kunṭhit na thaī hoy tenī indriyonī vṛutti viṣhaymā chonṭī jāy, te pāchhī vichāre karīne paṇ nīsare nahī. Ane jene kunṭhit vāsanā thaī gaī hoy tenī vṛutti viṣhaymā tatkāḷ pravesh kare nahī; ane kadāchit vṛutti viṣhaymā pravesh karī jāy ne te vṛuttine pāchhī vāḷe to tarat pāchhī vaḷe, paṇ viṣhaymā āsakta thāy nahī. Ane jene vāsanā nirmūḷ thaī gaī hoy tene to jāgratne viṣhe suṣhuptinī peṭhe viṣhayno abhāv varte ne sārā-narasā je viṣhay te bey samānpaṇe jaṇāy ane pote guṇātītpaṇe varte.”

Tyāre Gopāḷānand Swāmīe pūchhyu je, “Vāsanā kunṭhit to hoy, paṇ te mūḷmāthī ṭaḷī nathī jatī tenu shu kāraṇ chhe?” Tyāre Shrījī Mahārāj bolyā je, “Eno uttar e chhe je, ātmaniṣhṭhārūp evu je gnān tathā Prakṛutinā kārya evā je padārthmātra tene viṣhe anāsaktirūp evo je vairāgya tathā brahmacharyādikrūp je dharma tathā māhātmye sahit evī je Bhagwānnī bhakti - e chār vānā jemā sampūrṇa hoy tene vāsanā nirmūḷ thaī jāy chhe. Ane e chārmā jeṭalī nyūntā rahe chhe teṭalī vāsanā nirmūḷ thatī nathī.”96

Pachhī Shrījī Mahārāj bolyā je, “Lyo, ame prashna pūchhīe je, mumukṣhune Bhagwānnī prāptine arthe anant sādhan karavānā kahyā chhe, temā ek evu moṭu kayu sādhan chhe jeṇe karīne sarve doṣh ṭaḷī jāy ne temā sarve guṇ āve?” Tyāre e prashnano uttar Paramhansa vate thayo nahī. Pachhī Shrījī Mahārāje eno uttar karyo je, “Bhagwānnu māhātmya jem Kapildevjīe Devhūti pratye kahyu chhe je, ‘Madbhayādvāti vāto’yam sūryastapati madbhayāt |’97 Evī rīte anant prakārnā māhātmye sahit evī je Bhagwānnī bhakti te jene hoy tenā doṣhmātra ṭaḷī jāy chhe ane tene gnān, vairāgya, dharma e na hoy to paṇ e sarve āve chhe, māṭe e sādhan sarvemā moṭu chhe.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Je kapaṭī hoy ne te buddhivāḷo hoy māṭe potānā kapaṭne jaṇāvā de nahī, tenu kapaṭ kevī rīte kaḷāy? Te kaho.” Tyāre eno uttar Brahmānand Swāmīe karyo je, “Jenī beṭhyak-uṭhyak te je satsangno dveṣhī hoy ne santnu ne Bhagwānnu ghasātu bolato hoy te pāse hoy teṇe karīne te oḷakhāy, paṇ bījī rīte to na oḷakhāy.” Pachhī e uttarane Shrījī Mahārāje mānyo ane pachhī pote bolyā je, “Evāno sang na karato hoy to kem kaḷīe?” Tyāre Brahmānand Swāmīe kahyu je, “Koīk desh-kāḷnu viṣhampaṇu āve tyāre enu kapaṭ kaḷāī jāy.” Tyāre Shrījī Mahārāje kahyu je, “E ṭhīk uttar karyo.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Evo kyo ek avaguṇ chhe je, jeṇe karīne sarva guṇmātra te doṣhrūp thaī jāy chhe? Te kaho.” Tyāre Shrīpāt Devānand Swāmī bolyā je, “Bhagwānnā bhaktano je droh kare tenā je sarva guṇ te doṣhrūp thaī jāy chhe.” Pachhī Shrījī Mahārāj bolyā je, “E uttar paṇ kharo; paṇ ame to eno uttar bījo dhāryo chhe je, sarve guṇe sampanna hoy ne jo Bhagwānne aling samajto hoy paṇ mūrtimān na samaje e moṭo doṣh chhe, eṇe karīne enā bījā sarve guṇ doṣhrūp thaī jāy chhe.”

Ane vaḷī Shrījī Mahārāje prashna pūchhyo je, “Santno abhāv shāṇe karīne āve chhe? Te kaho.” Pachhī eno uttar paramahanse karavā mānḍyo paṇ thayo nahī. Tyāre Shrījī Mahārāje eno uttar karyo je, “Jene mān hoy tene santno abhāv āve chhe. Kem je, je mānī hoy teno evo swabhāv hoy je, je potāne vakhāṇe temā so avaguṇ hoy te sarvane paḍyā mūkīne temā ek guṇ hoy tene bahu māne; ane je potāne vakhāṇto na hoy ne temā so guṇ hoy te sarvane paḍyā mūkīne temā koīk jevo-tevo ek avaguṇ hoy tene bahu mānīne teno pratham to man tathā vachan teṇe karīne droh kare ne pachhī dehe karīne paṇ droh kare. Māṭe e mānrūp moṭo doṣh chhe. Ane te mān samajumā ja hoy ne bhoḷāmā na hoy em jāṇavu nahī; bhoḷāmā to samaju karatāya zāzu hoy chhe.”

Pachhī Muktānand Swāmīe Shrījī Mahārājne prashna pūchhyo je, “He Mahārāj! E mān kem ṭaḷe?” Tyāre Shrījī Mahārāj bolyā je, “Je Bhagwānnu māhātmya atishay samajato hoy tene mān na āve; kem je, juo ne, Uddhavajī kevā ḍāhyā hatā! Ne Nīti Shāstramā kushaḷ hatā ne dehe karīne rājā jevā hatā, paṇ jo Bhagwānnu māhātmya samajtā hatā to Gopīone viṣhe Bhagwānno sneh joīne tenī āgaḷ potānu mān na rahyu ane em bolyā je, ‘E Gopīonā charaṇnī raj jene aḍatī hoy evā je vṛukṣh, latā, tṛuṇ, guchchha te māhelo hu koīk thāu.’98 Ane Tulsīdāsjīe kahyu chhe je,

‘Tulsī jyāke mukhanse bhūle nikase Rām |
Tāke pagkī peheniyā mere tanakī chām ||’
99

“Em jene bhūle paṇ Bhagwānnu nām mukhthī nīsare tene arthe potānā sharīrnā charmanā joḍā karāvī āpe, to je Bhagwānnā bhakta hoy ne Bhagwānnu nirantar nām-smaraṇ, bhajan-kīrtan, vandan karatā hoy ne jo Bhagwānnu māhātmya samajto hoy to tene āgaḷ shu mān rahe? Na ja rahe. Māṭe māhātmya samaje tyāre mān jāy chhe, paṇ māhātmya samajyā vinā to mān jatu nathī; te sāru jene mān ṭāḷavu hoy tene Bhagwānnu ne santnu māhātmya samajavu.”

॥ Iti Vachanamrutam ॥ 16 ॥ 124 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

96. Māṭe mūḷmāthī vāsanāno uchchhed karavā ichchhatā bhaktajane swadharmādik chāreya sādhan ati draḍhpaṇe sādhavā.

97. Arth: Mārā bhaythī vāyu vāy chhe, mārā bhaythī sūrya tape chhe. (Bhāgwat: 3/25/42).

98. Bhāgwat: 10/47/61.

99. ‘Goswāmī Tulsīdāsjī Kī Nāmniṣhṭhā’ pṛu. 249, ‘Bhagavannām Mahimā Tathā Prārthanā,’ Kalyāṇ-ank, varṣh: 39, Gītāpres, Gorakhpur tathā ‘Tulsīdās ane Kabīrnī Sākhīo,’ pṛu. 3, Mahādev Rāmchandra Jāguṣhṭe buk-selar, sane 1909: ā banne granthomā ā bhāvnī sākhī thoḍā shabdabhed sāthe maḷe chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase