share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Panchala 5

Mānīpaṇu Ne Nirmānīpaṇu Kyā Sāru?

Samvat 1877nā Fāgaṇ vadi 8 Aṣhṭamīne divas Shrījī Mahārāj gām Shrī Panchāḷā madhye Jhīṇābhāīnā darabārmā oṭāne viṣhe ḍholiyā upar virājmān hatā ne dhoḷo khes paheryo hato ne garam posnī rātī ḍaglī paherī hatī ne mastak upar dhoḷo fenṭo bāndhyo hato ne dhoḷī chādar oḍhī hatī ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Swayamprakāshānand Swāmīe prashna pūchhyo je, “Kaye ṭhekāṇe mān sāru chhe ne kaye ṭhekāṇe sāru nathī? Ne kaye ṭhekāṇe nirmānīpaṇu sāru chhe ne kaye ṭhekāṇe sāru nathī?” Pachhī Shrījī Mahārāj bolyā je, “Je satsangno drohī hoy ne Parameshvarnu ne moṭā santnu ghasātu bolato hoy, tenī āgaḷ to mān rākhavu te ja sāru chhe ane te ghasātu bole tyāre tene tīkhā bāṇ jevu vachan māravu paṇ vimukhnī āgaḷ nirmānī thavu nahī te ja rūḍu chhe. Ane Bhagwān ne Bhagwānnā santanī āgaḷ to je mān rākhavu te sāru nathī ne tenī āgaḷ to mānne mūkīne dāsānudās thaīne nirmānīpaṇe vartavu te ja rūḍu chhe.”

॥ Iti Vachanamrutam ॥ 5 ॥ 131 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase