share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Panchala 7

Naṭnī Māyānu

Samvat 1877nā Fāgaṇ vadi 11 Ekādashīne divas chha ghaḍī divas chaḍhate Shrījī Mahārāj gām Shrī Panchāḷā madhye Jhīṇābhāīnā darabārmā oṭā upar ḍholiyo ḍhaḷāvīne virājmān hatā ne māthe dhoḷo fenṭo bāndhyo hato tathā garam posnī rātī ḍaglī paherī hatī tathā dhoḷo khes paheryo hato tathā dhoḷī zīṇī pachheḍī oḍhī hatī ane potānā mukhārvindnī āgaḷ Paramhansanī sabhā tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane Shrījī Mahārāj Nityānand Swāmī pāse Shrīmad Bhāgwatnā Pratham Skandhnī kathā karāvatā hatā. Temā ‘Janmādyasya yatah’48 e shlok pratham āvyo teno arth karyo. Tyāre ‘Yatra trisargo mṛuṣhā’ evu je e shloknu pad teno arth pote Shrījī Mahārāj karavā lāgyā je, “‘Māyānā traṇ guṇno sarg je, panchbhūt, indriyo, antahkaraṇ ane devatā te Bhagwānnā swarūpne viṣhe trikāḷmā chhe ja nahī,’ em samaje tathā e shloknu pad je, ‘Dhāmnā sven sadā nirastakuhakam’49 ke’tā dhām je potānu swarūp teṇe karīne ṭāḷyu chhe e māyānā sargrūp kapaṭ jeṇe evu Bhagwānnu param satyaswarūp chhe. Te ātyantik pralayne ante Akṣhardhāmne viṣhe jevu Bhagwānnu swarūp anant aishvarya-teje yukta chhe tevu ne tevu ja pratyakṣh manuṣhyarūp Bhagwānne viṣhe jāṇavu; teṇe tattve karīne Bhagwānne jāṇyā kahevāy. Ane e ja pratyakṣh Bhagwānne mūḍh jīv chhe te māyik draṣhṭie karīne jue chhe tyāre potā jevā manuṣhya dekhe chhe ane jem pote janmyo hoy, bāḷak thāy, yuvā thāy, vṛuddha thāy ne marī jāy, tem ja Bhagwānne paṇ jāṇe chhe. Ane jyāre Bhagwānnā ekāntik sādhunā vachanne viṣhe vishvās lāvīne niṣhkapaṭbhāve karīne Bhagwānnā charaṇkamaḷne bhaje chhe tyāre enī māyik draṣhṭi maṭe chhe; te pachhī enī e je Bhagwānnī mūrti tene param chaitanya sat-chid-ānandmay jāṇe chhe. Te paṇ Bhāgwatmā kahyu chhe je,

‘Sa ved dhātuhu padavīm parasya durantavīryasya rathāngapāṇehe |
Yo’māyayā santatayānuvṛuttyā bhajet tatpādasarojagandham ||’
50

“Ane e Bhagwānne viṣhe je bāḷak-yuvān-vṛuddhapaṇu dekhāy chhe tathā janma-maraṇpaṇu dekhāy chhe te to enī yog-māyāe karīne dekhāy chhe, paṇ vastugatye to Bhagwān jevā chhe tevā ne tevā ja chhe. Jem naṭvidyāvāḷo hoy te shastra bāndhīne ākāshmā Indranā shatru je asurnā yoddhā te sāthe vaḍhavā jāy chhe. Pachhī kaṭakā thaīne heṭho paḍe ne te pachhī te kaṭakāne bhegā karīne te naṭnī strī baḷī mare. Pachhī thoḍīk vāre te naṭ pāchho ākāshmāthī hathiyār bāndhīne jevo hato tevo ne tevo ja āve ne rājā pāse moj māge ne kahe, ‘Mārī strī lāvo.’ Evī rītnī je naṭnī māyā te paṇ kaḷyāmā koīne āvatī nathī, to Bhagwānnī yog-māyā kaḷyāmā kem āve? Ane je naṭnī māyāne jāṇato hoy te to em jāṇe je, ‘E naṭ maryo paṇ nathī ne baḷyo paṇ nathī, jevo chhe tevo ne tevo ja chhe.’ Tem Bhagwānnā swarūpne je tattve karīne samajto hoy te to Bhagwānne akhanḍ avināshī jevā chhe tevā ja samaje. Jem Shrī Kṛuṣhṇa Bhagwāne deh mūkyo tyāre e Bhagwānnī patnīo je Rukmiṇī ādik hatī, te e Bhagwānnā dehne laīne baḷī marī;51 tyāre agnānī hatā teṇe to em jāṇyu je, ‘Have e nāsh thaī gayā.’ Ane je gnānī hatā teṇe to em jāṇyu je, ‘Ahīthī antardhān thaīne bīje ṭhekāṇe jaṇāṇā chhe.’ Em Bhagwānne akhanḍ samaje. Te pote Shrī Kṛuṣhṇe kahyu chhe je,

‘Avajānanti mām mūḍhā mānuṣhīm tanumāshritam |
Param bhāva-majānanto mam bhūtamaheshvaram ||’
52

“Māṭe mūrkh hoy te jo Bhagwānne sākār samaje to kevaḷ manuṣhya jevā ja samaje ane jo nirākār samaje to bījā ākārne jem māyik jāṇe tem Bhagwānnā ākārne paṇ māyik jāṇe ane arūp evu Bhagwānnu swarūp kalpe; māṭe e be prakāre mūrkhne to avaḷu paḍe chhe. Ane jo Bhagwānne ākār na hoy to jyāre ātyantik pralay hato tyāre Shrutie em kahyu je, ‘Sa īkṣhat’53 kahetā ‘Te Bhagwān je te jotā havā.’ Tyāre jo joyu to e Bhagwānnu netra, shrotrādik avayave sahit sākār evu divya swarūp ja hatu. Ane vaḷī em paṇ kahyu chhe je, ‘Puruṣheṇātmabhūten vīryamādhatta vīryavān’54 - evī rīte Puruṣhrūpe thaīne e Puruṣhottam teṇe māyāne viṣhe vīryane dhāraṇ karyu, tyāre e Bhagwān pratham ja sākār hatā. Ane e je Puruṣhottam Nārāyaṇ te koī kāryane arthe Puruṣhrūpe thāy chhe tyāre e Puruṣh chhe te Puruṣhottamnā prakāshmā līn thaī jāy chhe ne Puruṣhottam ja rahe chhe. Tem ja māyārūpe thāy chhe tyāre māyā paṇ Puruṣhottamnā tejmā līn thaī jāy chhe ne te rūpe Bhagwān ja rahe chhe. Ane pachhī e Bhagwān mahattattvarūpe thāy chhe ne tem ja mahattattvamāthī thayā je bījā tattva te rūpe thāy chhe ane pachhī te tattvanu kārya je Virāṭ te rūpe thāy chhe tathā te Virāṭ-Puruṣhthī thayā je Brahmādik te rūpe thāy chhe tathā Nārad-Sanakādikrūpe thāy chhe. Evī rīte anek prakārnā kāryane arthe jene jene viṣhe e Puruṣhottam Bhagwānno pravesh thāy chhe, tene tene potānā prakāshe karīne līn karī nākhīne pote ja te rūpe karīne sarvotkarṣhpaṇe virājmān thakā rahe chhe; ane jene viṣhe pote virājmān rahe chhe tenā prakāshne pote ḍhākīne potāno prakāsh prakaṭ kare chhe. Jem agni loḍhāne viṣhe āve chhe tyāre loḍhāno je shītaḷ guṇ ne kāḷo varṇa tene ṭāḷīne pote potānā guṇne prakāsh kare chhe; tathā jem sūrya uday thāy chhe, tyāre tenā prakāshmā sarve tārā, chandramādiknā tej līn thaī jāy chhe ne ek sūryano ja prakāsh rahe chhe; tem e Bhagwān jene jene viṣhe āve chhe tyāre tenā tejno parābhav karīne potānā prakāshne adhikpaṇe jaṇāve chhe. Ane je kāryane arthe pote jemā pravesh karyo hato te kārya karī rahyā keḍe temāthī pote nokhā nīsarī jāy chhe, tyāre to te panḍe jevo hoy tevo rahe chhe. Ane temā je adhik daivat jaṇātu hatu te to Puruṣhottam Bhagwānnu hatu em jāṇavu.

“Evī rīte sarvanā kāraṇ ne sadā divya sākār evā je pratyakṣh Puruṣhottam Nārāyaṇ tenī mūrtine viṣhe sākarnā rasnī mūrtinī peṭhe tyāg-bhāg samajavo nahī ne jevī mūrti dīṭhī hoy tenu ja dhyān, upāsanā, bhakti karavī paṇ tethī kāī pṛuthak na samajavu. Ane te Bhagwānmā je dehbhāv jaṇāy chhe te to naṭnī māyānī peṭhe samajavo. Ane je āvī rīte samaje tene te Bhagwānne viṣhe koī rīte moh thato nathī. Ane ā vārtā chhe te kene samajyāmā āve chhe? To jene evī draḍh pratīti hoy je, ‘Ātyantik pralay thāy chhe tyāre paṇ Bhagwān ne Bhagwānnā bhakta te divya sākārrūpe karīne Akṣhardhāmne viṣhe divya bhogne bhogavatā thakā rahe chhe ane te Bhagwānnu rūp ne Bhagwānnā bhaktanā rūp te anant sūrya-chandranā prakāsh sarakhā prakāshe yukta chhe.’ Evī jātnī jene draḍh mati hoy te ja ā vārtāne samajī shake. Ane evā tejomay divyamūrti je Bhagwān te jīvonā kalyāṇne arthe ne potāne viṣhe nav prakārnī bhakti jīvone karāvavāne arthe kṛupā karīne potānī je sarva shaktio, aishvarya, pārṣhad teṇe sahit thakā ja manuṣhya jevā thāy chhe, tyāre paṇ je evā marmanā jāṇnārā chhe te Bhagwānnu swarūp Akṣhardhāmne viṣhe jevu rahyu chhe tevu ja pṛuthvīne viṣhe je Bhagwānnu manuṣhya-swarūp rahyu chhe tene samaje chhe, paṇ te swarūpne viṣhe ne ā swarūpne viṣhe leshmātra fer samajtā nathī. Ane āvī rīte jeṇe Bhagwānne jāṇyā teṇe tattve karīne Bhagwānne jāṇyā kahevāy. Ane tene māyānī nivṛutti thaī kahevāy. Ane em je jāṇe tene gnānī bhakta kahīe ne tene ekāntik bhakta kahīe. Ane āvī rīte jene pratyakṣh Bhagwānnā swarūpnī draḍh upāsanā hoy ne tene Bhagwānnā swarūpmā koī divas māyikpaṇāno sanshay na thato hoy ne tene kadāchit koī kusangne yoge karīne athavā prārabdha-karmane yoge karīne kāī avaḷu vartāī jāy to paṇ tenu kalyāṇ thāy. Ane jo āvī rīte Bhagwānne jāṇyāmā jene sanshay hoy ne te jo ūrdhvaretā naiṣhṭhik brahmachārī hoy ne mahātyāgī hoy to paṇ tenu kalyāṇ thavu ati kaṭhaṇ chhe. Ane jeṇe pratham evo draḍh nishchay karyo hoy je, ‘Jyāre ātyantik pralay thāy chhe tene ante paṇ Bhagwān sākār chhe,’ evī draḍh granthi hṛudaymā paḍī hoy ne pachhī jo tene tejomay alingpaṇu je shāstramā kahyu hoy tenu shravaṇ thāy tathā evī vārtā koī thakī sāmbhaḷe to paṇ tene sanshay thāy nahī. Kem je, e to em samajyo chhe je, ‘Bhagwān to sadā sākār ja chhe paṇ nirākār nathī. Ane te ja Bhagwān Rām-Kṛuṣhṇādik mūrtione dhāraṇ kare chhe.’ Evī rīte jenī draḍhapaṇe samajaṇ hoy tenī paripakva niṣhṭhā jāṇavī.” Evī rīte Shrījī Mahārāje potānā bhaktajannī shikṣhāne arthe potānā swarūpnī je ananya niṣhṭhā te sambandhī vārtā karī. Tene sāmbhaḷīne sarve Paramhansa tathā haribhakta te Shrījī Mahārājnā swarūpnī evī ja rīte visheṣh draḍhatā karatā havā.

॥ Iti Vachanamrutam ॥ 7 ॥ 133 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

48. Arth: Ā jagatnī utpatti-sthiti-pralay je Parabrahma Paramātmāthī thāy chhe. (Bhāgwat: 1/1/1).

Janmādyasya yato’nvayāditaratashchārtheṣhvabhignah swarāṭ

Tene brahma hṛudā ya ādikavaye muhyanti yatsūrayah |

Tejovārimṛudān yathā vinimayo yatra trisargo’mṛuṣhā

Dhāmnā sven sadā nirastakuhakan satyan paran dhīmahi ||

49. Bhāgwat: 1/1/1. Ahī ‘dhām’ shabda Bhagwānnā māhātmya-gnānparak chhe. Māyāno andhakār Bhagwānnā māhātmya-gnānthī ṭaḷe chhe tevo bhāvārth Shrījī Mahārāj updeshe chhe. ‘Dhām’ shabdathī sādhāraṇpaṇe Akṣhardhām levāy chhe. Māyānā agnānne ṭāḷavānu sāmarthya temā paṇ chhe. Tethī ‘dhām’ shabdathī Akṣharbrahma paṇ laī shakāy.

50. Bhāgwat: 1/3/38. Arth: Je bhakta niṣhkapaṭpaṇe, antarāyrahit, anuvṛuttithī Bhagwānne bhaje chhe te bhakta sarvanā ādhār, apār aishvaryavāḷā, Paramātmānā pad(dhāma)ne pāme chhe.

51. Bhāgwat: 11/31/20.

52. Arth: Pote karelā pāp-karmathī mūḍh evā puruṣho māro parambhāv nahi jāṇīne sarva-bhūtono maheshvar ane param karuṇāthī manuṣhyarūp thayel mārī avagnā kare chhe eṭale mane prākṛut manuṣhya jevo mānīne māro tiraskār kare chhe. (Gītā: 9/11).

53. Ā Shrutino arth ferfār tathā sandarbh kramānk Vachanāmṛut G. Pra. 45nī ṭīpaṇī-196mā chhe.

54. Bhāgwat: 3/5/26. Paramātmāe Puruṣhrūpe karīne māyāmā vīrya dhāraṇ karyu. Ahī strī-puruṣhnā maithunībhāvnu rūpak chhe. Vāstaviktāmā mahā-utpatti samaye strī-puruṣhnā ākāro ja pragaṭ thayā na hovāthī sankalprūp vīrya samajavu.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase