share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 5

Pativratā ane Shūrvīrpaṇānu

Samvat 1878nā Shrāvaṇ sudi 7 Sātamne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ oṭā upar chākaḷo nankhāvīne virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ane Muni tāl-mṛudang laīne gāvatā hatā.

Pachhī Shrījī Mahārāje netrakamaḷnī sāne karīne te kīrtan bandh rakhāvīne bolyā je, “Sarve sāmbhaḷo, ek vāt karīe chhīe je, je Bhagwānnā bhakta hoy tene ek pativratāno dharma rākhavo ane bīju shūrvīrpaṇu rākhavu. Jem pativratā strī hoy tene potāno pati vṛuddha hoy tathā rogī hoy tathā nirdhan hoy tathā kurūp hoy, paṇ pativratā strīnu man koī bījā puruṣhnā rūḍā guṇ dekhīne ḍole ja nahī. Ane jo rānknī strī hoy ne te jo pativratā hoy to moṭo rājā hoy to paṇ tene dekhīne te pativratānu man chaḷe ja nahī. Evī rīte Bhagwānnā bhaktane pativratāno dharma Bhagwānne viṣhe rākhavo. Ane potānā patinu koī ghasātu bole te ṭhekāṇe kāyar thaīne gaḷī javu nahī, atishay shūrvīr thaīne javāb devo paṇ pājīpaḷāvanī chhāyāmā Bhagwānnā bhaktane dabāvu nahī; evī rīte shūrvīrpaṇu rākhavu. Ane lokmā em kahe chhe je, ‘Sādhune to samadraṣhṭi joīe,’ paṇ e shāstrano mat nathī; kem je, Nārad, Sanakādik ne Dhruv, Prahlādādik temaṇe Bhagwānno ne Bhagwānnā bhaktano ja pakṣh rākhyo chhe paṇ vimukhno pakṣh koīe rākhyo nathī. Ane je vimukhno pakṣh rākhato hashe, te ā janme athavā bīje janme jāto jarūr vimukh thashe. Māṭe je Bhagwānnā bhakta hoy tene jarūr bhagwadīyano pakṣh rākhyo joīe ane vimukhno pakṣh tyāgyo joīe. Ā amārī vārtāne sarve ati draḍh karīne rākhajyo.”

॥ Iti Vachanamrutam ॥ 5 ॥ 138 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase