share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada II 6

Hūnḍīnu, Chittanā Swabhāvnu

Samvat 1878nā Shrāvaṇ sudi 8 Aṣhṭamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ vedi upar virājmān hatā ane sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ne Paramhansa tāl-mṛudang laīne kīrtan gāvatā hatā.

Pachhī Shrījī Mahārāje kahyu je, “Kīrtan rākho, have Bhagwad-vārtā karīe.” Pachhī sarve Muni hāth joḍīne beṭhā. Pachhī Shrījī Mahārāj bolyā je, “Ā sansārmā keṭalāk yavan sarakhā jīv hoy te em kahe je, ‘Gangājīnu pāṇī ne bīju pāṇī e bey sarakhā jaṇāy chhe, ane Shālagrām ne bījā pāṇā te sarakhā jaṇāy chhe, ane tem ja Tuḷsī ne bījā zāḍ te sarakhā jaṇāy chhe, ane Brāhmaṇ ne Shūdra te paṇ sarakhā jaṇāy chhe, ane Ṭhākorjīnī prasādī anna ne bīju anna te be sarakhā jaṇāy chhe, ane Ekādashīne divas bhūkhyā rahyā ne bīje divas bhūkhyā rahyā e bey sarakhā jaṇāy chhe, ane sādhu ane asādhu e bey sarakhā jaṇāy chhe. Te māṭe ā vidhi-niṣhedhno je vibhāg te Moṭā Puruṣh kahevāyā teṇe shā sāru shāstramā15 kahyo hashe?’ Em duṣhṭ mativāḷā je jīv chhe te kahe chhe. Māṭe sarva santne ame ā prashna pūchhīe chhīe je, e vidhi-niṣhedhno vibhāg Moṭā Puruṣhe shāstramā kahyo chhe te sācho chhe ke kalpit chhe? Te prashnano uttar nānā nānā Paramhansa hoy te karo.” Pachhī nānā nānā Paramhansa hatā te bolyā je, “Vidhi-niṣhedhno bhed satya chhe ane em na hoy to swarga-narak kene māthe kahevāy?” Pachhī Shrījī Mahārāj bolyā je, “Nānā chhe paṇ sārī dish upar samaje chhe.” Em kahīne Shrījī Mahārāje eno uttar karavā mānḍyo je, “Moṭā Puruṣhe je shāstramā pratipādan karyu chhe te sarve satya chhe. Tyā draṣhṭānt chhe je, jem koīk moṭo shāhukār hoy ne te koīne hūnḍī lakhī āpe tyāre kāgaḷmā to eke rūpiyo jaṇāto nathī paṇ rūpiyā sāchā chhe, te jyāre hūnḍī je shāhukārnī upar lakhī hoy tene āpe tyāre e hūnḍīmāthī ja rūpiyāno ḍhagalo thāy chhe. Tem Moṭā Puruṣhnī āgnāe karīne je dharma pāḷe tyāre hamaṇā to kāī vidhi-niṣhedhmā visheṣh jaṇātu nathī, paṇ ante Moṭā Puruṣhnī āgnā pāḷanārānu kalyāṇ thāy chhe; jem hūnḍīmāthī rūpiyā nīsare chhe tem. Ane je samarth shāhukāre hūnḍī lakhī hoy ane teno vishvās na kare tene mūrkh jāṇavo ane tene te shāhukārnā pratāpnī khabar ja nathī. Tem Nārad, Sanakādik, Vyās, Vālmīk ityādik je Moṭā Puruṣh tenā vachanno jene vishvās nathī tene nāstik jāṇavo ne mahāpāpiṣhṭh jāṇavo. Ane vaḷī je nāstik mativāḷā hoy tene em samajāy chhe je, ‘Bījā pāṇāmā ne Ṭhākorjīnī mūrtimā sho fer chhe? Sarve pāṇā eksarakhā chhe; ane parṇelī strī ne na parṇelī strī temā sho fer chhe? Sarve strī sarakhī chhe; ane gharnī strī ne mā-ben temā sho fer chhe? Sarveno sarakho ja ākār chhe; ane Rām-Kṛuṣhṇādik je Bhagwānnī mūrtio te paṇ sarve manuṣhya jevī chhe; māṭe adhik-nyūnbhāv to māṇase kalpīne ūbho karyo chhe. Paṇ shu karīe? Māṇas bheḷu rahevu te māṇasnī hāye hā kahī joīe, paṇ vidhi-niṣhedhno mārg chhe te khoṭo chhe.’ Em pāpī evā je nāstik te potānā manmā samaje chhe. Māṭe jenī āvī jātnī bolī sāmbhaḷīe tene pāpiṣhṭh jāṇavo ne nāstik jāṇavo ane ene chanḍāḷ jāṇīne eno koī prakāre sang rākhavo nahī.”

Ane vaḷī Shrījī Mahārāje bījī vārtā karī je, “Manuṣhyamātranu chitta kevu chhe? To jem madh hoy athavā goḷ, sākar, khānḍ tenu ghāṭu pāṇī hoy te sarakhu chhe. Te madhmā ke goḷ, sākar, khānḍnā pāṇīmān mākhī, kīḍī, makoḍo je āve te choṭī rahe ane manuṣhya jo hāth aḍāḍe to māṇasnī āngaḷīe paṇ choṭī jāy; tem chittano swabhāv evo chhe je, je je padārth sāmbhaḷe te te padārthmā choṭī jāy chhe. Te jo patharo tathā kacharo tathā kūtarāno maḷ e ādik je nakārī vastu hoy temā to leshmātra sukh nathī, to paṇ e nakārī vastumā paṇ chitta vaḷage chhe ane te sāmbharī āvyu hoy to tenu paṇ chintvan kare chhe, evo eno vaḷagavāno swabhāv chhe. Jem moṭu kāchnu darpaṇ hoy temā moṭā sādhu āve to tenu paṇ pratibimb dekhāy tathā kūtarā, gadheḍā, chānḍāḷādik je je āvyā hoy to tenu paṇ pratibimb tem ja dekhāy. Tem chittane viṣhe ati nirmaḷpaṇu chhe, te je padārth sāmbhare te dekhāī āve chhe; emā sārā-narasāno kāī meḷ nathī. Māṭe je mumukṣhu hoy tene em na vichārvu je, ‘Māre vairāgya nathī te māṭe strīādik padārth mārā chittamā sfure chhe,’ e to je vairāgyavān hoy tenā chittamā paṇ je same je padārth āvyu te sahaje sfurī āve chhe. Māṭe vairāgya-avairāgyanu kāī kāraṇ nathī, e to chittano swabhāv ja evo chhe je, ‘Bhalu athavā bhūnḍu sāmbhaḷyu tene chintave.’ Ane jyāre je padārthnu chintvan kare tyāre te padārth jem darpaṇmā dekhāī āve tem dekhāī āve. Te māṭe em jāṇavu je, ‘Hu to chitta thakī judo chhu ane hu to eno jonāro ātmā chhu,’ em jāṇīne chittanā sārā-bhūnḍā ghāṭe karīne glāni pāmavī nahī. Potāne chitta thakī judo jāṇīne Bhagwānnu bhajan karavu ane sadā ānandmā rahevu.

॥ Iti Vachanamrutam ॥ 6 ॥ 139 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

15. Smṛutio, Gṛuhyasūtro tathā anya sadāchār-parak grantho.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase