share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 14

‘Ante Yā Matihi Sā Gatih’nu

Samvat 1876nā Māgshar vadi 2 Bījne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ līmbaḍānā vṛukṣh heṭhe ḍholiyā upar dakṣhiṇāde mukhārvinde virājmān hatā ane māthe dhoḷī pāgh bāndhī hatī ane dhoḷo khes paheryo hato ane dhoḷī chādar oḍhī hatī ane pīḷā puṣhpanā torā pāghmā virājmān hatā ane be kān upar pīḷā puṣhpanā guchchh virājmān hatā ane te guchchhanī upar gulābnā puṣhpa virājmān hatā ane kanṭhne viṣhe pīḷā puṣhpanā hār virājmān hatā ane jamaṇā hāthmā dhoḷu je sevatīnu puṣhpa tene feravatā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje muni pratye prashna pūchhyo je, “Ek harijan chhe te sansārne tajīne nīsaryo chhe ane ati tīvra vairāgyavāḷo to nathī, ane dehe karīne to vartamān yathārth pāḷe chhe ane manmā thoḍī thoḍī sansārnī vāsanā rahī chhe tene vichāre karīne khoṭī karī nākhe chhe, evo ek tyāgī bhakta chhe; ane tene Bhagwānno nishchay paṇ draḍh chhe. Ane vaḷī bījo gṛuhasth bhakta chhe tene paṇ Bhagwānno nishchay draḍh chhe, ane āgnāe karīne gharmā rahyo chhe ane sansār thakī udās chhe, ane jeṭalī tyāgīne jagatmā vāsanā chhe teṭalī te gṛuhasthne paṇ vāsanā chhe. E be je Bhagwānnā bhakta temā koṇ shreṣhṭh chhe?” Pachhī Muktānand Swāmī bolyā je, “E tyāgī bhakta shreṣhṭh chhe.” Tyāre Shrījī Mahārāj bolyā je, “Olyo mūnzāīne potānī meḷe bhekh laīne nīsaryo chhe te kevī rīte shreṣhṭh chhe? Ane gṛuhasth to āgnāe karīne gharmā rahyo chhe te kevī rīte nyūn chhe?” Pachhī Shrījī Mahārājnā prashnanu Muktānand Swāmīe bahu prakāre samādhān karyu paṇ samādhān thayu nahī. Pachhī Muktānand Swāmī bolyā je, “He Mahārāj! Tame uttar karo.” Pachhī Shrījī Mahārāj bolyā je, “Tyāgī hoy ane tene sārī peṭhe khāvā maḷe ane jo kāchī mativāḷo hoy to pāchhī sansārnī vāsanā hṛudayamā uday thāy athavā ghaṇu dukh paḍe to paṇ pāchhī sansārnī vāsanā uday thāy. Evā tyāgī karatā to gṛuhasth ghaṇo sāro; kem je, gṛuhasth bhaktane jyāre dukh paḍe athavā ghaṇu sukh āvī paḍe tyāre te em vichār rākhe je, ‘Rakhe māre āmāthī bandhan thāy!’ Evu jāṇīne te sansārmāthī udās rahe. Māṭe tyāgī to te kharo je, jeṇe sansār mūkyo ne pāchhī sansārnī vāsanā rahe ja nahī. Ane gṛuhasth to vāsanāvāḷā tyāgī karatā ghaṇo shreṣhṭh chhe, jo gṛuhasthnā dharma sachavāy to; paṇ gṛuhasthnā dharma to ghaṇā kaṭhaṇ chhe. Ane anant prakārnā sukh-dukh āvī paḍe tyāre santnī sevāmāthī ane dharmamāthī manne āḍu-avaḷu ḍolavā de nahī, ane em samaje je, ‘Santno samāgam maḷyo chhe te to mane param chintāmaṇi ane kalpavṛukṣh maḷyo chhe; ane dhan, dolat, dīkarā, dīkarī e to sarve swapna tulya chhe ane sācho lābh te santno samāgam maḷyo e ja chhe’ em samaje ane game tevu bhāre dukh āvī paḍe paṇ teṇe karīne pāchho paḍe nahī, evo je gṛuhasth te ati shreṣhṭh chhe. Ane sau karatā Bhagwānnā bhakta thāvu e ghaṇu kaṭhaṇ chhe ane Bhagwānnā bhaktano samāgam maḷavo ghaṇo durlabh chhe.” Em kahīne te upar Shrījī Mahārāje Bhagwān ane Santnā mahimānā Muktānand Swāmīnā kīrtan gavarāvyā.67

Pachhī Muktānand Swāmīe prashna pūchhyo je, “Shrutimā em kahyu chhe je, ‘Ante yā matihi sā gatih68 evī rīte kahyu chhe je, antkāḷe Bhagwānne viṣhe mati rahe to gati thāy ane na rahe to na thāy; evo e Shrutino arth bhāse chhe. Tyāre je bhakti karī hoy teno sho visheṣh chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jene sākṣhāt Bhagwānnī prāpti thaī chhe tene antkāḷe smṛuti rahe athavā na rahe to paṇ tenu akalyāṇ thāy nahī, tenī to Bhagwān rakṣhā kare chhe. Ane je Bhagwān thakī vimukh chhe te to bolatā-chālatā deh mūke chhe to paṇ tenu kalyāṇ thātu nathī ane marīne Yampurīmā jāy chhe. Ane keṭalāk pāpī kasāī hoy te bolatā-chālatā deh mūke chhe, ane Bhagwānno bhakta hoy ane teno akāḷ mṛutyu thayo te māṭe shu tenu akalyāṇ thāshe? Ane te pāpīnu shu kalyāṇ thāshe? Nahī ja thāy. Tyāre e Shrutino artha em karavo je, jevī hamaṇā ene mati chhe tevī antkāḷe gati thāy chhe. Māṭe te je bhakta chhe tenī matimā em rahyu chhe je, ‘Māru kalyāṇ to thaī rahyu chhe,’ to tenu kalyāṇ antkāḷe thaī ja rahyu chhe. Ane jene santnī prāpti nathī thaī ane Bhagwānnā swarūpnī paṇ prāpti nathī thaī tenī matimā to em varte chhe je, ‘Hu agnānī chhu ane māru kalyāṇ nahī thāy,’ to jevī enī mati chhe tevī enī antkāḷe gati thāy chhe. Ane je Bhagwānnā dās thayā chhe tene to kāī karavu rahyu nathī. Enā darshane karīne to bījā jīvnu kalyāṇ thāy chhe, to enu kalyāṇ thāy emā shu kahevu? Paṇ Bhagwānnu dāspaṇu āvavu te ghaṇu kaṭhaṇ chhe. Kem je, Bhagwānnā dās hoy tenā to e lakṣhaṇ chhe je, dehne mithyā jāṇe ane potānā ātmāne satya jāṇe, ane potānā je Swāmī tene bhogavyānā je padārth tene pote bhogavavāne69 arthe ichchhe ja nahī, ane potānā Swāmīnu gamatu mūkīne bīju ācharaṇ kare ja nahī; evo hoy te Harino dās kahevāy. Ane je Harino dās hoy te dehrūpe varte te to prākṛut bhakta kahevāy.”

॥ Iti Vachanamrutam ॥ 14 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

67. Juo Parishiṣhṭ: 5, pṛu. 683.

68. Hiraṇyakeshīyashākhā Shruti; ā shākhā hāl uplabdha nathī.

69. Temane dharāvyā vinā prathamthī.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase